"रामप्रसाद बिस्मिल" इत्यस्य संस्करणे भेदः

→‎क्रान्ति-पथे पुनराग्रसर: मोहनदासकरमचन्दगान्धिः विकीकृत:
पङ्क्तिः ३७:
 
==हिन्दुस्तानी प्रजातन्त्र संघस्य रचना==
१९२४ ख्रिस्ताब्दॆख्रिस्ताब्दे तमॆतमे वर्षॆवर्षे स: अन्यानि क्रान्तिकारिण: सह हिन्दुस्तानी प्रजातन्त्र संघस्य विधानसंविधान: '''हिन्दुस्तान रिपब्लिक एसोसियेशन''' आङ्ग्लइति भाषायाम्नाम्ने अनिर्मित।१९२५अनिर्मित। ख्रिश्ताब्दॆपंचविंश प्रथमख्रिश्ताब्द जनवरीप्रथम दिवसंजनवरीम् स: दलस्य घोषणा-पत्र अपि आङ्ग्ल भाषायाम् प्रकाशितवान। तं पठितं आंग्लस्य सर्वकार: अति भयाक्रान्त: अभवन। सैन्य-शस्त्र-संचालनसैन्यशस्त्र क्षमतासंचालनक्षमता च अनुभवादि दृष्ट्वा प्रजातन्त्र संघस्य प्रमुख सेनापति-पदॆसेनापतिपदे बिस्मिलं प्रतिष्ठित्य शचीन्द्रादिशचीन्द्रनाथ सान्यालश्च् योगेशचन्द्र चटर्जी आदि वरिष्ठ जना: प्रजातन्त्र संघस्यदलस्य विस्तार हॆतुहेतु बंगाल प्रान्तॆप्रान्ते अगच्छ्न। अथ समयान्तरे बिस्मिलस्यॊपरिबिस्मिलस्योपरि सम्पूर्ण दलस्य भरण-पोषणस्यपोषण दायित्वमपिदायित्व समायातः।
 
 
==काकॊरी-काण्डस्य ऎतिहासिक घटना==
"https://sa.wikipedia.org/wiki/रामप्रसाद_बिस्मिल" इत्यस्माद् प्रतिप्राप्तम्