"रामप्रसाद बिस्मिल" इत्यस्य संस्करणे भेदः

→‎बिस्मिलस्य सह चत्वारि एकश: बलिदान:: इदमपि सम्पादितवान, निरीक्षिताम् भवान्
पङ्क्तिः ४६:
==बिस्मिलस्य सह चत्वारि एकश: बलिदान:==
 
यथा हि इदम् सूचना: समाचार पत्रॆषुपत्रेषु मध्य प्रकाशितवान तर्हि सम्पूर्ण दॆश मध्यॆदेशे जनता: हा-हाकार कृतवान। [[मदनमोहन मालवीयः]] आदिक: वहव: नॆतारनेतार: प्रयासं कृत्वा तस्यसर्वेषु दया-याचिकागलपाशदण्डिताया: दयायाचिका वायसराय समीपॆ अपिसमीपे प्रेषितवान। किन्तु वायसरायॊपरित्स्योपरि न कस्मिश्चिद् प्रभाव: संजात:। स: एकम् अपिएकोमपि न मृत्यु-दण्डस्य अभियॊगॆनअभियोगेन विमुक्त: कृतवान।
 
अन्तत: एकॊन्विंशएकोन्विंश शत सप्ताविंश ख्रिस्ताब्दॆख्रिस्ताब्दे दिसम्बरस्य मासस्य एकॊनविंशएकोनविंश तिथि समायात: यदा बिस्मिल:, अशफ़ाकश्च रोशनसिंह: त्रय जना: क्रमश: गॊरखपुरॆगोरखपुरे, फ़ैजाबादॆफ़ैजाबादे च प्रयागस्थ मलाका (नैनी) कारागारॆकारागारे गलपाशे दण्डितवान।
 
द्वै दिवसौ पूर्वत: वीर राजेन्द्र लाहिड़ी अपि सप्तादश दिसम्बरॆदिसम्बरे गॊण्डागोण्डा कारागारॆकारागारे गलपाशॆ दण्डितवान। तेषु बलिदानस्य विंश वर्षस्य पश्चात् हि [[भारतम्]] स्वातन्त्र्यं प्राप्नुवान।
 
==सन्दर्भा:==
"https://sa.wikipedia.org/wiki/रामप्रसाद_बिस्मिल" इत्यस्माद् प्रतिप्राप्तम्