पङ्क्तिः ४०:
 
आदरणीय क्रान्तमहोदय, आशासे यद् भवता मम सम्भाषणपृष्ठस्थः संवादः पठितः स्यात्। (Actually the changes you have made have grammatical as well as spelling errors, plz read my answer on my talk-page). महोदय, शब्दानाम् अन्ते स्थितं हलन्तचिह्नम् अपि न विलोपनीयम्। विलोपनेन शब्दाः अशुद्धाः भवन्ति। धन्यवादः। . -[[User:Hemant wikikosh|Hemant wikikosh]] ([[User talk:Hemant wikikosh|चर्चा]]) ०८:१०, ७ एप्रिल् २०१३ (UTC)
:धन्योस्मि अहम् यो भवान् माम् अशुद्धि विषये ध्यानम् अददात्। स्यात् मम् मष्तिष्के क्वचिद् ऊहापोहस्य स्थिति: वर्त्तते! अस्यमपि कारण:। मम स्थिति अत्र अभिमन्यु इव अस्ति। न को अपि कृष्णम् पश्यामि। अस्तु, लक्षित सम्पादनम् आवश्यकासीत् सो कृत:। नमस्कार:। [[User:Krantmlverma|Krantmlverma]] ([[User talk:Krantmlverma|चर्चा]]) ०७:०२, ८ एप्रिल् २०१३ (UTC)
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Krantmlverma" इत्यस्माद् प्रतिप्राप्तम्