"नारदः" इत्यस्य संस्करणे भेदः

दैवे दैवसृष्टौ च विशेषप्रीतिमान् ऋषिपुङ्गवः '... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १०:
'विवाहानन्तरं वर्षाभ्यन्तरे सत्यव्रतः आयुः समाप्तं भविष्यति' इति सावित्र्याः पितरम् अश्वपतिं नारदः एव उक्तवान् । ततः एव सावित्री मनस्थैर्यं प्राप्य यमं सम्मुखीकर्तुं, पत्युः प्राणान् प्रतिप्राप्तुं च शक्तवती ।
एवं बह्वीषु पुराणकथासु नारदस्य प्रस्तावः विशेषतः कृतः दृश्यते । भक्तिसाहित्यक्षेत्रे नारदभक्तिसूत्राणां विशेषमहत्त्वम् अस्ति ।
 
[[वर्गः:पुराणपात्राणि]]
"https://sa.wikipedia.org/wiki/नारदः" इत्यस्माद् प्रतिप्राप्तम्