"कूर्मपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २५:
}}
 
'''कूर्मपुराणम्''' (Kurmapurana)अष्टादशसु [[महापुराणानि|महापुराणे]]षु अन्यतमम् अस्ति | इदं पुराणं साक्षात् कूर्मावतारी भगवान् [[विष्णुः]] नारदम् उपदिष्टवान् इति श्रूयते | नारदमहर्षिः सूतमुनिम् इदम् उपदिष्टवान् अस्ति | समुद्रमथनकाले प्रचलितविषयमथनमेवप्रचलित।विषयमथनमेव कूर्मपुराणं।कूर्मपुराणं द्विधा विभक्तम् अस्ति - पूर्वभागः उत्तरभागः चेति | पूर्वभागे ५३ अध्यायाः, उत्तरभागे ४६ अध्यायाः विद्यन्ते |पूर्वभागे।पूर्वभागे वराह,नरसिंह,वामन,व्यास,कृष्नावतारचर्तं निवेदयति।उत्तरार्धस्तु शिवचरित्रं,तीर्थमहिमां धर्मशास्त्रविषयान् निरूपयति।मूलतः कूर्मपुराणे चतस्रः संहिताः आसन् इति श्रूयते | ताः - ब्राह्मी, भागवती, सौरी, वैष्णवी च |ब्राह्मीसंहितायां।ब्राह्मीसंहितायां ६००० श्लोकाः, भागवतीसंहितायां ४००० श्लोकाः, सौरीसंहितायां २००० श्लोकाः, वैष्णवीसंहितायां ५००० श्लोकाः विद्यनते | अधुना उपलभ्यमानाः श्लोकाः ब्राह्मीसंहितायां विद्यमानाः |भागवतीसंहिता।भागवतीसंहिता वर्णाश्रमादिनियमान् ,सौरीसंहिता षट्कमविचारान्,वैष्णवीसंहिता मोक्षविषयान् निरूपयति।
==अन्तर्विषयाः==
: [[प्रजापतयः|प्रजापती]]नाम् उगमः
"https://sa.wikipedia.org/wiki/कूर्मपुराणम्" इत्यस्माद् प्रतिप्राप्तम्