"गरुडपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २५:
 
[[File:"Garuda Vahan Vishnu," from the Ravi Varma studio, c.1910's Source- ebay, Oct. 2009.jpg|thumb|left]]
अस्ज्टादशपुराणेषु अन्यतमं भवति गरुडपुराणम्।विष्णुः गरुडं प्रति उक्तमिदं तावत् १९०००श्लोकात्मकं इति नारदपुराण-भागवतपुराणादिषु गीयते।किन्तु इदानीं तावत् प्रायः ९०००श्लोकाः एव लभ्यन्ते।तच्च विषयभेदेन ब्रह्मखाण्ड-प्रेतखाण्डभेदेन द्वेधा।तथा धर्मखाण्ड-ब्रह्मखाण्ड-आचारखाण्डभेदेन त्रिधा इति च विभागः।तत्र धर्मखाण्डः-४९अध्यायः,ब्रह्मखाण्डः-२९अध्यायः,आचार्यखाण्डः-२४०अध्यायः।गरुडपुराणे तावत् देवतासृष्टिः,देवतातारतम्यं,देवतावतारः,कृष्णचरित्रं,प्रह्लादचरित्रं,लोकवर्णनंइत्यादि नैके विचाराः निरूपितः।
 
 
गरुडपुराणम्(GarudaPuranam) अष्टादशपुराणेषु तृतीयप्रमुखं [[विष्णुः|विष्णोः]] कीर्तनविषयकं च वर्तते । अत्र अचारकाण्डं (कर्मकाण्डं ) , धर्मकाण्डं ( प्रेतकाण्डं ), ब्रह्मकाण्डं (मोक्षकाण्डं) इति काण्डत्रयं, तेषु च ८८०० श्लोकाः सन्ति । अस्य पुराणस्य प्रथमः भागः विष्णुगरुडयोः संवादरूपेण अस्ति। द्वितीये भागे मरणोत्तरजीवनस्य विवरणम्, अपरक्रियाः, पुनर्जन्मनः व्यवस्था च उपवर्णिता अस्ति। अतः एव अस्य पठनं [[हिन्दूधर्मः| हिन्दुनाम्]] अन्त्येष्ट्यां क्रियते।
 
अष्टादशपुराणेषु अन्यतमं भवति गरुडपुराणम्। विष्णुः गरुडं प्रति उक्तमिदं तावत् १९००० श्लोकात्मकं इति नारदपुराण-भागवतपुराणादिषु गीयते। किन्तु इदानीं तावत् प्रायः ९०००श्लोकाः एव लभ्यन्ते। तच्च विषयभेदेन ब्रह्मखाण्ड-प्रेतखाण्डभेदेन द्वेधा। तथा धर्मखाण्ड-ब्रह्मखाण्ड-आचारखाण्डभेदेन त्रिधा इति च विभागः। तत्र
:धर्मखाण्डः-४९अध्यायः,
:ब्रह्मखाण्डः-२९अध्यायः,
:आचार्यखाण्डः-२४० अध्यायः।
 
:गरुडपुराणे तावत् देवतासृष्टिः,देवतातारतम्यं,देवतावतारः,कृष्णचरित्रं,प्रह्लादचरित्रं,लोकवर्णनंइत्यादि नैके विचाराः निरूपितः।
 
==नरके प्रावधान कृता दण्डानां सूचिका==
{| class="sortable wikitable"
"https://sa.wikipedia.org/wiki/गरुडपुराणम्" इत्यस्माद् प्रतिप्राप्तम्