"रामप्रसाद बिस्मिल" इत्यस्य संस्करणे भेदः

(लघु) इन्फ़ोबाक्सश्च परिचय अनुभागे केवलम् (English "Hindustan Republic Association" removed and its Hindi version given)
पङ्क्तिः २:
|name=रामप्रसाद बिस्मिलः
|birth_date= विक्रमी सम्वत् १९५४ तमे वर्षे ज्येष्ठ मासे शुक्ल पक्षे एकादश्याम् (शुक्रवासरे)
तदनुसार ख्रिस्ताब्द१८९७ तमे वर्षे जूनजून् मासस्य ११ दिनाङ्कः।
|birth_place=[[शाहजहाँपुरम्]], [[उत्तरप्रदेशराज्यम्]], [[भारतम्]]
|death_date= विक्रमी सम्वत् १९८४ तमॆ वर्षे पौष मासे कृष्ण पक्षे एकादश्याम् (सोमवासरे)
तदनुसार ख्रिस्ताब्द १९२७ तमे वर्षे दिसम्बरदिसम्बर् मासस्य १९ दिनाङ्कः।
|death_place=[[गोरखपुर]] कारागारः,[[उत्तरप्रदेशराज्यम्]], [[भारतम्]]
|image=Ram Prasad Bismil 2615.JPG|
|caption= पण्डित रामप्रसाद बिस्मिलस्य मौलिक चित्रम्।
|movement='''[[भारतस्य स्वातन्त्र्यसङ्ग्रामः]] '''
|organisation=हिन्दुस्तान रिपब्लिकनप्रजातन्त्र एसोसियेशनसंघ (Hindustan Republican Association)
|religion = [[हिन्दुधर्मः]]
}}
'''रामप्रसाद बिस्मिलः''' ({{lang-hi|राम प्रसाद बिस्मिल}}; '''जन्म''': ख्रिस्ताब्द १८९७ तमे वर्षे जूनजून् मासस्य ११ दिनाङ्कः <ref>आशारानी व्होरा स्वाधीनता सेनानी लेखक-पत्रकार पृष्ठ-१८१
</ref>, '''शूलारोपणम्''': ख्रिस्ताब्द १९२७ तमे वर्षे दिसम्बरदिसम्बर् मासस्य १९ दिनाङ्कः <ref>आशारानी व्होरा स्वाधीनता सेनानी लेखक-पत्रकार पृष्ठ-१८३
</ref>) न केवलं [[भारतम्|भारतस्य]] महान् क्रान्तिकारी स्वातन्त्र्ययोद्धा अपितु उच्चश्रेण्याः [[कविः]], उर्दूभाषाया: शायरः, अनुवादकः, बहुभाषाभाषी, इतिहासकारः, [[साहित्यकार:]] च आसीत् यो भारतस्य स्वातन्त्र्यप्राप्तये स्वप्राणान् अपि अत्यजत।अत्यजत्।<ref>आशारानी व्होरा स्वाधीनता सेनानी लेखक-पत्रकार (प्रस्तावना)
</ref> अस्य जन्म विक्रमी सम्वत्.१९५४ तमे वर्षे ज्येष्ठ मासे शुक्ल पक्षे एकादश्याम् (शुक्रवासरे) [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]] एतिहासिकनगरे [[शाहजहाँपुरम् |शाहजहाँपुरे]] अभवत।अभवत्। अस्य पिता मुरलीधरः शाहजहाँपुरस्य नगरपालिकायाः उदोगी आसीत।आसीत्। विक्रमी सम्वत् १९८४ तमे वर्षे पौष मासे कृष्ण पक्षे एकादश्याम् सोमवासरे ब्रिटिश सर्वकारः [[गोरखपुर|गोरखपुरस्य]] कारागारे षड्यन्त्रपूर्वकं शूरमारोपयित्वा तस्य जीवनलीलां समापयत्। '''बिस्मिलः''' इति अस्य उर्दूभाषायाः उपनाम आसीतआसीत् यस्य अर्थः आत्मिकरूपेण आहतः इति। सः महान वीरः तेजस्वी महापुरुषः आसीत।आसीत्। यदि तस्य गलपाशः न दीयते अस्म तर्हि सः भारतस्य सामाजिकां, राजनैतिकां, आर्थिकां च व्यवस्थां सम्पूर्णं परिवर्तयितुं शक्नोति स्म।
==पिता पितामहः च==
"https://sa.wikipedia.org/wiki/रामप्रसाद_बिस्मिल" इत्यस्माद् प्रतिप्राप्तम्