"रामप्रसाद बिस्मिल" इत्यस्य संस्करणे भेदः

(लघु) →‎पिता पितामहः च: अन्तिमाक्षरे हलन्त्
पङ्क्तिः ४६:
==बिस्मिलस्य सह चत्वारि एकश: बलिदान:==
 
यथा हि इदम् सूचना: समाचार पत्रेषु मध्य प्रकाशितवान तर्हि सम्पूर्ण देशे जनता: हा-हाकार कृतवान। [[मदनमोहन मालवीयः]] आदिक: वहव: नेतार: प्रयासं कृत्वा सर्वेषु गलपाशदण्डिताया: दयायाचिका वायसराय समीपे प्रेषितवान। किन्तु त्स्योपरितस्योपरि न कस्मिश्चिद् प्रभाव: संजात:। स: एकोमपि न मृत्यु-दण्डस्यमृत्युदण्डस्य अभियोगेन विमुक्त: कृतवान।कृतवान्।
 
अन्तत: एकोन्विंश शत सप्ताविंश ख्रिस्ताब्दे दिसम्बरस्य मासस्य एकोनविंश तिथि समायात: यदा बिस्मिल:, अशफ़ाकश्च रोशनसिंह: त्रय जना: क्रमश: गोरखपुरे, फ़ैजाबादे च प्रयागस्थ मलाका (नैनी) कारागारे गलपाशे दण्डितवान।दण्डितवान्।
 
द्वै दिवसौ पूर्वत: वीर राजेन्द्र लाहिड़ी अपि सप्तादश दिसम्बरे गोण्डा कारागारे गलपाशॆ दण्डितवान।दण्डितवान्। तेषु बलिदानस्य विंश वर्षस्य पश्चात् हि [[भारतम्]] स्वातन्त्र्यं प्राप्नुवान।प्राप्नुवान्।
 
==सन्दर्भा:==
"https://sa.wikipedia.org/wiki/रामप्रसाद_बिस्मिल" इत्यस्माद् प्रतिप्राप्तम्