"भैरवरागः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''भैरवरागः''' (Bhairav Raga) [[हिन्दुस्तानीशास्त्रीयसङ्गीतम्|हिन्दुस्तानीशास्त्रीयसङ्गीतस्य]] आदिमः [[रागः]] भवति।भवति । अयं भैरवथाटस्य जनकरागः भवति।भवति । उत्तराङ्गप्रधानः [[रागः]] तथा सम्पूर्णजात्यासहितः [[रागः]] भवति।भवति । एनं रागं गम्भीरतया यदि गानं क्रियते तर्हि [[वीररसः]] उत्पद्यते।उत्पद्यते ध्रुपद। [[ध्रुपद्]] शैल्यां एनं रागं अधिकतया उपयोगं कुर्वन्ति।कुर्वन्ति । [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीते]] अस्यैव रागस्य "मायामाळवगौळ" इति नामान्तरम्। सङ्गीताध्ययनस्य आरम्भः अनेनैव रागेण भवति।भवति । अस्य रागस्य वादिस्वरः द्वैतःधैवतः भवति।(ध) भवति । एवं संवादिस्वरः वृषभः भवति।(रे) भवति । मध्यमात् वृषभाय मीण्ड(शास्त्रीयभाषा) क्रियते चेत् मनोरञ्जकः रसोत्पत्तिः भवति।भवति । हनूमान् मतानुसारेण प्रथमप्रहरस्य [[रागः]] भवति।
मतानुसारेण प्रथमप्रहरस्य रागः भवति।
==श्लोकः==
'''"गङ्गाधरः शशिकलातिलकः त्रिनेत्रः सर्पैर्विभूषिततनुः गजकृत्तिवासः।"'''<br>
'''"भास्वत्रिशूलकर एष नृमुण्डधारी शुभ्राम्बरो जयति भैरव आदिरागः॥"'''<br>
 
आरोहः- स रे ग म प ध नि स <br>
अवरोहः*आरोहः- स निरे ध प रेध नि <br>
*अवरोहः- स नि ध प म ग रे स<br>
*पक्कड(छायास्वराः)- म प ध, म प ग म, ग म प, ग म रे स
 
==समयः==
प्रातः ६ तः ८ वादनपर्यन्तं प्रशस्तः कालः भवति।
 
==थाट्==
*भैरव
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.parrikar.org/hindustani/bhairav/ "Bhairav - The Primordial Sound," detailed article by Rajan Parrikar, supported by audio clips]
"https://sa.wikipedia.org/wiki/भैरवरागः" इत्यस्माद् प्रतिप्राप्तम्