"प्राण किशन सिकन्द" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
सः ३५० चलनचित्रेषु अभिनीतवान् । खन्दान् (१९४२), पिल्पिलिसाहेब् (१९५४), हलकु (१९५६) चित्रेषु तेन नायकपात्रं निरूढम् । जिस् देश् मे गङ्गा बेह्ती है (१९६०), उप्कार् (१९६७), शाहिद् (१९६५), आन्सू बन् गये फूल् (१९६९), जानि मेरा नाम् (१९७०), विक्टोरिया नं २०३ (१९७२), बी-इमान् (१९७२), झञ्जीर् (१९७३), डन् (१९७८), दुनिया (१९८४) इत्येतेषु चित्रेषु तेन अत्युत्तमः अभिनयः प्रदर्शितः अस्ति ।
 
प्राणेन बहवः प्रशस्तयः सम्माननानि च प्राप्तानि सन्ति । फिल्म्फेर्-उत्तमसहायकाभिनेतृप्रशस्तिः १९६७, १९६९, १९७२, जीवनसाधनप्रशस्तिः १९९७, 'विलन् आफ् दि मिलेन्नियम्' २००० च तेन प्राप्तम् । २००१ तमे वर्षे भारतसर्वकारेण पद्मभूषणप्रशस्तिः, २०१३२०१२ तमस्य वर्षस्य दादासाहेब् फाल्के प्रशस्तिः च तेन प्राप्ते स्तः ।
 
[[वर्गः:हिन्दीचलच्चित्रनटाः]]
"https://sa.wikipedia.org/wiki/प्राण_किशन_सिकन्द" इत्यस्माद् प्रतिप्राप्तम्