"लिङ्गपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
| language = [[संस्कृत]]
| series = [[पुराण]]
| subject = [[विष्णुशिवः]] [[भक्ति]]
| genre = वैष्णव ग्रन्थःशैवग्रन्थः
| publisher =
| pub_date =
पङ्क्तिः २७:
 
[[वर्गः:पुराणानि]]
अष्टादशपुराणेष्वन्यतमं लिङ्गपुराणम् (LingaPurana) शैवपुराणमित्येव प्रसिद्धं।प्रसिद्धं । १६३ अध्यायात्मकं,११०००श्लोकात्मकमिदं११००० श्लोकात्मकमिदं लिङ्गपुराणं वराह, नरसिंह, बुद्द, कल्कि, राम, कृष्णादीनां चरित्रं, विशेषतः रुद्रस्य माहात्म्यं निरूपयति। अत्र शर्व, भव, पशुपति, ईशान, भीम, रुद्र, महादेव, उग्र इति शिवस्य अष्टरूपाणि वर्णितानि।तामसपुराणमिदंवर्णितानि। तामसपुराणमिदं अध्ययने संदेहजनकः, क्लिष्टकरश्च।
"https://sa.wikipedia.org/wiki/लिङ्गपुराणम्" इत्यस्माद् प्रतिप्राप्तम्