"लिङ्गपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
[[वर्गः:पुराणानि]]
अष्टादशपुराणेष्वन्यतमं लिङ्गपुराणम् (LingaPurana) शैवपुराणमित्येव प्रसिद्धं । १६३ अध्यायात्मकं,११००० श्लोकात्मकमिदं लिङ्गपुराणं वराह, नरसिंह, बुद्द, कल्कि, राम, कृष्णादीनां चरित्रं, विशेषतः रुद्रस्य माहात्म्यं निरूपयति। अत्र शर्व, भव, पशुपति, ईशान, भीम, रुद्र, महादेव, उग्र इति शिवस्य अष्टरूपाणि वर्णितानि। तामसपुराणमिदं अध्ययने संदेहजनकः, क्लिष्टकरश्च।
 
==बाह्यनुबन्धाः==
*[http://www.vedpuran.com/ वेद-पुराणम्]
*[http://is1.mum.edu/vedicreserve/puran.htm महर्षि प्रबन्धनविश्वविद्यालय:]
*[http://www.tdil.mit.gov.in/vedicjan04/hDefault.html ज्ञानामृतम्]
*[http://www.aryasamajjamnagar.org/vedang.htm वेद एवं वेदांग]
*[http://www.samaydarpan.com/july/pehal5.aspx वेद प्रचार]
*[http://veda-vidya.com/puran.php वेद-विद्या-डॉट-कॉम]
*[http://www.purana.wikidot.com पुराण]
"https://sa.wikipedia.org/wiki/लिङ्गपुराणम्" इत्यस्माद् प्रतिप्राप्तम्