"विष्णुपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{ ज्ञानसन्दुक पुस्तकम्
| name == विष्णुपुराणम्==
| title_orig =
| translator =
| image = [[file:लिंग पुराण.gif|150px]]
| image_caption =गीताप्रेस गोरखपुरस्य आवरण पृष्ठ
| author = वेदव्यास
| illustrator =
| cover_artist =
| country = [[भारत]]
| language = [[संस्कृत]]
| series = [[पुराण]]
| subject = [[विष्णुः]]
| genre = वैष्णव ग्रन्थः
| publisher =
| pub_date =
| english_pub_date =
| media_type =
| pages = २३,००० श्लोकाः
| isbn =
| oclc =
| preceded_by =
| followed_by =
}}
[[File:Vishnu21.JPG|thumb| परमात्मा [[विष्णुः]], भारतम् ]]
 
अष्टादशसु पुराणेषु अन्यतमं वर्तते '''विष्णुपुराणम्''' (VishnuPurana) । इदं किञ्चन प्राचीनं पुराणम् । [[पुराणम्|पुराण]]स्य पञ्च अपि [[पुराणलक्षणम्|पुराणलक्षणानि]] अत्र दृश्यन्ते ।'पुराणरत्नं' इत्येव प्रसिद्धे २३००० श्लोकात्मके अस्मिन् पुराणे क्षीरसागरमथनकथा, [[ध्रुवः|ध्रुव]]-[[प्रह्लादः|प्रह्लाद]]कथा, [[जडभरतः|जडभरत]]स्य कथा च अत्र विद्यन्ते । [[मनुः|मनु]]-[[मन्वन्तरम्|मन्वन्तरा]]णां निरूपणं, [[वर्णाश्रमाः|वर्णाश्रमधर्मा]]णां, [[संस्काराः|संस्कारा]]णां, [[श्राद्धम्|श्राद्ध]]कल्पानां च निरूपणं द्रष्टुं शक्यम् । अत्र [[ऊर्वशी]], [[ययातिः]], [[रामः]] इत्यादीनां चरित्रं, [[कौरवपाण्डवाः|कौरवपाण्डवा]]नां युद्धविवरणं च संक्षिप्तरूपेण उपलभ्यते । मगध-शैशुनाग-नन्द-मौर्यादीनां राजवंशावलिः च प्राप्यते । [[कृष्णः|कृष्ण]]कथा विवृता अस्ति । एतत् पाञ्चरात्रधर्मप्रतिपादकम् अस्ति ।अतः विष्णोः माहात्म्यनिरूपणे निबद्धमिदं पुराणं विष्णोः चरित्रवर्णने गमयति।किन्तु विष्णौ भक्त्युत्कृष्टिस्तु भागवतपुराणेनैव।अतः विष्णुपुराणं दृष्ट्वा भागवतपुराणं यदि दृश्यते तदा भागवतं विष्णुपुराणस्य व्याख्यानमिव दृश्यते।
 
==भाषाशैली==
अत्रत्य भाषा ललिता सरला च विद्यते । तत्र तत्र दृश्यमाणानि गद्यवाक्यानि रमणीयानि सन्ति । [[आर्षप्रयोगाः]] अत्यल्पाः इत्येतत् अस्य पुराणस्य अपरं वैशिष्ट्यम् । [[ध्रुवः|ध्रुवचरित्रं]], [[प्रह्लादः|प्रह्लाद]]चरित्रं च उत्तमकाव्यम् इव रमणीयतां भजते ।अत्र। अत्र सर्वाणि धार्मिकप्रक्रियविशेषाः नातिविस्तृततया निरूपितमस्ति।किन्तुनिरूपितमस्ति। किन्तु श्राद्धप्रक्रियायाः विस्तृतनिरूपणेन तस्य आवश्यकता ज्ञायते। [[श्रीकृष्णः|श्रीकृष्ण]]चरित्रम् अपि मनोरमं विद्यते ।
 
==विषयविभागः==
"https://sa.wikipedia.org/wiki/विष्णुपुराणम्" इत्यस्माद् प्रतिप्राप्तम्