"पुरन्दरदासः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 9 interwiki links, now provided by Wikidata on d:q2350157 (translate me)
No edit summary
पङ्क्तिः १:
 
==पीठिका==
'''पुरन्दरदासः''' (Purandara Dasa) श्रेष्ठः कीर्तनकारः । [[भारतम्|भारतदेशस्य]] [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] [[पुणे]] (पुण्यपत्तनम्) जनपदस्य [[पुरन्दरदुर्गम्|पुरन्दरदुर्गे]] '''पुरन्दरदासः''' क्रि.श [[१४८०]] तमे वर्षे जन्म प्राप्तवान् । एतस्य पितुः नाम "वरदप्पः" , मातुः नाम "लक्ष्मम्मा" इति । एतस्य पिता बहु धनिकः आसीत् । पुरन्दरदासस्य पुरातंपुर्वाश्रमस्य नाम "श्रीनिवासनायकः" अथवा "शीनप्पनायकः" इति । एतस्य पत्न्याः नाम सरस्वतीयम्म।"सरस्वतीयम्म" । एतयोः चत्वारः पुत्राः आसन् वरदप्पः, गुरप्पः, अभिनवप्पः, मध्वपतिः चेति । [[कर्णाटकस्य दासपरम्परा|हरिदासपरम्परयां]] समागताः गीताकाराः एते । पुरन्दरदासः [[कर्णाटकस्य दासपरम्परा|दासपरम्परायाम्]] अग्रगण्यः । नारदस्य अवतारः एषः इति जनाः विश्वसन्ति । [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतस्य]] पितामहः इति अस्य खातिख्यातिः । एषः कथं पुरन्दरदासः अभवत् इति एका लघुकथा अस्ति । एतस्य पत्नी सरस्वतम्म उत्तमा सात्विका, उदारमनाः सदगुणीसद्गुणी च आसीत् । पाण्डुरङ्गः(श्रीहरिः) निर्धनब्राह्मणस्य वेषं दृत्वा षण्मासान् यावत् शीनप्पनायकं ’दानं करोतु’ इति याचनां कृत्वा अन्ते जामिताम् अनुभूय सरस्वतियम्मायाः समीपं गतवान् । तदा सा करुणया स्वनासाभरणं दत्तवती । एतस्य नासाभरणस्य कारणतः शीनप्पनायकस्य मनसि वैराग्यम् आगत्य सः पुरन्दरदासः अभवत् इति कथा श्रूयते । पुरन्दरदासः [[व्यासरायः|व्यासरायस्य]] शिष्यः आसीत् । भक्तिरसेन पूरितानि अनुभवगीतानि रचितवान् । [[कर्णाटकराज्यम्|कर्णाटके]] सर्वत्र एतानि गीतानि गीत्वा भक्तिपथं प्रसारयितुं कारणीभूतः अभवत् । एतस्य गीतेषु पुरन्दरदासः इति अङ्कितम् अस्ति । पुरन्दरदासः शलिवाहनशके १४८६ तमे वर्षे रक्ताक्षिसंवत्सरे पुष्यमासस्य अमावास्या दिने स्वस्य ८४ तमे वर्षे दिवङ्गतः । अनेन सह दासपद्धतेः अन्ये च प्रमुखाः [[कनकदासः]] [[जगन्नाथदासः]] [[विजयदासः]] [[कमलेशविठलः]] इत्यादयः गीसङ्गीतैः लोके भक्तिमार्गं समदर्शयन् । पुरन्दरदासस्य सर्वेषां कीर्तनानाम् अने पुरन्दरविठल इति अङ्कितं दृश्यते । पुरन्दरदासस्य १०००कीर्तनानि अद्यापि उपलभ्यानि सन्ति । अस्य सर्वाणि कीर्तनानि कन्नाडजानां कृते भक्तिमार्गप्रचोदकानि सन्ति । [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतविदुषाम्]] अतिप्रियः दासवरेणयः । ५लक्षाधिकपद्यानि लिखामि इति पुरन्दरदासस्य सङ्कल्पः आसीत् । किन्तु ४,७५०००पद्यानि विरचय्य स्वावतारं समापितवान् । तस्य पुत्रः२५०००पद्यानि विरचय्य तस्य आशयं समापितवान् इति पण्डितानाम् अभिप्रायः अस्ति ।
 
==बाल्यम्==
Line ७ ⟶ ६:
==मनःपरिवर्तनम्==
पुरन्दरदासस्य मनः परिवर्तनविषे काचित् कथा श्रूयते । कदाचित् विठलः इति नामान्वितः कश्चित् विप्रः श्रीनिवासस्य आपणम् आगत्य पुत्रस्य उपनयनार्थम् सहाय्यम् अयाचत । कृपणः श्रीनिवासः प्रतिदिनं श्वः आगच्छतु इति उक्त्वा कालम् यापितवान् । पुनरपि आगतं तं निवारयितुं तस्मैः निर्मौल्यं निष्कम् अयच्छत् । विठलः श्रीनिवासस्य गृहं गत्वा सहायार्तं तस्य पत्नीं सहाय्यार्थम् प्रार्थयत् । करुणया सा स्वस्य नासाभरणं दत्तवती । सः विप्रः तत् आभरणं श्रीनिवासस्य आपणमेव आनीय धनविनिमयर्थम् प्रार्थितवान् । श्रीनिवासं स्वपत्न्याः नासाभरणम् अभिज्ञाय तत् सुरक्षितं कृत्वा गृहमेत्य पत्नीं नासाभारणं प्रदर्शयितुम् अवदत् । भीता लक्ष्मीः यदा विषं पातुमुद्युक्ता तदा तस्या विषपत्रे नासभरणम्नासाभरणम् अपतत् । श्रीनिवासः आपणम् आगत्य पाश्यति किन्तु तत्र कीलितायां मञ्जूषायां तदाभरणं नासीत् । स्वकर्मणा स्वयं लज्जमानः श्रीनिवासः ऐहिके विरक्तः स्वस्य सर्वं लौकिकं व्यवहारं त्यक्त्या हरिदासः अभवत् ।
 
==कविः सङ्गीतज्ञः==
<poem>
पुरन्दरदासस्य कीर्थनानि पद्यानि च प्रासबद्धानि अर्थन्वितानिअर्थान्वितानि च सन्ति । यथा...
''कुदुरे अन्दण आने बयसोदु नरचित्त ; पादचारि आगोदु हरिचित्तवय्य''
इत्युक्ते मानवः अश्वं स्यन्दनं गजं चेच्छति । किन्तु हरिचित्तं यदि नास्ति तदा पादचारी एव भवति इति ।
</poem>
पुरन्दरदासस्य कीर्तनानि [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतस्य]] मूलम् अभवन् । सामान्य जानान् अपि शास्त्रीयसङ्गीतस्य परिचाययितुम् इच्छन् पुरन्दरदासः विविधमार्गान् चिन्तितवन् । अद्यापि कर्णाकशैल्याःकर्णाटकशैल्याः शास्त्रीयसङ्गीतपाठाः पुरन्दरदासस्य सरले वरसे जण्टी वरसे इत्यादिभिः एव आरभतेआरय्भते । अस्य पिळ्ळारि गीतेगळु (लम्बोदर लकुमिकर, केरेय नीरनु केरेगे चेल्लि इत्यादीनि) [[सङ्गीतम्|सङ्गीतस्य]] स्वरान् सहित्यानिसाहित्यानि लयान् च अभ्यस्तुं सोपानानि भवन्ति । कर्णाटकशास्तीयसङ्गीतस्य[[कर्णाटकसङ्गीतम्|कर्णाटकशास्त्रीयसङ्गीतस्य]] त्रिमूर्तिषु अन्यतमः [[त्यागराजः]] उक्तवान् यत् पुरन्दरदासः मम सङ्गीतगुरुः इति । हरेनामस्मरणे तेन रचितानि गीतानि अद्य '' देवरनाम '' इत्येव प्रसिधानि सन्ति । तस्य हरिभक्तिः [[सङ्गीतम्|सङ्गीतस्य]] पाण्डित्यं च [[कन्नडभाषा]]याम् एव अतिविशिष्टं स्थानयुक्तं '''[[:wikisource:kn:ದಾಸ ಸಾಹಿತ್ಯ|दाससाहित्यम्]]''' समृद्धम् अकुरुताम् । [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतस्य]] पितामहः इति ख्यातस्य पुरन्दरदासस्य उपलब्धिं प्रशंस्य कवयः '''दासरेन्दरे पुरन्दरदासरय्य ''' (दासः इत्युक्ते पुरन्दरदासः एव नान्यः) इति अवदन् ।
 
==बाह्यानुबन्धाः==
==बाह्यसम्पर्कतन्तुः==
[[वर्गः:दासपरम्परा]]
 
"https://sa.wikipedia.org/wiki/पुरन्दरदासः" इत्यस्माद् प्रतिप्राप्तम्