"तबला (वाद्यम्)" इत्यस्य संस्करणे भेदः

(लघु) removed Category:सङ्गीतम् using HotCat
No edit summary
पङ्क्तिः १:
[[चित्रम्:Prop. Tabla.jpg|thumb|250px|'''तबलावाद्यम्''']]
'''तबलावाद्यं''' (Tabla) दक्षिण [[जम्बूद्वीपः|एषियाभागस्य]] एकं जनप्रियं [[सङ्गीतम्|शास्त्रीयसङ्गीतताळवाद्यम्]] भवति।भवति । [[हिन्दुस्तानीशास्त्रीयसङ्गीतम्|हिन्दुस्तानीशास्त्रीयसङ्गीते]], सुफिसङ्गीते , भजनादिषु सहवाद्यत्वेन प्रसिद्धिरस्य वाद्यस्य।वाद्यस्य ।
 
== रचना ==
हस्ताङ्गुलीभ्यां वादयन्ति वादकाः।वादकाः । दायाम्, बायाम्, इति द्वेवाद्ये भवतः।भवतः । “दायां” नाम प्रायशः दक्षिणहस्तेन यद्वाद्यते तत् “दायां” नाम्ना सङ्गीतप्रपञ्चे प्रसिद्धम्।प्रसिद्धम् । (दायाम्) लघु भवति दक्षिणहस्ते विद्यमानम्।विद्यमानम् । (दायाम्) इदं वाद्यं मुख्यं भवति।भवति । वामहस्ते यद्वाद्यं भवति तत् “बायाम्” इति [[सङ्गीतम्|सङ्गीतप्रपञ्चे]] प्रसिद्धं भवति।भवति । बायां दायाम् अपेक्षया बृहत् भवति।भवति । बायां वाद्येन गाढशब्धः अयाति।अयाति ।
 
== तबलाघराणाशैल्यः ==
* दिल्लिघराणाशैली
"https://sa.wikipedia.org/wiki/तबला_(वाद्यम्)" इत्यस्माद् प्रतिप्राप्तम्