"वाद्ययन्त्राणि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
ढोल , [[मृदङ्गवाद्यम्|मृदंग]] , दुन्दुभि , वीणा , शततन्त्री , एतादृशाः अनेके [[भारतम्|भारतीय]] वाद्याःवाद्यानि सन्ति । येषां वाद्यानां वादनं कर्णप्रियं , सुमधुरं मँजुलं भवति । अनेके [[भारतम्|भारतीयाः]] युवकाः सततम् अभ्यासं कुर्वन्ति । अभ्यासेन ते वादननिपुणाः भवन्ति , श्रेष्ठाः वादकाः भवन्ति । भारतीयरागपरम्परानुसारं यदा ते वादयन्ति तदा जनाः मन्त्रमुग्धाः भवन्ति । प्रातःकालस्य रागः , सायंकालीनः रागः , वर्षा रागः , युद्ध समयस्य रागः , शोककालस्य रागः एतेषु रागेषु यदा ते सुरावलिँ जनयन्ति तदा मनसि तदनुसारमेव भावः जायते । अस्माकं भारतीय वादन , गायन परम्परा बहु पुरातना समृद्धा च अस्ति ।
 
[[वर्गः:वाद्ययन्त्राणि]]
"https://sa.wikipedia.org/wiki/वाद्ययन्त्राणि" इत्यस्माद् प्रतिप्राप्तम्