"वेणुः (वाद्यम्)" इत्यस्य संस्करणे भेदः

(लघु) removed Category:सङ्गीतम् using HotCat
No edit summary
पङ्क्तिः १:
[[चित्रम्:Bansuri bamboo flute 23inch.jpg|thumb|200px|'''वेणुवाद्यम्''']]
'''वेणुवाद्यम्''' (Flute) सङ्गीतक्षेत्रे सुषिरवाद्येषु प्रसिद्धम् अस्ति । [[सङ्गीतम्|शास्त्रीयसङ्गीतस्य]] परम्परायां वाद्यानां महत्वं सुतराम् अस्त्येव। विना वाद्यैः अलङ्कारशून्या नारीव नीरससङ्गीतं भवति।भवति । विभिन्नेषु वाद्येषु सुषिरवाद्यानि प्रसिद्धानि सन्ति। वायुना एषां वाद्यानां वादनं भवति तानि सुषिरवाद्यानि भवन्ति।भवन्ति । वेणु, नागस्वर, मुखतन्त्रिवाद्यम्, शहनायी, क्लारियोनेट् इत्यादीनि सुषिरवाद्यानि भवन्ति।भवन्ति । एतेषु मधुरं मनमोहकं भगवता [[श्रीकृष्णः|श्रीकृष्णेन]] वादितं वाद्यं वेणुवाद्यं भवति।द्वापरान्तेभवति । द्वापरान्ते कृष्णावतारे भगवता [[श्रीकृष्णः|श्रीकृष्णेन]] स्व वेणुवादनेन स्थावरम्, जङ्गमात्मकं प्रपञ्चम् एव आनन्दसागरे मज्जयतिस्म(भागवतम्) । सुषिर वाद्येषु प्रथमस्थाने स्थितं वाद्यम् अपि भवति।भवति । नाट्यशास्त्रस्य रचयिता [[भरतः|भरतस्य]] काले अस्य वाद्यस्य प्रचुरावस्था आसीत् इति स्वग्रथितग्रन्थेनैव ज्ञायते।ज्ञायते । षष्ठिकलासु एषा वेणुवादनकला अन्तर्भूता।अन्तर्भूता ।
 
==वेणुनिर्माणम्==
फलितं, सरलंच वंशमानीय छायायां संस्थाप्य शोषणं करणीयम्।करणीयम् । अनन्तरं कनिष्टिका प्रमाणे रन्ध्राणां छेदः कर्तव्यः।कर्तव्यः । ८ रन्ध्राणि भवन्ति।भवन्ति । ४ अङ्गुलान्तरे एकस्य रन्ध्रस्य छेदः कर्तव्यः। [[हिन्दुस्तानीशास्त्रीयसङ्गीतम्|हिन्दुस्तानीशास्त्रीयसङ्गीतस्य]], [[कर्णाटकसङ्गीतम्|कर्णाटकशास्त्रीयसङ्गीतस्यच]] वेणुवाद्यस्य गात्रादि विषयेषु भेदाः वर्तन्ते।वर्तन्ते ।
 
==नामान्तराणि==
"https://sa.wikipedia.org/wiki/वेणुः_(वाद्यम्)" इत्यस्माद् प्रतिप्राप्तम्