"ब्राह्मणः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 2 interwiki links, now provided by Wikidata on d:q47140 (translate me)
(लघु) The file Image:Images_pandit.jpg has been removed, as it has been deleted by commons:User:INeverCry: ''Per commons:Commons:Deletion requests/File:Images pandit.jpg''. ''Translate me!''
पङ्क्तिः ६९:
द्वादशे शतके चक्रधरस्वामी इति ख्यातेन राज्ञा चक्रधरेण महानुभवः इति सम्प्रदायः आरब्धः । एते सम्प्रदायस्थाः श्रीकृष्णं, श्री दत्तात्रेयं, श्रीचक्रपाणिं, श्रीगोविन्दप्रभुं, श्रीचक्रधरम् इति च महाविष्णोः विविधरुपणि पूजयन्ति ।
[[शैवब्राह्मणाः]] – एतेषां कर्णाटकस्य बसवस्वामी, तमिळुनाडुराज्यस्य कुङ्गिळियकळय नायनार्, गुरजरातराज्यस्य लकुलीशः च प्रमुखाः मूर्तिस्वरूपाः भावयन्ति ।
 
[[File:Images pandit.jpg|thumb|सामान्यब्राह्मणः]]
==ब्राह्मणानाम् कर्तव्यानि==
: तत्र ब्राह्मणानां कर्तव्यानि मनुः एवम् उपदेष्टि-
"https://sa.wikipedia.org/wiki/ब्राह्मणः" इत्यस्माद् प्रतिप्राप्तम्