"शकुन्तला देवी" इत्यस्य संस्करणे भेदः

thumb|शकुन्तलादेवी '''शकुन्तलादेवी''' (Shakunt... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ४:
==जीवनम्==
शकुन्तलादेवी [[बेङ्गळूरु|बेङ्गलूरु]]नगरे साम्प्रदायिके पौरोहित्यकुटुम्बे जाता । तस्य पिता देवालयस्य अर्चकवृत्तिं कर्तुम् अनिच्छन् क्रीडारङ्गे (circus) आत्मानं योजितवान् । तृतीयवर्षे एव शकुन्तलायाः असाधारणं गणितसामर्थ्यम् अभिज्ञातम् । अत्यन्तं दीर्घसङ्ख्यानां गुणनादिकं प्रयासं विना क्षणाभ्यन्तरे सङ्गणकयन्त्रस्य अपेक्षया वेगेन सा करोति स्म । तस्याः स्मरणशक्तिः अत्यपूर्वा आसीत् । सा ज्योतिश्शास्त्रे कृतभूरिपरिश्रमा वर्तते ।
 
[[वर्गः:गणितज्ञाः]]
"https://sa.wikipedia.org/wiki/शकुन्तला_देवी" इत्यस्माद् प्रतिप्राप्तम्