"भारतीयप्रबन्धनसंस्था (IIM)" इत्यस्य संस्करणे भेदः

भारतीयप्रबन्धविज्ञानसंस्थाः- संशोधने तथा नि... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
'''भारतीयप्रबन्धविज्ञानसंस्थाः''' संशोधने तथा निर्वहणक्षेत्रे निरताः भारतीय संस्थाः भवन्ति । भारतीयप्रबन्धविज्ञानसंस्थाः संशोधने तथा निर्वहणक्षेत्रे भारतीय-अर्थव्यवस्थायां विविधपरामर्शसेवां यच्छन्ती अस्ति एषा निर्वहणसंस्था । मेधाविछात्रान् चित्वा तान् विश्वस्य अत्युत्तमेषु निर्वहणतन्त्रेषु प्रशिक्षणं दत्त्वा अन्ते भारतीय- अर्थव्यवस्थयां विविधान् विभागान् निर्वोढुं साहाय्यं करोति ।
भारतीयप्रबन्धविज्ञानसंस्थाः-
 
संशोधने तथा निर्वहणक्षेत्रे भारतीय-अर्थव्यवस्थायां विविधपरामर्शसेवां यच्छन्ती अस्ति एषा निर्वहणसंस्था । मेधाविछात्रान् चित्वा तान् विश्वस्य अत्युत्तमेषु निर्वहणतन्त्रेषु प्रशिक्षणं दत्त्वा अन्ते भारतीय- अर्थव्यवस्थयां विविधान् विभागान् निर्वोढुं साहाय्यं करोति ।
[[वर्गः: भारतीयसंस्थाः]]
"https://sa.wikipedia.org/wiki/भारतीयप्रबन्धनसंस्था_(IIM)" इत्यस्माद् प्रतिप्राप्तम्