"मुळ्ळय्यनगिरिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[Image:Mullayanagiri1.JPG|thumb|right|मुळ्ळय्यनगिरिः]]
[[कर्णाटकराज्यस्य|कर्णाटकम्]] चिक्कमगळुरुमण्डले चन्द्रद्रोणपर्वतशृङ्खलायाः एकं शिखरम् अस्ति मुळ्ळय्यनगिरिः। समुद्रस्तरात् १९३०मी. उन्नतम् एतत् कर्णाटके एव अत्युन्नतं शिखरम् इति ख्यातम् ।
 
मुळ्ळय्यनगिरिः (Mullayanagiri) [[कर्णाटकराज्यस्य|कर्णाटकम्कर्णाटक]]राज्यस्य [[चिक्कमगळूरुमण्डलम्|चिक्कमगळुरुमण्डले]] चन्द्रद्रोणपर्वतशृङ्खलायाःपश्चिमाद्रिशृङ्खलायां विद्यमानम् एकं शिखरम् अस्ति मुळ्ळय्यनगिरिः। समुद्रस्तरात् १९३०मी. उन्नतम् एतत् कर्णाटके एव अत्युन्नतं शिखरम् इति ख्यातम् ।
 
== बाह्यानुबन्धाः ==
* [http://manjunathkp.googlepages.com/mullaingiri Trek to Mullainagiri]
* [http://www.dreamroutes.org/western/mullainagiri.html Mullainagiri]
* [http://thinkingparticle.com/blog/mullayanagiri-trek-highest-peak-karnataka Mullainagiri Trek]
 
 
[[en:Mullayanagiri]]
 
 
"https://sa.wikipedia.org/wiki/मुळ्ळय्यनगिरिः" इत्यस्माद् प्रतिप्राप्तम्