"कर्णाटकराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 82 interwiki links, now provided by Wikidata on d:q1185 (translate me)
पङ्क्तिः १६५:
:३ पर्वताः - [[चामुण्डिपर्वतः]] [[बिळिगिरिरङ्गाद्रिः]] [[स्कन्धगिरिः]] [[मलैमहादेश्वराद्रिः]] [[तडियाण्डमोल्पर्वतः]] [[नन्दिगिरिः]] [[नृपतुङ्गपर्वतः]] [[मधुगिरिः]] [[नरिमलेपर्वतः]] [[महिमरङ्गनाथस्वामिपर्वतः]] [[शिवगङ्गापर्वतः]] [[हिमवद्गोपालस्वामिपर्वतः]] [[मडिकेरिगिरिः]] [[पुष्पगिरिः]] [[कुन्दाद्रिः]] [[चन्द्रद्रोणपर्वतः]] [[सिद्दरबेट्टः]] [[मुळ्ळय्यनगिरिः]] [[मन्दरगिरिः]] [[कूटगल्पर्वतः]] [[श्रीरामदेवपर्वतः]] [[तालवाडिपर्वतः]] [[मेदिनिपर्वतः]] [[कुटचाद्रिः]] [[भैरवेश्वरशिखरम्]]
: स्थानम्- कर्णाटकस्य उत्तरस्यां दिशि [[महाराष्ट्र|महाराष्ट्र-प्रान्तः]], पश्चिमोत्तरे [[गोवा|गोवा-प्रान्तः]], दक्षिणे [[केरळ|केरळ-प्रान्तः]], पूर्वे [[आन्ध्रप्रदेशः|आन्ध्रप्रदेश-प्रान्तः]] , दक्षिण-पूर्व-भागे [[तमिऴ्‌नाडु|तमिळुनाडु-प्रान्तः]] च सन्ति। पश्चिमे तु अरब्बीसमुद्रः अस्ति।
:४ कीदृशः प्रदेशः - (पर्वतमयः? मरुस्थलम्?)
 
:५ मृत्भेदाः -
 
:६ स्थानम्- कर्णाटकस्य उत्तरस्यां दिशि [[महाराष्ट्र|महाराष्ट्र-प्रान्तः]], पश्चिमोत्तरे [[गोवा|गोवा-प्रान्तः]], दक्षिणे [[केरळ|केरळ-प्रान्तः]], पूर्वे [[आन्ध्रप्रदेशः|आन्ध्रप्रदेश-प्रान्तः]] , दक्षिण-पूर्व-भागे [[तमिऴ्‌नाडु|तमिळुनाडु-प्रान्तः]] च सन्ति। पश्चिमे तु अरब्बीसमुद्रः अस्ति।
 
==इतिहासः==
"https://sa.wikipedia.org/wiki/कर्णाटकराज्यम्" इत्यस्माद् प्रतिप्राप्तम्