"समासः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १४:
 
कश्चन भिक्षुकः राजानं वदति '''हे राजेन्द्र! अहं त्वञ्च उभावपि लोकनाथौ। अर्थात्, त्वं तत्पुरुषः (लोकस्य नाथः इति लोकनाथः), अहं तु बहुव्रीहिः (लोकः नाथः यस्य सः लोकनाथः)।'''
 
अत्र जिज्ञासेयमुत्पद्यते यत् किं नाम समासत्वमिति । वैयाकरणाः समासस्य सामान्यलक्षणम् एवं वदन्ति,
:विभक्तिर्लुप्यते यत्र तदर्थस्तु प्रतीयते।:
Line २४ ⟶ २५:
समासविषये अवधेयाः अंशाः -<br />
:*समासः प्रायः सुबन्तानामेव भवति, न तु तिङन्तानाम्।
 
अत्र प्रायः इति कथनेन क्वचित् अन्यत्र अपि भवति इति भासते। अन्यत्र कुत्र भवति इति जिज्ञासायाम् उच्यते-
:*समासः युगपद् द्वयोः द्वयोः सुबन्तयोः भवति। क्वचित्तु युगपद् बहूनामपि।
:*परस्परान्वितयोः सुबन्तयोः समासः भवति।
"https://sa.wikipedia.org/wiki/समासः" इत्यस्माद् प्रतिप्राप्तम्