"कोलारमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९४:
कोलार, मुळुबागिलु, करुडुमलै, आवनी, बूदिकोटे, तम्बिहळ्ळि, बङ्गारुतिरुपति, चिक्कतिरुपति सीतिबेट्ट, टेकल् ।
 
===१.[[कोलार]] + ०८२५२===
कोलारनगरं शतश्रृङ्गपर्वतस्य सानुप्रदेशः । सुवर्णाकराः च अत्र कोलारमण्डल्प्रदेशे सन्ति । कोलारम्मा देवालयः सोमेश्वरदेवालयः च प्रसिद्धौ । कोलारम्मादेवालयः गङ्गशैल्या १२ शतके निर्मितः । सोमेशवर देवालयः विजयनगरशैल्या १५ शतके निर्मितोऽस्ति । सोमेश्वरमन्दिरे ६३ स्तम्भेषु कलावैभवः द्रष्टुं शक्यते । नटराजलोहशिल्पं, कुमारस्वामि- शिलाशिल्पं च आकर्षके स्तः । गोपुरः अपि सुन्दरः अस्ति । अत्र समीपे अन्तरगङ्गापर्वते काशीविश्वेश्वरमन्दिरम् अस्ति । अत्र नन्देः(स्थानीयभाषया बसवः) मुखात् शुद्धं जलं सदा निर्गच्छति ।
:मार्गः -बेङ्गळूरुतः तिरुपतिमार्गे ७२.कि.मी । राष्ट्रियमार्गः -४
"https://sa.wikipedia.org/wiki/कोलारमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्