"हम्पी" इत्यस्य संस्करणे भेदः

No edit summary
Reverted to revision 237300 by Shubha: by mistake saved old version.
पङ्क्तिः १३:
}}
 
'''हम्पी''' (Hampi) [[कर्णाटक]]स्य [[बळ्ळारीमण्डलम्|बळ्ळारीमण्डले]] विद्यमानं किञ्चन क्षेत्रम् । पम्पाक्षेत्रम् ([[हम्पी]]) होसपेटे (०८३९४) [[विजयनगरसाम्राज्यम्|विजयनगरसाम्राज्यस्य]] राजधानी । ज्ञानस्य पीठं, सांस्कृतिकस्थानं धार्मिकं च क्षेत्रम् । पम्पाक्षेत्रम् आधुनिककाले हम्पी इति प्रसिद्धम् अस्ति । दक्षिणकाशी इति च गौरवेण जनाः कथयन्ति । श्रीकृष्णदेवरायादीनां विजयनगरराजानां प्रशासनं वैभवोपेतम् आसीत् ।

[[File:Virupaksha temple at Pattadakal.jpg|thumb|'''हम्पी विरूपाक्षदेवालयः''']]
 
श्री [[विद्यारण्यः|विद्यारण्येन]] स्थापितं विजयनगरसाम्राज्यं कर्णाटके साहित्यिकधार्मिकप्रशासनिकदृष्टया च अत्यन्तम् उत्तमम् आसीत्।आसीत् । पापपरिहारकं तीर्थक्षेत्रमिति च यात्रिकानाम् आकर्षणीयम्आकर्षकम् एतत् स्थानं [[तुङ्गभद्रा]]नदीतीरे अस्ति ।
हम्पे –प्राचीनवैभवसाक्षी
 
हम्पीति शब्दस्य स्मरणेन प्राचीनस्य वैभवोपेतस्य विजयनगरसाम्राज्यस्य सुन्दरकल्पना मनसि भवति । पम्पाक्षेत्रं पूर्वं विजयनगरमिति ख्यातम् विजयनगरसाम्राज्यस्य राजधानी आसीत् । [[तुङ्गभद्रा]]नदीतीरे स्थितम् एतत् स्थानं कर्णाटकेतिहासे एव महत्त्वपूर्णं स्थानम् आवहति । इदानीमपि हम्पीक्षेत्रं विशिष्टमेव अस्ति ।
 
अत्र स्थितानां मातङ्गमौल्यवन्तहेमकूटपर्वतानां पौराणिकः आधारः अस्ति । शिलाशासनानु सारम्शिलाशासनानुसारम् एतत् पम्पाक्षेत्रम् । अस्य होसपट्टण, विरूपाक्षपुर, हस्तिनापति,हम्पे, कुञ्जरकोण, विद्यानगर इत्यादिनामानि सन्ति ।
 
विजयनगरे अनेकराजवंशीयाः प्रशासनं कृतवन्तः । तैः निर्मितानि भवनानि देवालयाः विग्रहाः सर्वे २० चतुरस्र. कि.मीटरप्रदेशे व्याप्तानि सन्ति सप्तप्रावाराः पूर्वमासन् । शतशः देवालयाः राज्ञां निवासाः भवनानि नृत्यागाराः गोपुराणि सौधाः च अत्र आसन् । विरूपाक्षबजार् इति विपण्याः नाम आसीत् ।
 
दोड्डरस्तेप्रदेशे २४० पादमितः दीर्घः, १०३ पादविस्तृतः रत्नस्वर्णमौक्तिकानां वाणीज्यव्यवहाराः प्रचलन्ति स्म । देशविदेशीयाः वणिजः अत्र अगच्छन्ति स्म । विदेशीयाः अत्रत्यं व्यापारादिकंवाणिज्यादिकं दृष्ट्वा स्वयात्राकथनेषु लिखितवन्तः सन्ति ।
हम्पीप्रदेशे इदानीम् अत्यन्तं दर्षनीयं नाम विरूपाक्षमन्दिरम् । अत्र पम्पापतिः श्री विरूपाक्षः आराध्यः अस्ति । मन्दिरस्य गोपुरम् अतीवोन्नतं तन्नाम १६५ पादपरिमितम् अस्ति । देवालयस्य आवरणम् १३०x३२० चतुरस्रपादपरिमितम् अस्ति ।
==विरूपाक्षमन्दिरम्==
विरूपाक्षमन्दिरावरणे पम्पावत्याः गणपतेःच लघु मन्दिराणि सन्ति । एकत्र भित्तौ देवालयस्य गोपुरस्य छाया विपरीतरूपेण दृष्टुं शक्यते । देवालयस्य पुरतः राजमार्गः विस्तृतः अस्ति । पार्श्वे एकम् सुन्दरं तटाकम् अस्ति । समीपे [[तुङ्गभद्रा]]नदी प्रवहति ।
श्री[[विरूपाक्षदेवालयः]] अधुना प्रमुखम् आकर्षणकेन्द्रम् अस्ति । हम्पी क्षेत्रं चतुर्दशं कि.मीटर् विस्तीर्णे व्याप्तं प्राचीनमन्दिरैः स्मारकैः कलाकृतिभिः च विशिष्टम् अस्ति । श्रीविरूपाक्षम् पम्पापतिः इति च कथयन्ति । देवालयस्य मुख्यद्वारे गोपुरम् अस्ति । १७० पादपरिमितोन्नतं गोपुरम् कलायुक्तं वैशिष्ट्यपूर्णं च अस्ति ।
विठलमन्दिरम् अतिप्रसिद्धं शिल्पकलाकेन्द्रं शिल्पमन्दिरं च अस्ति । विजयनगरवास्तुशिल्पदर्शनम् अत्र साध्यम् । मन्दिरे गोपुराणि संयुक्तस्तम्भाः शिलास्तम्भाः अपूर्वाः सन्ति । शिलास्तम्भेषु सङ्गीतध्वनिः निस्सरति । पार्श्वे एकः रथः शिलानिर्मितः अस्ति चक्राणि अपि शिलामयानि सन्ति । विश्वप्रसिद्धम् अद्वितीयमिदम् ।
पूर्वं धार्मिकाध्यात्मिकविषये अत्र [[व्यासरायः|व्यासरायस्वामिनः]] [[व्यासकूटः]], पुरन्दरकनकदासादिदासवरेण्यैः युक्तः [[दासकूटः]] च आस्ताम् । श्रीव्यासरायस्वामी धार्मिकक्षेत्रे अत्युत्तमं कार्यं कृतवान् । आधुनिककालेऽपि प्रतिदिनम् अत्र सहस्रशः जनाः देशीयाः विदेशीयाः च दर्शनार्थम् आगच्छन्ति।
महानवमीदिब्ब इति किञ्चित् विशालम् मुक्तसभाङ्गणम् अस्ति । ८०x८०x२२ पादघनाकारकम् एतत् । अत्र शिलासु अतीवसुन्दरचित्राणि सन्ति । मृगयाचित्राणि नृत्यभङ्गयः पौराणिकचित्राणि दर्शनीयानि सन्ति । नवरात्रिसमये अत्र विविधा कार्यक्रमाः भवन्ति स्म । कमलमहल् एकम् सुन्दर्ं शिल्पमस्ति । हिन्दुमुस्लिम् शैलियुक्तम् एतत् द्विस्तरीयं च शिल्पमेतत् । गजशाला, राज्ञीनां स्नानगृहाणि, हजाररामदेवालयः, तुलाभारमण्डपः, सर्षपगणपतिः ३२ पादपरिमितः, चणकगणपतिः १८ पादपरिमितः, दण्डनायकनिवासाः इत्यादि दर्शकानाम् आश्चर्यं जनयन्ति ।
 
विजयविट्टलमन्दिरस्य पुरतः विद्यमानः शिलारथः (कल्लिन रथ) अतिप्रसिद्धः अस्ति । पार्श्वे इतरमण्डपानि सन्ति । विस्तरे प्रदेशे निर्मितम् एतत् [[तुङ्ग्भद्रा]]नदीतीरे सुन्दरप्राङ्गणे अस्ति ।
तुङ्गभद्रानदीतीरे पुरन्दरमण्डपम् आकर्षकम् अस्ति । तुङ्गभद्रानदीस्नानं च अत्र सुलभम् अस्ति । बहुषु प्रदेशेषु भग्नशिलाकलाकृतयः दर्शनगोचराः भवन्ति इति यात्रिकानां दुःखकारणम् अस्ति ।
हम्पी क्षेत्रं चतुर्दशं कि.मीटर् विस्तीर्णे व्याप्तं प्राचीनमन्दिरैः स्मारकैः कलाकृतिभिः च विशिष्टम् अस्ति । हम्पीप्रदेशे इदानीम् अत्यन्तं दर्षनीयंदर्शनीयं नाम विरूपाक्षमन्दिरम् । अत्र पम्पापतिः श्री विरूपाक्षः आराध्यः अस्ति । मन्दिरस्य गोपुरम् अतीवोन्नतं तन्नाम १६५ पादपरिमितम् अस्ति । देवालयस्य आवरणम् १३०x३२० चतुरस्रपादपरिमितम् अस्ति ।
 
विरूपाक्षमन्दिरावरणे पम्पावत्याः गणपतेः च लघु मन्दिराणि सन्ति । देवालयस्य आवरणे पम्पाम्बिकामन्दिरम् अस्ति पार्श्वे सरः रमणीयम् अस्ति । विरूपाक्षमन्दिरे एकत्र प्राकारे गोपुरस्य छाया विपरीता दृश्यते एषः विषयः विस्मयजनकः अस्ति । देवालयस्य पुरतः राजमार्गः विस्तृतः अस्ति । पार्श्वे एकं सुन्दरं तटाकम् अस्ति । समीपे [[तुङ्गभद्रा]]नदी प्रवहति । अनेके स्मारकाः विविधानि मूर्तिरहितमन्दिराणि शिल्पकलावैभवं प्रदर्शयन्ति । प्रमुखतया [[विजयविठ्ठलमन्दिरम्|विजयविठ्ठलमन्दिरं]] हजारराममन्दिरं यन्त्रोद्धारकः, प्राणदेवः, उग्रनरसिंहः वीरभद्रः सर्षपगणपतिः च दर्शनीयानि सन्ति ।
 
कमलमहल्, चक्रतीर्थं, राज्ञीनां स्नानगृहं महानवमीदिब्ब, पुरन्दरमण्डपः, गजशाला, तुलाभारमण्डपम् इत्यादिषु सर्वेषु स्थलेषु कलाचातुर्थंकलाचातुर्यं पश्यामः । हम्पीक्षेत्रं सर्वत्र शिल्पकलावैभवं प्रदर्शयति ।
 
विठलमन्दिरम् अतिप्रसिद्धं शिल्पकलाकेन्द्रं शिल्पमन्दिरं च अस्ति । विजयनगरवास्तुशिल्पदर्शनम् अत्र साध्यम् । मन्दिरेविठलमन्दिरे गोपुराणि संयुक्तस्तम्भाः शिलास्तम्भाः अपूर्वाः सन्ति । शिलास्तम्भेषु सङ्गीतध्वनिः निस्सरति । पार्श्वे एकः रथः शिलानिर्मितः अस्ति चक्राणि अपि शिलामयानि सन्ति । विश्वप्रसिद्धम् अद्वितीयमिदम् ।
 
महानवमीदिब्ब इति किञ्चित् विशालम् मुक्तसभाङ्गणम् अस्ति । ८०x८०x२२ पादघनाकारकम् एतत् । अत्र शिलासु अतीवसुन्दरचित्राणि सन्ति । मृगयाचित्राणि नृत्यभङ्गयःनृत्यभङ्ग्यः पौराणिकचित्राणि दर्शनीयानि सन्ति । नवरात्रिसमये अत्र विविधा कार्यक्रमाः भवन्ति स्म । कमलमहल् एकम् सुन्दर्ंसुन्दरं शिल्पमस्ति । हिन्दुमुस्लिम् शैलियुक्तम् एतत् द्विस्तरीयं च शिल्पमेतत् । गजशाला, राज्ञीनां स्नानगृहाणि, हजाररामदेवालयः, तुलाभारमण्डपः, सर्षपगणपतिः ३२ पादपरिमितः, चणकगणपतिः १८ पादपरिमितः, दण्डनायकनिवासाः इत्यादि दर्शकानाम् आश्चर्यं जनयन्ति ।
अत्र समीपे तुङ्गभद्रातीरे पुरन्दरदासमण्डपः अतीव सुन्दरः शिलामण्डपः अस्ति । समीपे एव कमलापूरे वस्तुसङ्ग्रहालयः दर्शनीयः अस्ति । हम्पीप्रदेशे [[कन्नडाविश्वविद्यालयः]] स्थापितः अस्ति ।
 
होसपेटेनगरसमीपे दर्शनीयः [[तुङ्गभद्राजलाशयः]] अस्ति । अत्र सूर्यास्तदर्शनम् अतीव सन्तोषाय भवति । सुन्दरम् उद्यानं सङ्गीतोत्सांसि अत्र रचितानि सन्ति । जलाशये नौकाविहारः अपि साध्यः अस्ति । हम्पीक्षेत्रे शिला एव सर्वं कथयति इति विशेषज्ञाः वदन्ति ।
==मार्गः==
Line ३६ ⟶ ५४:
[[बेङ्गळूरु]]तः ३४० कि.मी ।[[ हुब्बळ्ळी]]तः १५० कि.मी । वसतेः कृते होसपेटे नगरे उपाहारवसतिगृहाणि सन्ति ।
 
श्री[[विरूपाक्षदेवालयः]] अधुना प्रमुखम् आकर्षणकेन्द्रम् अस्ति । हम्पी क्षेत्रं चतुर्दशं कि.मीटर् विस्तीर्णे व्याप्तं प्राचीनमन्दिरैः स्मारकैः कलाकृतिभिः च विशिष्टम् अस्ति । श्रीविरूपाक्षम् पम्पापतिः इति च कथयन्ति । देवालयस्य मुख्यद्वारे गोपुरम् अस्ति । १७० पादपरिमितोन्नतं गोपुरम् कलायुक्तं वैशिष्ट्यपूर्णं च अस्ति ।
पूर्वं धार्मिकाध्यात्मिकविषये अत्र [[व्यासरायः|व्यासरायस्वामिनः]] [[व्यासकूटः]], पुरन्दरकनकदासादिदासवरेण्यैः युक्तः [[दासकूटः]] च आस्ताम् । श्रीव्यासरायस्वामी धार्मिकक्षेत्रे अत्युत्तमं कार्यं कृतवान् । आधुनिककालेऽपि प्रतिदिनम् अत्र सहस्रशः जनाः देशीयाः विदेशीयाः च दर्शनार्थम् आगच्छन्ति।
देवालयस्य आवरणे पम्पाम्बिकामन्दिरम् अस्ति पार्श्वे सरः रमणीयम् अस्ति । विरूपाक्षमन्दिरे एकत्र प्राकारे गोपुरस्य छाया विपरीता दृश्यते एषः विषयः विस्मयजनकः अस्ति ।
इदानीं हम्पीनगरे यात्रिकानां दर्शनप्रसङ्गे प्राचीनवैभवदर्शनं स्मरणं च भवति । अनेके स्मारकाः विविधानि मूर्तिरहितमन्दिराणि शिल्पकलावैभवं प्रदर्शयन्ति । प्रमुखतया [[विजयविट्टलमन्दिरम्|विजयविट्टलमन्दिरं]] हजारराममन्दिरं यन्त्रोध्दारकः, प्राणदेवः, उग्रनरसिंहः वीरभद्रः सर्षपगणपतिः च दर्शनीयानि सन्ति ।
कमलमहल्, चक्रतीर्थं, राज्ञीनां स्नानगृहं महानवमीदिब्ब, पुरन्दरमण्डपः, गजशाला, तुलाभारमण्डपम् इत्यादिषु सर्वेषु स्थलेषु कलाचातुर्थं पश्यामः । हम्पीक्षेत्रं सर्वत्र शिल्पकलावैभवं प्रदर्शयति ।
विजयविट्टलमन्दिरे मूर्तिः नास्ति । अनेकस्थम्भैः निर्मितं शिलामन्दिरम् एतत् । अत्र स्थम्भेषु स्थितासु शिलासु ताडनेन सङ्गीतस्वरः निर्गच्छति । एषः अतीव आकर्षकः विषयः अस्ति उन्नते पीठाकारके स्थले मन्दिरम् अस्ति ।
विजयविट्टलमन्दिरस्य पुरतः विद्यमानः शिलारथः (कल्लिन रथ) अतिप्रसिद्धः अस्ति । पार्श्वे इतरमण्डपानि सन्ति । विस्तरे प्रदेशे निर्मितम् एतत् [[तुङ्ग्भद्रा]]नदीतीरे सुन्दरप्राङ्गणे अस्ति ।
तुङ्गभद्रानदीतीरे पुरन्दरमण्डपम् आकर्षकम् अस्ति । तुङ्गभद्रानदीस्नानं च अत्र सुलभम् अस्ति । बहुषु प्रदेशेषु भग्नशिलाकलाकृतयः दर्शनगोचराः भवन्ति इति यात्रिकानां दुःखकारणम् अस्ति ।
<gallery perrow="4">
Image:Hampi aug09 22.jpg |विरूपाक्षमन्दिरस्य गोपुरम्
"https://sa.wikipedia.org/wiki/हम्पी" इत्यस्माद् प्रतिप्राप्तम्