"हम्पी" इत्यस्य संस्करणे भेदः

Reverted to revision 237300 by Shubha: by mistake saved old version.
No edit summary
पङ्क्तिः ४१:
 
महानवमीदिब्ब इति किञ्चित् विशालम् मुक्तसभाङ्गणम् अस्ति । ८०x८०x२२ पादघनाकारकम् एतत् । अत्र शिलासु अतीवसुन्दरचित्राणि सन्ति । मृगयाचित्राणि नृत्यभङ्ग्यः पौराणिकचित्राणि दर्शनीयानि सन्ति । नवरात्रिसमये अत्र विविधा कार्यक्रमाः भवन्ति स्म । कमलमहल् एकम् सुन्दरं शिल्पमस्ति । हिन्दुमुस्लिम् शैलियुक्तम् एतत् द्विस्तरीयं च शिल्पमेतत् । गजशाला, राज्ञीनां स्नानगृहाणि, हजाररामदेवालयः, तुलाभारमण्डपः, सर्षपगणपतिः ३२ पादपरिमितः, चणकगणपतिः १८ पादपरिमितः, दण्डनायकनिवासाः इत्यादि दर्शकानाम् आश्चर्यं जनयन्ति ।
अत्र समीपे तुङ्गभद्रातीरे पुरन्दरदासमण्डपः अतीव सुन्दरः शिलामण्डपः अस्ति । समीपे एव कमलापूरे वस्तुसङ्ग्रहालयः दर्शनीयः अस्ति । हम्पीप्रदेशे [[कन्नडाविश्वविद्यालयःकन्नडविश्वविद्यालयः]] स्थापितः अस्ति ।
 
होसपेटेनगरसमीपे दर्शनीयः [[तुङ्गभद्राजलाशयः]] अस्ति । अत्र सूर्यास्तदर्शनम् अतीव सन्तोषाय भवति । सुन्दरम् उद्यानं सङ्गीतोत्सांसि अत्र रचितानि सन्ति । जलाशये नौकाविहारः अपि साध्यः अस्ति । हम्पीक्षेत्रे शिला एव सर्वं कथयति इति विशेषज्ञाः वदन्ति ।
"https://sa.wikipedia.org/wiki/हम्पी" इत्यस्माद् प्रतिप्राप्तम्