"समन्वितसार्वत्रिकसमयः" इत्यस्य संस्करणे भेदः

समन्वितसार्वत्रिकसमयः (UTC) इत्येतत् प्रमुखं सम... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ७:
==क्रियाविधिः==
UTC इति प्रणाल्यां समयस्तु दिनेषु, होरेषु, कलासु (minutes), विकलासु (seconds) च विभाजितः अस्ति। दिनाश्च ग्रेगोरियन्-कालगणनया अभिज्ञाताः भवन्ति। प्रत्येके दिने २४ होराः भवन्ति प्रत्येके च होरे ६० कलाः भवन्ति। कलायां विकलानां सङ्ख्या सामान्यतः ६० भवति, परन्तु एषा कदाचित् ६१ वा ५९ वाऽपि भवितुं शक्नोति{{sfn|ITU Radiocommunication Assembly|2002|p=3}} अतः UTC इति समय-मानके विकला तथा च लघुतराणि मात्रकानि स्थिरावधिकानि भवन्ति परन्तु कला तथा च दीर्घतराणि मात्रकानि (होरः, दिनः, सप्ताहः चेत्यादीनि) परिवर्तनीयावधिकानि भवन्ति।
 
== सन्दर्भाः ==
<references/>
"https://sa.wikipedia.org/wiki/समन्वितसार्वत्रिकसमयः" इत्यस्माद् प्रतिप्राप्तम्