"पट्टदकल्लु" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
| Image = [[Image:Pattadakal1.JPG|180px|Virupaksha Temple, Dravidian style]]
| State Party = [[भारतम्]]
| Type = Culturalसांस्कृतिकम्
| Criteria = iii, iv
| ID = 239
पङ्क्तिः १२:
| Link = http://whc.unesco.org/en/list/239
}}
'''पट्टदकल्लु''' (Pattadakallu) [[कर्णाटक]]स्य [[बागलकोटेमण्डलम्|बागलकोटेमण्डले]] विद्यमानं किञ्चन क्षेत्रम् अस्ति । पूर्वं [[चालुक्यवंशः|चालुक्यवंशीयानां]] प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः ।
पट्टदकल्लु कन्नडशिल्पिनां प्रयोगालयः इति प्रसिद्धः अस्ति ।
 
[[कर्णाटकम्|कर्णाटके]] प्रशासनम् कृतवत्सु [[बादामी|बादाम्याः]] [[चालुक्याः]] प्रमुखाः आसन्। एते क्रिस्ताब्दस्य ५३५ तः ७५७ वर्षाणि यावत् शासकाः आसन् । एते कला -संस्कृतिरक्षकाः शिल्पकलासक्ताः च । शिल्पानां विषये आसक्तियुक्ताः इति कारणादेव अनेकान् सुन्दरदेवालयान् निर्मितवन्तः । ग्रीक् भूगोळज्ञः [[टालेमी]] एतं प्रदेशं ज्ञातवान् आसीत् । सः एतं पर्तुगल् इति उल्लिखितवान् अस्ति । [[चालुक्याः]] एतत् नगरम् किसुवोळल् इति उक्तवन्तः । अत्र पट्टाभिषेकोत्सवम् आचरन्तः आसन् इति कारणात् पट्ट्दकल्लु इति नाम आगतम् अस्ति । विश्वसंस्था अपि [[विश्वपरम्परास्थानानि|विश्वपरम्परास्थानानां]] पट्टिकायाम् एतत् नगरं घोषितवतीसमायोजितवती अस्ति।अस्ति ।
 
[[मलप्रभा]]नद्याः वामनाला प्रदेशे एतत् नगरम् अस्ति । शिल्पकलासम्पद्युक्तं नगरमिदम् । अत्र नवदेवालयाः सन्ति । सर्वे शिवदेवालयाः । गळगनाथ-जङ्गमेश्वर-विरूपाक्ष-मल्लिकार्जुन- त्रिलोकेश्वर-पापनाशदेवालयाः प्रमुखाः सन्ति ।
 
श्रीविरूपाक्षदेवालयः (लोकेश्वरदेवालयः) बृहदस्ति । क्रिस्ताब्दे ६४० तमे वर्षे निर्मितः । देवालयस्य वास्तुविन्यासः अतीव सुन्दरः अस्ति । पूर्वाभुमुखःपूर्वाभिमुखः देवालयः एषः । महाद्वारं, नन्दिमण्डपः, मुखमण्डपः, विशालसभामण्डपः, प्रदक्षिणपथम्, अन्तरालः, गर्भगृहम् इत्येते भागाः विशिष्टाः सन्ति ।
नन्दिमण्डपे ९ पाददीर्घः, ७ पादविस्तृतः, कृष्णशिलानन्दिविग्रहः अस्ति । सभाभवने १८ स्तम्भाः सन्ति । १८ जालन्ध्राः सन्ति । एतेषु सुन्दरशिल्पानि सन्ति । शिखरम्शिखरं ५८ पादमितोन्नतम् अतीव सुन्दरं च अस्ति । एतत् [[कञ्ची]]कैलासेश्वरदेवालयस्य साम्यं भजते इति मतम् अस्ति।अस्ति ।
[[हेवेल्]] नामकः चरित्रकारः पट्टदकल्लु स्थलं दृष्ट्वा”दृष्ट्वा '[[चालुक्यविक्रमादित्यः]] [[चोळाः|चोळानां]] [[पल्लवाः|पल्लवानां]] केरलराजानां विषये साधितस्य विजयस्य अपेक्षया विरूपाक्षमन्दिरं निर्माय अपूर्वां कीर्तिं सम्पादितवान्’ इति उक्तवान् अस्ति।
==मार्गः==
===धूमशकटमार्गः===
गदग-[[बिजापुरम्|बिजापुरमार्गे]] [[बादामी]] निस्थानम् अस्ति । ततः २९ कि.मी ।
===वाहनमार्गः===
Line ३८ ⟶ ४१:
Image:Papanatha temple at Pattadakal.jpg|पापनाथमन्दिरम्
</gallery>
==बाह्यानुबन्धाः==
* [http://www.flonnet.com/fl2424/stories/20071221505406500.htm Article on Chalukaya Temples and Caves ]
* [http://asi.nic.in/asi_monu_whs_pattadakkal.asp Pattadakal World Heritage Site]
* [http://asi.nic.in/asi_monu_whs_pattadakkal_images.asp Pattadakal Photo gallery]
* [http://www.world-heritage-tour.org/asia/south-asia/india/pattadakal/map.html 360 degree photos of pattadakal monuments]
* [http://chitralekhan.wordpress.com/romance-on-the-rocks-hampi-badami-pattadakal-aihole/ Articles and Travelers' experiences: Romance on the Rocks… Hampi, Badami, Pattadakal, Aihole.]
* [http://maps.google.co.in/maps?f=q&source=s_q&hl=en&geocode=&q=Pattadakal&aq=&sll=15.92025,75.685887&sspn=0.003312,0.005397&g=Badami,+Bagalkot,+Karnataka&ie=UTF8&hq=&hnear=Pattadakal,+Bagalkot,+Karnataka&ll=15.950797,75.814912&spn=0.004683,0.006877&t=h&z=17 Pattadakal Google map]
* [http://maps.google.co.in/maps?f=q&source=s_q&hl=en&geocode=&q=Aihole+Archeological+Park,+Karnataka&aq=0&sll=16.006216,75.81665&sspn=0.299651,0.44014&ie=UTF8&hq=Aihole+Archeological+Park,&hnear=Karnataka&t=h&ll=15.96463,75.802917&spn=0.299714,0.44014&z=11 Pattadakal is 22 km from Badami and about 10 km from Aihole, Badami Pattadakal and Aihole are equidistant as shown on Google Maps]
 
[[वर्गः:विश्वपरम्परास्थानानि]]
"https://sa.wikipedia.org/wiki/पट्टदकल्लु" इत्यस्माद् प्रतिप्राप्तम्