"महाकूटः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Mahakuta group of temples3 at Mahakuta.jpg|thumb|'''महाकूटसमूहदेवालयाः''']]महाकूटः -
महाकूटः [[कर्णाटक]]स्य [[बागलकोटेमण्डलम्|बागलकोटेमण्डले]] विद्यमानम् एतत् क्षेत्रम् प्राचीनम् शैवक्षेत्रमस्ति । [[अगस्त्यः]] महर्षिमहर्षिः अत्र स्थितवान् । सप्तमे शतके निर्मिते अस्मिन् देवालये गर्भगृहे लिङ्गरुपी [[शिवः]] अस्ति । पार्श्वे एकं स्वच्छजलपूर्णं सरः अस्ति । अत्र जलं सदा निर्गच्छत् दृश्यते ।
सरोवरमध्ये पञ्चमुखीशिवस्य शिल्पमस्ति। महाशिवरात्रिपर्वणि[[महाशिवरात्रिः|महाशिवरात्रि]]पर्वणि अत्र वैभवेणवैभवेन उत्सवः प्रचलति । महाकूटेश्वरस्य दर्शनार्थम् अत्र बहवः अत्रागच्छन्तिअत्र आगच्छन्ति
 
==मार्गः==
:बादामीतः[[बादामी]]तः ८२ कि.मी
[[File:Mahakuta group of temples1 at Mahakuta.jpg|300px|left|thumb|'''महकूटमन्दिरम्महाकूटमन्दिरम्''']]
[[File:Mahakuta group of temples at Mahakuta.jpg|thumb|'''महकूटमन्दिरपार्श्ववीक्षणम्महाकूटमन्दिरपार्श्ववीक्षणम्''']]
 
[[वर्गः:बागलकोटेमण्डलस्य प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/महाकूटः" इत्यस्माद् प्रतिप्राप्तम्