"तिरुच्चिरापळ्ळिमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 17 interwiki links, now provided by Wikidata on d:q15201 (translate me)
No edit summary
पङ्क्तिः १५१:
 
===श्रीरङ्गम् ===
[[Image:Srirangam Temple Gopuram (767010404).jpg|thumb|right|200px|Srirangamश्रीरङ्गदेवालयस्य Temple Gopuramशिखरम्]]
तमिऴ्सम्प्रदाये इदं क्षेत्रम् ‘तिरुवरङ्गम्’ इति प्रसिद्धम् अस्ति । अस्य प्राचीनं नाम वेळ्ळितिरुमुदग्रामः इति । श्रीरङ्गस्य एकस्मिन् पार्श्वे कावेरीनदी प्रवहति, अपरस्मिन् पार्श्वे कावेर्याः उपनदी कोल्लिडं प्रवहति । श्रीरङ्गस्य विश्वप्रसिद्धः रङ्गनाथस्वामिदेवालयः हिन्दूजनानाम्, विशिष्य श्रीवैष्णवानां पवित्रं तीर्थक्षेत्रम् । वैष्णवदिव्यदेशेषु इदं प्रथमं, प्रमुखतमं च । भारते बृहत्तमः देवालयपरिसरः अयम् । ४ किलोमीटर् परिधेः ६३१००० चतुरश्रमीटर् विस्तारः अस्य परिसरस्य । देवालये सप्त प्राकारः, २१ गोपुराणि च सन्ति । अस्मिन् देवालये सर्वदा भक्तानां संमर्दः भवति ।
 
"https://sa.wikipedia.org/wiki/तिरुच्चिरापळ्ळिमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्