"कन्नडसंस्कृतिविभागः" इत्यस्य संस्करणे भेदः

कन्नडदेशः- इतिहासः कर्णाटकराज्यस्य इतिहासः प... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
 
कन्नडदेशः- इतिहासः
कर्णाटकराज्यस्य इतिहासः प्राचीनः तथा विशिष्टाःविशिष्टः च अस्ति ।
कस्यापि प्रदेशस्य इतिहाहं ज्ञातुं तत्रत्यानि शासनानि , नाणकानि , सहित्यकृतयः च साहाय्यं कुर्वन्ति ।
कर्णाटकस्य प्राक् ऐतिहासिककाले जना अत्र वसन्ति स्म । उत्खननेन एतत् ज्ञातम् । तदानींतन जीवनविधानः अपि ज्ञातः भवति ।
 
कर्णाटके प्राचीनशिलायुगे, नूतनशिलायुगे, बृहत्शिलायुगे तथा लोहयुगे जनाः वसन्ति स्म इति ज्ञातः । जनवसतिप्रदेशः कृष्णा. घटप्रभा, मलप्रभा, भीमा, तुङ्गभद्रा, कावेरीनदीतीरेषु, गिरिषु, गिरिसानुषु,जनाः वसन्ति स्म । ते मृगया पशुपालनेन च जीवन्ति स्म अनेके विद्वांसः एतस्मिन् विषये संशोधनं कृतवन्तः ।बृहत्शिलायुगे अयसः आयुधानां उपयोगं ते जानत्न्तिजानन्ति स्म ।मृतानां समाधिः, , अस्थिसंरक्षणस्थानानि वा पाण्डवगुडिनाम्ना ज्ञाताः ।एते मेगलिथ् इति वदन्ति|
मोर्याः
रायचूरु-बळ्ळारि-चित्रदुर्ग-गुल्बर्गामण्डलेषु अशोकस्य शासनानि प्राप्तानि। धर्मलिपिः इत्येव प्रसिद्धः । अशोकस्य शासनानि ब्रह्मीलिपौ, प्राकृतभाषायां सन्ति ।यत्र एतानि प्राप्तानि तत् स्थानं मौर्यसाम्र्अज्यस्य सीमा इति परिगणिता ।
"https://sa.wikipedia.org/wiki/कन्नडसंस्कृतिविभागः" इत्यस्माद् प्रतिप्राप्तम्