"आन्ध्रप्रदेशराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४८:
| leader_name4 = [[Andhra Pradesh High Court]]
| unit_pref = Metric<!-- or US or UK -->
| area_footnotes = {{ref|area|†}}
| area_total_km2 = 275045
| area_note =
पङ्क्तिः ५४:
| elevation_footnotes =
| elevation_m =
| population_footnotes =
| population_footnotes = <ref name="GOI_2001">{{cite web|title = census of india|url = http://www.censusindia.gov.in/|work=[[Census of India 2001]]|publisher=[[Government of India]]|date = 27 May 2002|accessdate =14 April 2007| archiveurl= http://web.archive.org/web/20070403123745/http://www.censusindia.gov.in/| archivedate= 3 April 2007 <!--DASHBot-->| deadurl= no}}</ref>
| population_total = 84,655,533
| population_as_of = 2011
पङ्क्तिः ८०:
}}
 
'''आन्ध्रप्रदेश:''' (Andhra Pradesh) दक्षिणभारतस्‍य कश्चन प्रान्‍त: अस्‍ति । पूर्वम् आन्ध्रप्रदेशः [[तमिळनाडुराज्यम्|तमिलनाडुप्रदेश्च]] मिलित्वा आवर्तेताम् । ततः [[१९५६]] तमे वत्सरे नवम्बर्-मासस्य प्रथमदिनाङ्के स्वतन्त्रप्रतिपत्तिं प्राप्य आन्ध्रप्रदेशः इति जातः । आन्ध्रप्रदेशे त्रयोविंशतिः मण्डलानि सन्ति । अत्र अधिकसंख्याकैः 'तेलुगु'भाषा उपयुज्यते । [[हैदराबाद्|हैदराबाद्नगरम्]] आन्ध्रप्रदेशस्य राजधानी । राजधान्यां दर्शनीयानि स्थलानि बहूनि सन्ति । तेषु बिर्लामन्दिरं, सालार्जङ्ग्सङ्ग्रहालयः, चार्मिनार्भवनम् इत्यादयः प्रमुखाः । आन्ध्रप्रदेशस्य अन्यत् प्रसिद्धं नगरम् अस्ति विशाखपट्टणम् । अत्रत्यं समुद्रतीरम् अतीव रमणीयम् अस्ति । अत्र विद्यमानाः नौकानिर्माणागारं, तैलशुद्धिकर्मागारम् अयसः कर्मागारं च प्रसिद्धानि सन्ति ।
आन्ध्रप्रदेशे [[गोदावरीनदी|गोदावरी]], [[कृष्णा]], [[तुड्गभद्रा]], [[पिनाकिनी]], [[नागावली]], [[वंशधारा]] प्रभृतयः प्रसिद्धाः नद्यः प्रवहन्ति । 'नन्दिकोण्डा' इत्येतस्य स्थलस्य समीपे 'नागार्जुनसागरः' निर्मितः । एतेषां कारणतः आन्ध्रप्रदेशः समृद्धः जातः अस्ति । गोदावरीमण्डलं 'भारतदेशस्य धान्यागारम्' इति प्रसिद्धं जातमस्ति ।
देवालयेषु 'वरङ्गल्'उपमण्डले विद्यमानः रामप्पदेवालयः चारित्रिकदृष्ट्या अतीव प्राचीनः । अस्मिन् रामायणमहाभारतकथाः अवलम्ब्य चित्राणि निर्मितानि सन्ति ।
"https://sa.wikipedia.org/wiki/आन्ध्रप्रदेशराज्यम्" इत्यस्माद् प्रतिप्राप्तम्