"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 79 interwiki links, now provided by Wikidata on d:q1499 (translate me)
No edit summary
पङ्क्तिः १:
{{Infobox state
उत्तराखण्डराज्यं [[भारतम्|भारतीय]]राज्येषु अन्यतमं राज्यम् । एतस्य राज्यस्य २००० तमे संवत्सरे नवम्बरमासस्य नवमे दिनाङ्के रचना जाता। [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]] [[हिमालयः|हिमालयपर्वत]]प्रान्तात् उत्तराञ्चलराज्यस्य विभागः कृतः। राज्यस्य उत्तरे [[टिबेट्]], पूर्वे [[नेपालदेशः|नेपाल]], दक्षिणपश्चिमयोः [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशश्च]] भवन्ति। अस्य राज्यस्य नाम २००७ तमे संवत्सरे जनेवरीमासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम्। राज्यस्य उच्चन्यायालयः [[नैनिताल्]] नगरे अस्ति।
| name = उत्तराखण्डराज्यम्
| native_name = उत्तराखंड
| type = [[States and territories of India|State]]
| image_skyline =
| image_alt =
| image_caption =
| image_blank_emblem = Seal of Uttarakhand.png
| blank_emblem_type = Uttarakhand Rajya
| blank_emblem_size = 220px
| seal_alt =
| image_map = India Uttarakhand locator map.svg
| map_alt =
| map_caption = [[भारतम्|भारते]] उत्तराखण्डराज्यम्
| image_map1 = Uttarakhand locator map.svg
| map_caption1 = उत्तराखण्डराज्यस्य भूपटः
| latd = 30.33
| longd = 78.06
| coor_pinpoint = [[देहरादून्]]
| coordinates_type = region:IN-UT_type:adm1st
| coordinates_display = inline,title
| coordinates_footnotes =
| coordinates_region = IN-UT
| subdivision_type = Country
| subdivision_name = [[भारतम्]]
| established_title = Established
| established_date = ९ नवेम्बर् [[२०००]]
| parts_type = [[List of Indian districts|Districts]]
| parts_style = para
| p1 = १३
| seat_type = Capital
| seat = [[देहरादून्]]
| seat1_type = Largest city
| seat1 = [[देहरादून्]]
| government_footnotes =
| leader_title = [[Governors of Uttarakhand|Governor]]
| leader_name = [[अझीझ् खुरेशि]]
| leader_title1 = [[Chief Ministers of Uttarakhand|Chief Minister]]
| leader_name1 = [[विजयः बहुगुण]] ([[Indian National Congress|INC]])
| leader_title2 = [[Uttarakhand Legislative Assembly|Legislature]]
| leader_name2 = [[Unicameral]] (70 seats)
| leader_title5 = [[Speaker of Uttarakhand Legislative Assembly|Speaker]]
| leader_name5 = [[हर्बन्स् कपूरः]]
| leader_title3 = [[14th Lok Sabha|Parliamentary constituency]]
| leader_name3 = 5
| leader_title4 = [[High Courts of India|High Court]]
| leader_name4 = [[Uttarakhand High Court]]
| unit_pref = Metric<!-- or US or UK -->
| area_footnotes =
| area_total_km2 = 51,125
| area_note =
| area_rank = 18th
| elevation_footnotes =
| elevation_m =
| population_footnotes =
| population_total = 10116752
| population_as_of = 2011
| population_rank = 19th
| population_density_km2 = 189
| population_note =
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +05:30
| iso_code = [[ISO 3166-2:IN|IN-UT]]
| blank_name_sec1 = [[Human Development Index|HDI]]
| blank_info_sec1 = 0.515
| blank1_name_sec1 = HDI rank
| blank1_info_sec1 = 7th (2011)
| blank_name_sec2 = [[Literacy in India|Literacy]]
| blank_info_sec2 = 79.63%
| blank1_name_sec2 = Sex ratio
| blank1_info_sec2 = 963
| blank2_name_sec2 = Languages spoken
| blank2_info_sec2 = [[हिन्दीभाषा]], गर्वाली, कुमोनि,
| blank3_name_sec2 = Official languages
| blank3_info_sec2 = [[हिन्दीभाषा]], [[संस्कृतम्]]
| website = [http://uk.gov.in/ uk.gov.in]
| footnotes =
}}
 
'''उत्तराखण्डराज्यं''' (Uttarakhand) [[भारतम्|भारतीय]] राज्येषु अन्यतमं राज्यम् । एतस्य राज्यस्य [[२०००]] तमे संवत्सरे नवम्बरमासस्य नवमे दिनाङ्के रचना जाता । [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्यस्य]] [[हिमालयः|हिमालयपर्वत]]प्रान्तात् उत्तराञ्चलराज्यस्य विभागः कृतः। राज्यस्य उत्तरे [[टिबेट्]], पूर्वे [[नेपालदेशः|नेपाल]], दक्षिणपश्चिमयोः [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशश्च]] भवन्ति । अस्य राज्यस्य नाम [[२००७]] तमे संवत्सरे जनेवरीमासे '''उत्तराञ्चलात्''' '''उत्तराखण्डः''' इति परिवर्तनं कृतम्। राज्यस्य उच्चन्यायालयः [[नैनिताल्]] नगरे अस्ति ।
{{लघुचतुर्धाम}}
 
==विभागः==
[[चित्रम्:UttarakhandDistricts.png|thumb|'''मण्डलानि''']]
अस्मिन् राज्ये विभागद्वयं भवति [[गढ्वाल्]] तथा [[कुमाव्]] इति।इति । अस्मिन् राज्ये १३ मण्डलानि सन्ति।सन्ति । [[गढ्वाल्]] विभागे [[चमोली]], [[डेहराडून्]], [[हरिद्वारम्]], [[पौडि]], [[रुद्रप्रयाग]], [[टिह्रि]] [[गढ्वाल्]] तथा [[उत्तरकाशी]] मण्डलानि सन्ति। [[कुमाव्]] विभागे [[अल्मोरा]], [[बागेश्वर्]], [[नैनिताल्]], [[पिथोरागढ्]], [[चम्पावत्]] तथा [[उधमसिंङ्ग]] मण्डलानि सन्ति।सन्ति । राज्यस्य शासनभाषा हिन्दी भवति।भवति । “चिप्को” आन्दोलनस्य आरम्भः उत्तराखण्डराज्ये ऐदम्प्राथम्येन जातः। उत्तराखण्डस्य विस्तीर्णं ५१,१२५ चतुरस्रकि.मी अस्ति।अस्ति । प्रायः जनसंख्या ८५ लक्षजनाः सन्ति।सन्ति । [[डेहराडून्]], [[हरिद्वारम्]] तथा [[नैनिताल्]] इत्यादयः अस्य राज्यस्य प्रमुखनगराणि सन्ति।सन्ति । राज्यस्य ९२.५७% भागः पर्वतप्रदेशः अस्ति।अस्ति । ६३% भागः अरण्यप्रदेशः अस्ति।अस्ति । उत्तराखण्डस्य मुख्याः पर्वताः [[नन्दादेवी]] (७८१६ मी.), [[बदरीनाथः]](७१४० मी.), [[चौखम्बा]](७१३८ मी.) तथा [[त्रिशूल्]](७१२० मी.) भवन्ति।भवन्ति ।
 
==इतिहासः==
प्राचीनहिन्दूग्रन्थेषु खेदारमानसाखण्डयोः मिलित्वा उत्तराखण्डः इति उल्लेखः दृश्यते।दृश्यते । उन्नतपर्वताः, दर्दराः, नद्यः तथा पवित्रक्षेत्राणि अस्मिन् राज्ये सन्ति इत्यतः “देवभूमिः” इति व्यवहारः अस्ति।अस्ति । ’कोल्’ इति जनाः अस्य राज्यस्य पूर्विकाः आसन्।आसन् । वेदकाले आर्यसन्ततेः “रावत्” नामकाः जनाः आसन्।आसन् । तस्मिन् काले ॠषीणां साधूनाञ्च इष्टतमं स्थानम् आसीत्।आसीत् । [[व्यासः|व्यासमहर्षिः]] अस्मिन्नेव स्थले [[महाभारतम्|महाभारत]]काव्यं रचितवान् इति प्रतीतिः अस्ति।अस्ति । अस्मात् स्थलादारभ्यैव स्वर्गारोहणयात्रा आरब्धा इति जनानां विश्वासः। एतत् स्थलम् [[अशोकः|अशोकस्य]] काले [[बौद्धधर्म:|बौद्धधर्मप्रभावितम्]] आसीत्।आसीत् । [[आदिशङ्कराचार्यः|आदिशङ्कराचार्यस्य]] प्रभावेण पुनः वैदिकसम्प्रदायावृतं जातं स्थलम्।स्थलम् । गच्छता कालेन जनाः आगताः। मध्यकाले [[गढ्वाल्]] तथा [[कुमाव्]] संस्थाने उत्तराखण्डे आस्ताम्।आस्ताम् । [[कुमाव]]संस्थाने ’चन्दवंशस्य’’चन्द्रवंशस्य’ शासकाः शासनं कुर्वन्ति स्म।स्म । [[गढ्वाल्]] संस्थाने ’परमारवंशस्य’ शासकाः शासनं कुर्वन्ति स्म।स्म । [[नेपालदेशः|नेपालदेशस्य]] ’गूर्खा’ शासकाः [[१७९१]] तमे संवत्सरे कुमावराज्यं तथा [[१८०३]] तमे संवत्सरे [[गढ्वाल्]] राज्यम् आक्रान्तवन्तः।आक्रान्तवन्तः । [[१८१६]] तमे संवत्सरे आङ्ग्लजनैः सह युद्धमभूत्।युद्धमभूत् । अस्मिन् युद्धे एते शासकाः पराजिताः।पराजिताः । अनन्तरं पूर्वगढ्वाल् तथा [[कुमाव्]] प्रदेशौ आङ्ग्लशासने आस्ताम्।आस्ताम् । [[भारतम्|भारतस्य]] स्वातन्त्र्यानन्तरं [[टिह्रि]] संस्थानम् [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशराज्ये]] मेलितवन्तः।
 
==राज्यजनसमुदायः==
उत्तराखण्डस्य जनसमुदायस्य स्वमूलस्थानानुगुणं ’गढवाली’ उत ’कुमावी’ इति व्यवहारः अस्ति।अस्ति । सम्पूर्णस्य समुदायस्य “पहाडी” इति व्यवहारः अस्ति।अस्ति । [[पञ्जाबराज्यम्|पञ्जाबराज्यात्]] आगताः जनाः [[हिमालयः|हिमालयस्य]] ’तेराय्ट्रदेशे’ वसन्ति।वसन्ति । एतान् विहाय ’नेपालीजनाः’, ’टिबेट्जनाः’, ’गुज्जर्जनाश्च’ अत्रैव वसन्ति।वसन्ति । राज्येषु विद्यमानेषु जनेषु ’रजपूताः’ अधिकाः भवन्ति।भवन्ति ।
 
==प्राकृतिकवर्णनम्==
[[चित्रम्:Nanda devi.jpg|thumb|'''नन्दादेवीशिखरप्रदेशः''']]
उत्तराखण्डः अतीवप्रकृतिरमणीयः प्रदेशः अस्ति।अस्ति । प्रायः राज्यस्य उत्तरभागस्य प्रदेशः [[हिमालयः|हिमालयस्य]] अङ्गप्रदेशः अस्ति।अस्ति । अस्मिन् भागे उन्नतशिखराणि, हिमनद्यश्च विलसन्ति।विलसन्ति । [[हिमालयः|हिमालयस्य]] सानुप्रदेशः पूर्वम् आकुलारण्यप्रदेशः आसीत् इति।इति । अरण्यविभागस्य यत्नेन अरण्यस्य वृद्धिः जायमाना अस्ति।अस्ति । [[हिमालयः|हिमालयस्य]] परिसरे विविधवन्यजन्तवः आश्रिताः।आश्रिताः । वन्यजन्तुषु [[व्याघ्रः|व्याघ्राः]], [[चित्रकः|चित्रकाः]], [[हिमचित्रकः|हिमचित्रकाः]] इत्यादयः अत्र आश्रिताः।आश्रिताः । अमूल्यानि ’सस्यानि’ तथा ’वनस्पतयश्च’ विलसन्त्यत्र। [[भारतम्|भारतीय]]पवित्रतमौ महानद्यौ [[गङ्गा]] [[यमुना]]च उत्तराखण्डस्य [[हिमालयः|हिमपर्वतमूले]] उद्भूते।उद्भूते । [[हिमालयः|हिमालयपर्वतश्रेणेः]] दक्षिणे भागे उत्तराखण्डः अस्ति।अस्ति । उन्नतप्रदेशाः हिमेण तथा शिलया च आवृताः सन्ति।सन्ति । ’तेराय्’ तथा गङ्गातीरविस्तृतप्रदेशेषु ’सवान्ना’ शाद्वलः अस्ति।अस्ति । [[नैनिताल्]] जनपदस्य रामनगरे “[[जिम् कार्बेट् राष्ट्रियोद्यानम्]]” अस्ति।अस्ति । चमोलीजनपदे [[पुष्पकन्दरः|पुष्पकन्दरराष्ट्रियोद्यानम्]] [[नन्दादेवी-उद्यानम्|नन्दादेवीराष्ट्रियोद्यानञ्च]] स्तः। [[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डले]] “गोविन्दपशुराष्ट्रियोद्यानम्” “गङ्गोत्रीराष्ट्रियोद्यानञ्च” स्तः। [[हरिद्वारमण्डलम्|हरिद्वारमण्डले]] “राजाजि राष्ट्रियोद्यानम्” अस्ति।अस्ति ।
 
==प्रवासोद्यमविभागः==
उत्तराखण्डस्य धनादायस्य प्रमुखविभागः प्रवासोद्यमविभागः भवति।भवति । सर्वदा अत्र तीर्थयात्रिकाः, पर्वतारोहिसाधकाः, पर्यटकाश्च भवन्ति।भवन्ति । [[नैनिताल्]], [[मस्सूरी]], [[अल्मोरा]] तथा [[राणिखेत्]] इत्यादीनि गिरिधामानि प्रसिद्धानि सन्ति।सन्ति । हेमकुण्डस्य "श्वेतपुष्पकन्दरः" तथा [[नन्दादेवी-उद्यानम्|नन्दादेवी राष्ट्रियोद्यानञ्च]] स्तः। विश्वपरम्परास्थानेषु [[नन्दादेवी-उद्यानम्|नन्दादेवी राष्ट्रियोद्यानमपि]] अन्यतमम्।अन्यतमम् । अधिकानां पर्यटकानाम् आकर्षणस्थानम् एतत् ।
 
==धार्मिकक्षेत्राणि==
हैन्दवानां पवित्रतमपुण्यक्षेत्रेषु कानिचन क्षेत्राणि उत्तराखण्डराज्ये राराजन्ते।राराजन्ते । तानि [[गङ्गोत्री]], [[यमुनोत्री]], [[केदारेश्वरः|केदारनाथः]], [[बदरीनाथः]](चारधाम) इति सुप्रसिद्धानि पवित्रक्षेत्राणि च भवन्ति। तथैव [[हरिद्वारम्]], [[हृषीकेशः]] च पवित्रक्षेत्रे भवतः।भवतः । सिक्खधर्मस्य “हेमकुण्डसाहेब्” पुण्यं स्थानं भवति।भवति । [[टिबेट्]] [[बौद्धधर्म:|बौद्धधर्मस्य]] बुद्धस्थूपसहितं मिण्ड्रोलिङ्गपवित्रस्थानम् अत्रैव अस्ति।अस्ति ।
 
==[[पुष्पकन्दरः]]==
उत्तराञ्चलराज्यं पूर्वम् [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशस्य]] भागः आसीत् । इदानीं स्वतन्त्रं राज्यम् अस्ति । अत्यन्तं सुन्दरं राज्यमेतत् । फ्राङ्क् स्मित् इति साहसी एतं प्रदेशम् अन्विष्टवान् । अत्र बहुविधाः पुष्पवृक्षाः सन्ति । एषः प्रपातः १० कि.मी. दीर्घः २ कि.मी. विस्तृतः च अस्ति । विश्वे एव एतादृशः निम्नकन्दरः अन्यत्र नास्ति । सागरतीरतः ३३५२ पादोन्नते प्रदेशे एतदस्ति । भारतीयाः विदेशीयाः च बहवः अत्र आगच्च्छन्ति । जूनमासतः सप्तम्बरमासपर्यन्तम् अत्र आगन्तुं योग्यः कालः अस्ति । शीतकाले अतीव शैत्यं भवति ।
 
===भूमार्गः===
गोविन्दघाटतः गङ्गरिया २४.कि.मी. दूरे अस्ति ।
 
==[[नैनिताल्]]==
कुमाहिल् प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराञ्चलराज्यस्य किञ्चन नगरम् । नैनिताल् इत्यस्य देवतायाः नेत्रम् इत्यर्थः । नैनादेवीतः नैनिताल् इति नाम आगतम् अस्ति । अत्र ६० सरांसि सन्ति । अतः सरसः मण्डलम् इति च एतत् नगरम् कथयन्ति । [[नैनिताल्]] नगरे स्थितानि सरोवराणि भी ताल् , नौकुट्चिय् इत्यादि । अत्र नौकाविहारः मीनग्रहणम् इत्यादिकम् अतीव आकर्षकाणि सन्ति । [[नैनिताल्]] प्रदेशे मेघाच्छादितशिखराणि सरोवराणि तृणावृतप्रदेशाः अरण्यानि समतलभूमिः च अतीवसुन्दराणि सन्ति । अतः एतं प्रदेशं "A Jewel among the Tourist Places" इति यात्रिकाः सगौरवं कथयन्ति । बहुकालापर्यन्तम् एतत् गिरिधाम अदृष्टमेव आसीत् । शिवालिकपर्वतश्रेणिः , पर्वताः, प्रपाताः च मनोहराणि सन्ति । ब्यारन् इति अधिकारी मार्गभ्रष्टः अत्र आगत्य अपूर्वप्रदेशं दृष्ट्वा सन्तुष्टः अभवत् । अनन्तरं यूरोपियन् जनाः अत्र आगतवन्तः । सा.श.१८४१तमे[[१८४१]]तमे काले एषः लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । क्याटर्पिल्लर् इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । नैनितालनगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः पक्षिणः अत्र दर्शनीयाः सन्ति । नैनितालतः पश्चिमे रामनगरम् इति स्थले राष्ट्रियोद्यानं जिम् कार्बेट् न्याशनल् पार्क् अस्ति । अत्र भल्लूकाः व्याघ्राः गजाः इत्यादयः प्राणिनः सन्ति । समीपे राणीखेत् अल्मोरा इत्यादीनि गिरिधामनि सन्ति ।
 
===मार्ग:===
३६ कि. मी. दूरे कतगोण्डधूमशकटस्थानम् अस्ति । भूमार्गः अपि उत्तमः अस्ति । पन्तनगर इति समीपस्थं विमाननिस्थानं भवति । कुमांव् विकास् मण्डलनिगमः अत्र प्रवासव्यवस्थानं करोति । वासभोजनव्यवस्थार्थम् अतिथिगृहणि अनेकानि सन्ति । [[देहली]]तः २२२ कि. मी. दूरे अल्मोरातः ६६ कि.मी. दूरे अस्ति ।
 
==पिण्डारी==
[[File:Pindari glacier, Uttarakhand, India.jpg|thumb|right|300px|पिण्डारी ग्लेषियर्]]
एतत् गढवाल् हिमालयप्रदेशस्य अत्यन्तं सुन्दरं स्थलम् । अत्र हिमनद्यः पर्वतशिखरेभ्यः अधः अवतरन्ति । एषा हिमनदी ३ कि.मी. दीर्घा , अर्ध कि.मी. विस्तृता च अस्ति । एषा ३३५३ मीटर् उन्नतप्रदेशे अस्ति । समीपे सुन्दरतृणभूमिः अस्ति । अत्र पर्वतारोहणं कर्तुं अवकाशः अस्ति । पैन् वृक्षाणां समूहः, फेर्न् शाद्वलाः स्वाभाविकतया विकसितानि पुष्पाणि, पुष्पवन इत्यादीनि अविस्मरणीयानि भवन्ति । स्वर्गसदृशस्थलमेतत् इतः हिमालयपर्वतश्रेण्याः आरम्भः भवति । सर्वेषामपि जीवने एकदा अवश्यं दर्शनीयमेतत् स्थलम् ।
 
पैन् वृक्षाणां समूहः, फेर्न् शाद्वलाः स्वाभाविकतया विकसितानि पुष्पाणि, पुष्पवन इत्यादि अविस्मरणीयानि भवन्ति । स्वर्गसदृशस्थलमेतत् इतः हिमालयपर्वतश्रेण्याः आरम्भः भवति । सर्वेषामपि जीवने एकदा अवश्यं दर्शनीयमेतत् स्थलम् ।
===मार्गः===
[[हृषीकेशः|हृषीकेशतः]] कापकोटे पर्यन्तं वाहनप्रवासः । अनन्तरं पादचारणं च । पुनरागमन समये बजनाथतः [[अल्मोरा]] आगत्य [[नैनिताल् ]]मार्गेण प्रवासः कर्तुं शक्यः । सप्टम्बरअक्तोबरमासौसप्टम्बर अक्टोबरमासौ उत्तमौ । P.W.D वसतिगृहणि सन्ति । हृषिकेशतः ३६६ कि.मी. । पिण्डारीतः [[अल्मोरा]] १५५ कि.मी.
 
हृषिकेशतः ३६६ कि.मी. । पिण्डारीतः [[अल्मोरा]] १५५ कि.मी. ।
==[[जिम् कार्बेट् राष्ट्रियोद्यानम्]]==
उत्तराञ्चलराजस्य नैनितालपौरीमण्डलयोः भागः एषः । अभयारण्यमेव ५२३चतुरस्र कि.मी. अस्ति । कुमाम्व् पर्वतप्रदेशे रामगङ्गा नदी प्रवहति । एतत् रक्षितारण्यं सा.श.१९३५ तमे वर्षे घोषितमस्ति । प्रख्यातः मृगयाविहारी मृगयाप्रियः लेखकः जिम् कार्बेट् कदाचित् अनेकजनान् व्याघ्रेभ्यः रक्षितवान् । नरभक्षकव्याघ्राणां जीवनविषये अध्ययनं कृत्वा पुस्तकं Man eaters of kumaon लिखितवान् । अतः एव अरण्यं प्रति तस्य नाम एवम् आगतम् अस्ति । अस्य राष्ट्रियोद्यानस्य Tiger Country इत्यपि नाम अस्ति । अत्र किञ्चन पक्षिधाम अपि अस्ति । मृगाः वनप्राणिनः व्याघ्राः गजाः भल्लूकाः अत्र सन्ति । अत्र विविधाः पक्षिणः सन्ति । अतः खगवीक्षकस्वर्गः (Bird Watcher’s Paradise) इति कथयन्ति ।
 
===धूमशकटमार्गः===
समीपे रामनगरम् इति स्थाने धूमशकटनिस्थानम् अस्ति ।
 
===भूमार्गः===
[[देहली]]तः २१० कि.मी. ऋजु-भूमार्गः अस्ति
 
==[[देहरादून्]]==
प्रवासिजनाः एतं प्रदेशं द्रष्टुम् इतः मस्सूरीप्रदेशं गन्तुं च अत्र आगच्छन्ति । अत्यन्तम् उत्तमं खगवीक्षणस्थानम् अस्ति । अस्य कारणम् तु तत्र विद्यमानम् अरण्यसंशोधनकेन्द्रं विश्वे एव प्रथमम् अस्ति । अत्र एव भारतीयसर्वेक्षणविभागस्य केन्द्रम् (सर्वे आफ् इण्डिया) अस्ति । इतः ८ कि.मी. दूरे चोरगुहा (राबर्सकेव्) इति स्थलम् अपूर्वमस्ति । सर्वतः भव्यानि अरण्यानि पर्वतप्रदेशाः नदीतीरप्रदेशाः च अस्माकं मनः आकर्षन्ति । अत्र जलं किश्चिदूरंकिञ्चिद्दूरं गुप्तगामीनी भूत्वा पश्चात् दूरे फेनरूपेण बहिरागच्छति । समीपे १४ कि.मी. दूरे उष्णजलनिर्झरिण्यः सहस्रधारा इति स्थले सन्ति । मृगवनम् आकर्षकम् अस्ति ।
 
===मार्गः===
[[हरिद्वारम्|हरिद्वारतः]] ५६ कि.मी. ।
 
===धूमशकटमार्गः===
डून् एक्सप्रेस् , मस्सूरी एक्सप्रेस् तः डेह्राडून्[[देहरादून्]] पर्यन्तं गन्तुं शक्यते । वासार्थं सुव्यवस्था अस्ति ।
 
==[[मसूरी]] पर्वतधाम==
अत्र अतीव सुन्दरपर्वतशिखराणि सन्ति । एतत् विनोदविहारस्य स्थानम् । [[हिमालयः|हिमालयशिखराणि]] अत्र गोचरी भवन्ति । इतः ११ कि.मी.दूरे केम्प्रीफालस् भट्टफाल्स् स्तः । अत्युन्नतं स्थानं लालतिलनामकं प्रसिद्धं स्थानम् अत्र अस्ति । सागरस्तरतः २००० मीटर् उन्नतप्रदेशोऽयं क्यामल्स् बाक्स् , अथवा गन् हिल् स्थानके अतीवोन्नते स्थाने स्तः । अत्र शिखरपर्यन्तं गन्तुं विद्युच्चालिततन्त्रीस्यन्दनव्यवस्था अस्ति । लाक् मण्ड्ल् (३५ कि.मी.) स्थले शिवदेवालयः अस्ति । अत्रैव [[कौरवाः]] [[पाण्डवाः|पाण्डवान्]] लाक्षागेहे दग्धुं प्रयत्नं कृतवन्तः इति [[महाभारतम्|महाभारते]] उल्लिखितम् । सहस्रधारस्थले ९ मीटर् उन्नतः कश्चन जलपातः अस्ति । अत्रत्यं जलं गन्धकमिश्रितम् अतः स्नानेन आरोग्यवर्धनं भावति इति विश्वासः ।
 
===मार्गः===
डेह्राडूनतः[[देहरादून्]]तः २२ कि.मी. [[देहली]]-सहारनपूर- डेह्राडून्[[देहरादून्]] मार्गः । वासार्थमत्र उत्तमवसतिगृहणि सन्ति ।
 
==[[गढवाल् हिमालयः]]==
गढवाल् [[हिमालयः]] [[उत्तराखण्डराज्यम्|उत्तराखण्डप्रदेशस्य]] सुन्दरं स्थलम्। [[उत्तराखण्डराज्यम्|उत्तराञ्चलराज्यमेव]] पर्वतानाम् स्थानमस्ति । अत्र पर्वतेषु सदा तुषारावृतं दृश्यं द्रष्टुं शक्यते।शक्यते । प्रपातेषु सदा शीतलं जलं प्रवहति।प्रवहति । तृणावृतानि समतलानि आकर्षकानि भवन्ति।भवन्ति । गढवालप्रदेशस्य विस्तारः ५००० चतुरस्रकि.मी. अस्ति।अस्ति । अत्रैव [[चमोलीमण्डलम्|चमोली]], [[पौरिगढवालमण्डलम्|पौरिगढवाल्]], [[टिहरीगढवालमण्डलम्|टिहरीगढवाल्]], [[देहरादूनमण्डलम्|देहरादून्]] च मण्डलानि सन्ति।सन्ति । गढवाल् प्रवासिजनानां स्वर्गमिति कथयन्ति।कथयन्ति । अत्र यात्रा साहसिकानामेव साध्या।साध्या । पर्वतारोहिणाम् उत्साहः भवति।भवति । जलक्रीडासु जनाः मग्नाः भवन्ति।भवन्ति । "रिवर् राप्टिङ्ग्" , "मौण्टन् बैकिङ्ग्" इत्यादीनि जनानां प्रियाणि भवन्ति।भवन्ति । पर्वतशिखरेषु [[त्रिशूल्]], [[कामेट्]], [[धुनगिरि]] इत्यादीनि अतीव प्रसिद्धानि सन्ति। [[नन्दादेवी]] अत्युन्नतः पर्वतः अस्ति।अस्ति । अत्र कठिनशिलारोहणं साहसिकानां प्रियं भवति।भवति । तुषारावृतप्रदेशे धावनमपि अत्र साहसप्रियाणाम् इष्टं भवति। [[मसूरी]] इवात्रापि अतीव शैत्यं भवति।भवति । [[हृषीकेशः]], [[अल्मोरा]], [[राणिखेत्]], [[मसूरी]], [[यमुनोत्री]], [[केदारेश्वरः|केदारनाथः]], [[बदरीनाथः]] च अत्रैव समीपे विद्यमानानि क्षेत्राणि । प्रतिक्षेत्रेषु सहस्राधिकाः जनाः दर्शनं प्राप्नुवन्ति ।
 
[[हृषीकेशः]], [[अल्मोरा]], [[राणिखेत्]], [[मसूरी]], [[यमुनोत्री]], [[केदारेश्वरः|केदारनाथः]], [[बदरीनाथः]] च अत्रैव समीपे विद्यमानानि क्षेत्राणि। प्रतिक्षेत्रेषु सहस्राधिकाः जनाः दर्शनं प्राप्नुवन्ति।
===मार्गः===
==[[देहरादून्]] गढवाल् हिमालयस्य प्रवेशाय प्रवेशद्वारम्==
[[मसूरी]] अतिशीतलं स्थानम् अस्ति । [[हिमालयः|हिमालये]] [[यमुनानदी|यमुनानद्याः]] जन्मस्थानं [[यमुनोत्री]] [[हरिद्वारम्|हरिद्वारतः]] २६ कि.मी. दूरेऽस्ति । निबिडारण्ये एतत् सरोवरम् अस्ति । अत्र विविधाः मीनाः सन्ति । मीनानां ग्रहणं जनानाम् आनन्ददायिनी क्रीडा भवति । एतस्मिन् स्थाने किञ्चन सुन्दरं पक्षिधाम अपि अस्ति । कारिपास् साहसी जनानां प्रियं स्थानमस्ति । अनेकविधाः (ग्लेषियर्) हिमप्रवाहाः साहसिनाम् अवरोधं जानयन्ति । अत्रैव [[हेमकुण्डः]], [[पुष्पकन्दरः]], दूपकुण्ड, इति सरांसि सन्ति । अत्र सर्वत्र पर्वतारोहणं कर्तुं शक्यते । [[पिण्डारी]]हिमप्रवाहस्य स्खलनदृश्यम् अतीव वैभवयुतं भवति । [[बदरीनाथः|बदरीनाथ]]क्षेत्रं [[हृषीकेशः|हृषीकेशतः]] २९ कि.मी. दूरे अस्ति । सागरस्तरतः १०१४ पादपरिमितोन्नते स्थले एतत् स्थानमस्ति । [[गङ्गा]][[भागीरथी|भागीरथ्योः]] सङ्गमस्थानं [[देवप्रयागः]] इति प्रसिद्धम् । [[गङ्गा]][[मन्दाकिनी|मन्दाकिन्योः]] सङ्गमः [[रुद्रप्रयागः]] इति ख्यातः । [[कर्णगङ्गा]][[गङ्गा|गङ्गयोः]] सङ्गमस्थानं [[कर्णप्रयागः]] इति प्रसिद्धम् । [[विष्णुप्रयागः]] [[नन्दप्रयागः]] इति अन्यपुण्यसङ्गमस्थानानि अत्र सन्ति । अत्र जनाः स्नानं कुर्वन्ति । देवालयस्य अग्रे [[अलकनन्दानदी]] प्रवहति । देवालये [[नारायणः|नारायणस्य]] सुन्दरी लघु मूर्तिरस्ति । अत्रापि शीतले स्थले उष्णजलस्थानि सन्ति । एतानि स्नानयोग्यानि सन्ति । एतत् स्थानं तप्तकुण्डमिति प्रसिद्धम् । सूर्यकुण्डेऽपि उष्णजलमस्ति । अत्र स्नानेन देहायासः विगतः भवति इति जनविश्वासः ।
 
==[[केदारनाथः]] पौराणिकपावित्र्यम्==
नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । ४५ पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्थितः किरीटधारी पद्मासनस्थः बदरीनाथः अस्ति।अस्ति । अस्मिन् स्थाने स्थितं शिवक्षेत्रं ब्रह्मकपालनाम्ना निर्दिश्यते । [[वेदव्यासः|वेदव्यासमहर्षिः]] अत्र स्थितवान् । श्री [[शङ्कराचार्यः]] अत्रैव स्थित्वा भाष्यग्रन्थान् रचितवान् । [[मध्वाचार्यः|श्रीमन्मद्वाचार्यः]] बदरीनाथे एव समाधिस्थः अभवत् इति जनानां विश्वासः । महर्षिः श्री [[वेदव्यासः]] [[महाभारतम्]] अत्रैव रचितवान् [[गणपतिः]] अत्रैव तत् लिखितवान् इति विश्वासः। [[वेदव्यासः|वेदव्यासेन]] [[पुराणानि|अष्टादशपुराणानि]] अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः अष्टकि.मी. दूरे ४०० पादपरिमितोन्नतात् स्थानात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । [[हृषीकेशः|हृषीकेशतः]] रुद्रप्रयागपर्यन्तम् आगत्य अग्रे [[केदारनाथः|केदारनथक्षेत्रं]] गन्तुं शक्यते । एतत् [[हृषीकेशः|हृषीकेशतः]] २४० कि.मी. दूरेऽस्ति । सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । [[केदारनाथः|केदारनाथप्रदेशं]] रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च अस्यैव भागौ स्तः । [[केदारनाथः|केदारनाथक्षेत्रं]] [[द्वावदशज्योतिर्लिङ्गानि|द्वादशज्योतिलिङ्गक्षेत्रेषु]] अन्यतमम् अस्ति । नरनारायणानां प्रार्थनया [[शिवः]] अत्र ज्योतिर्लिङ्गरूपेण स्थितवान् इति [[शिवपुराणम्|शिवपुराणे ]] अस्ति । एतत् हैन्दवानां परमपवित्रं श्रद्धाकेन्द्रम् । केदारनाथस्य समीपे मन्दाकिनीनद्याः उगमस्थानमस्ति । [[केदारनाथः| केदारनाथस्य]] क्षेत्रं सागरस्तरतः ११७०० पादपरिमितौन्नत्ये स्थले अस्ति । केदारनाथमन्दिरे बृहच्छिला एव शिवलिङ्गमिति आराध्यते। [[गौरीकुण्डः]] इति पवित्रजलवापी अस्ति । श्री[[शङ्कराचार्यः]] केदारनाथक्षेत्रे कैवल्यम् अवाप्नोत् । एतत् स्थलं भक्ताना यात्रास्थलं , प्रकृतिप्रियाणां साहसप्रियाणां एतत् प्रियं दर्शनीयस्थानम् ।
 
===भूमार्गः===
डेह्राडूनतः[[देहरादून्]] तः [[बदरीनाथः|बदरीनाथक्षेत्रं]] ३३६ कि.मी. जोषिमठः १८७ कि.मी. दूरे च भवतः । वाहनैः गन्तुं शक्यते किन्तु पर्वतकन्दरप्रदेशः इति कारणेन जागरूकैः भाव्यम् ।
 
==[[अल्मोरा]]==
[[हिमालयः|हिमालयपर्वत]]श्रेण्यां स्वर्गमिव प्रकाशामानं गिरिधाम अल्मोरा । एतत् गिरिधाम दर्शकानां स्वर्गः इति ख्यातमस्ति । अत्र कन्दराः पर्वतशिखराणि नद्यः (रामगङ्गा, कोशी) सर्वाणि दिव्यानि भव्यानि च सन्ति । अत्र समतले वाटिकाः सन्ति । पर्वतारोहिणां प्रियं स्थानमस्ति । अल्मोरातः कारूददेवि मन्दिरपर्यन्तं जनाः आरोहणं कुर्वान्ति । [[स्वामी विवेकानन्दः]] इतः एव भारतयात्राम् आरब्धवान् इति इतिहासः। [[उत्तराखण्डराज्यम्|उत्तराखण्दराज्यतः]] कुमांव् ट्रान्सपोर्ट् इति संस्था प्रवासव्यवस्थां करोति । स्वयं वाहनैः अपि गन्तुं शक्यते।शक्यते ।
 
===वाहनमार्गः===
[[मथुरा]]-[[बरेली]]-कोतगोण्ड-अल्मोरा – [[देहली]]-पन्तनगरम्-अल्मोरा इति वाहनमार्गः अस्ति । कतगोण्डतः ९० कि.मी. दूरं भवति । अल्मोरानगरी वसतिगृहणि सन्ति ।
 
==गौमुखम्==
[[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डलस्य]] एतत् प्रमुखस्थलमस्ति । सागरस्तरतः ४२५५ मीटर् उन्नतप्रदेशे एतदस्ति । अत्र पञ्चदश हिमनदीभिः एका गुहा निर्मितास्ति । एषा गौमुखम् इव दृश्यते इति स्थलस्य नाम गोमुखम् इति आगतम् । भागीरथी नदी अत्र सञ्जाता । अत्र शान्तिः पवित्रता सौन्दर्यं च सहजतया अस्ति । अत्र नदीस्नानम् अतीव पुण्यफलदम् इति जननां विश्वासः । अत्र अपाय स्थानानि बहूनि सन्ति । अत्र नदी वेगेन प्रवहति । अत्र कदाचित् हिमशिलाप्रपातः भवति । रक्षकपुरुषाः अत्र दर्शनं कृत्वा शीघ्रं निवर्तितुं जनान् सूचयन्ति ।
===मार्गः===
[[गङ्गोत्री]]तः ३६ कि.मी. चेद्रितः प्रयाणं कर्तव्यं भवति ।
 
==[[हिमालयः|हिमालययात्रा]]==
उत्तराञ्चलतः हिमालययात्रा आरब्धा भवति । तदर्थ अनेकानि शीतनिरोधकानि वस्तूनि सङ्ग्रहणीयानि भवन्ति । यात्राकर्तॄन् पूर्वमेव सर्वं सूचयन्ति । हिमालययात्रा अद्भुतास्ति । यावत् पर्यन्तं यात्रा समाप्ता न भवति तावत् पर्यन्तम् अतीव जागरूकतया भवितव्यं भवति । विशेषतः भारतीयानां हिमालययात्रा अतीव इष्टा अस्ति ।
 
==[[हरिद्वारम्|हरिद्वारं]] [[हृषीकेशः]] च==
[[गङ्गानदी|गङ्गानद्याः]] अपूर्वसौन्दर्यं द्रष्टुं शक्यते । हरिद्वारम् अथवा हरद्वारम् इति प्रख्यातं प्राचीनं पतनमेतत् हरेः पादौ अत्र स्तः इति हरिद्वारम् इति नाम आगतमस्ति । ब्रह्मकुण्डप्रदेशे हरिपादौ स्तः अमृतकुण्डं हरि की पायरि इत्यपि कथयन्ति । गङ्गातीरे[[गङ्गा]]तीरे गङ्गामाता मन्दिरमस्ति । लक्ष्मीमन्दिरं श्रीराममन्दिरं नीलधारा, पावनधाम, दक्षप्रजापतिमन्दिरम् इत्यादिदर्शनीयानि सन्ति । गङ्गातीरे[[गङ्गा]]तीरे अनेक गुरुकुलानि सन्ति । अत्रानेकधर्मशालाः सन्ति । गङ्गास्नानम् अत्र पवित्रकार्यमस्ति ।
[[हरिद्वारम्|हरिद्वारतः]] १४ कि.मी. दूरे [[हृषीकेशः |हृषीषिकेश]]क्षेत्रमस्ति । अत्र गीताभवनं, स्वर्गाश्रमः , ऋषिकुण्डं, वराहमन्दिरं, त्रिवेणिघट्टः भरतमन्दिरं, शिवानन्दाश्रमः इत्यादीनि सन्ति । लक्ष्मणझूला सेतुद्वारा [[गङ्गा]]याः पारं कर्तुं शक्यते । इतः [[हिमालयः|हिमालययात्रायाः]] आरम्भः भवति । हरिद्वारहृषीकेशनगरयोः वैशिष्ट्यं [[गङ्गा]] प्रवहति। इतः जनाः परिशुद्धं गङ्गाजलं गृहं नयन्ति । गङ्गानद्याः[[गङ्गा]]नद्याः उभयपार्श्वयो: स्नानघट्टाः निर्मिताः सन्ति ।
 
==भूमार्गः==
[[देहली]]तः २२० कि.मी. दीर्घमार्गः हरिद्वारं नयति ।
 
==धूमशकटमार्गः==
[[हृषीकेशः|हृषीकेशक्षेत्रे]] धूमशकटनिस्थानम् अस्ति । देहलीतः[[देहली]]तः अनेकानि यानानि सञ्चरन्ति ।
 
 
==बाह्यानुबन्धः==
; Government
* [http://www.uk.gov.in/ Official web-site of Uttarakhand Government]
; Other
* {{dmoz|Regional/Asia/India/Uttarakhand|Uttarakhand}}
 
"https://sa.wikipedia.org/wiki/उत्तराखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्