"कर्णाटकराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६६:
| footnotes =
}}
[[File:Karnataka in India (disputed hatched).svg|300px|thumb|'''भारते कर्णाटकराज्यम्''']]कर्णाटकं (Karnataka) [[भारतम्|भारतस्य]] दक्षिणभागे स्थितं किञ्चन राज्यम् अस्ति । अस्य राज्यस्य एतत् वैषिष्ट्यम् अस्ति यत् अत्र तीरप्रदेशाः विशालप्रदेशाः पर्वतप्रदेशाः च सन्ति । एतत् प्रथमं राज्यं यत्र ८ ग्रन्थकर्तारः ज्ञानपीठप्रशस्तिभूषिताः सन्ति । कर्णाटकस्य राजधानी [[बेङ्गलुरु]] अस्ति।अस्ति । एतत् कर्णाटकस्य आग्नेयभागे विराजते ।
 
==भौगोलिकविवरणम्==
:१ देशः-[[भारतम्]]
:२ वलयः - [[दक्षिणवलयः]]
:३ जनसंख्या - ९०लक्षमिता
:४ भाषाः - [[कन्नडम्|कन्नडभाषा]], [[तुळु]], कोङ्कणी, कोडव च]]
:५ राजधानी - [[बेङ्गळुरु]]
:६ विस्तीर्णता - कर्णाटकराज्यस्य विस्तीर्णता १९१७९१ च.कि.मी.[[File:Flag of Karnataka.svg|right|150pxz|thumb|'''कर्णाटकध्वजः''']]
Line १५० ⟶ १५१:
==१६ साक्षरतापरिमाणः==
==१७ विस्तीर्णताश्रेणिः==
 
==संस्कृतिः==
:१ आहारपद्धतिः
Line १६५ ⟶ १६७:
:३ पर्वताः - [[चामुण्डिपर्वतः]] [[बिळिगिरिरङ्गाद्रिः]] [[स्कन्धगिरिः]] [[मलैमहादेश्वराद्रिः]] [[तडियाण्डमोल्पर्वतः]] [[नन्दिगिरिः]] [[नृपतुङ्गपर्वतः]] [[मधुगिरिः]] [[नरिमलेपर्वतः]] [[महिमरङ्गनाथस्वामिपर्वतः]] [[शिवगङ्गापर्वतः]] [[हिमवद्गोपालस्वामिपर्वतः]] [[मडिकेरिगिरिः]] [[पुष्पगिरिः]] [[कुन्दाद्रिः]] [[चन्द्रद्रोणपर्वतः]] [[सिद्दरबेट्टः]] [[मुळ्ळय्यनगिरिः]] [[मन्दरगिरिः]] [[कूटगल्पर्वतः]] [[श्रीरामदेवपर्वतः]] [[तालवाडिपर्वतः]] [[मेदिनिपर्वतः]] [[कुटचाद्रिः]] [[भैरवेश्वरशिखरम्]]
:४ स्थानम्- कर्णाटकस्य उत्तरस्यां दिशि [[महाराष्ट्र|महाराष्ट्र-प्रान्तः]], पश्चिमोत्तरे [[गोवा|गोवा-प्रान्तः]], दक्षिणे [[केरळ|केरळ-प्रान्तः]], पूर्वे [[आन्ध्रप्रदेशः|आन्ध्रप्रदेश-प्रान्तः]] , दक्षिण-पूर्व-भागे [[तमिऴ्‌नाडु|तमिळुनाडु-प्रान्तः]] च सन्ति।सन्ति । पश्चिमे तु अरब्बीसमुद्रः अस्ति।अस्ति ।
 
==इतिहासः==
१ स्थापना- आधुनिककर्णाटकस्य स्थापना [[१९५६]] तम वर्षस्य नवम्बर् मासस्य प्रथमे दिनाङ्के अभवत् |
क्रि.श. [[१५३७]] तमे वर्षे केम्पेगौडमहाराजेन [[बेङ्गळुरु|बेङ्गलुरुनगरं]] निर्मितमस्ति । एतदेव तस्य राजधानी अपि असीत् । समीपवर्तिनि [[देवरायनदुर्गम्|देवरायनदुर्गे]] भूयमानस्य महाराजस्य सुरक्षादलम् अत्र भवति स्म ।
२ साम्राज्यम्
३ राजानः
Line १७६ ⟶ १७८:
६ युद्धानि
७ ऐतिहासिकस्थानानि
 
==प्रवासोद्यमः==
:१ मन्दिराणि- [[कर्णाटकस्य मन्दिराणि]]
Line २२१ ⟶ २२४:
{{reflist}}
{{कर्णाटकस्य अन्तरङ्गम्}}
 
==बाह्यानुबन्धः==
* [http://www.karnataka.gov.in/ Official website of the Government of Karnataka]
 
 
 
{{भारतस्य राज्यानि}}
"https://sa.wikipedia.org/wiki/कर्णाटकराज्यम्" इत्यस्माद् प्रतिप्राप्तम्