"केरळराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox state
'''केरळम्''' (English: [[:en:Kerala|Kerala]]) अथवा केरलं [[भारतम्|भारतस्य]] अदक्षिणे प्रान्ते स्थितः राज्यमेकम् अस्ति। केरळदेशे '''कैरळी''' (कैरली) अथवा '''[[मलयाळम्]]''' (मलयालम्) इत्येषा भाषा उपयुज्यते‌। केरळदेशस्य सीमा पश्चिमे अरबीयसमुद्रः, पूर्वे दक्षिणे च [[तमिऴ्‌नाडु]], उत्तरे [[कर्णाटकं]] च।
<!-- See Template:Infobox settlement for additional fields and descriptions -->
[[File:Kerala map.jpg|thumb|'''भारते केरळराज्यम्''']]
| name = केरलराज्यम्
| native_name = കേരളം
| native_name_lang = mal
| type = [[States of India|State]]
| nickname = God's Own Country, Land of [[Hartal]]s
| image_skyline = Kerala houseboat.jpg
| image_alt =
| image_caption = A typical Kerala houseboat near [[Alappuzha]]
| image_shield = Seal of Kerala fair use.svg
| shield_alt =
| image_map = India Kerala locator map.svg
| map_alt =
| map_caption = [[भारतम्|भारतस्य]] भूपटे केरलराज्यम्
| image_map1 = Kerala locator map.svg
| map_caption1 = केरलराज्यस्य भूपटः
| latd = 8.5074
| longd = 76.972
| coor_pinpoint = [[तिरुवनन्तपुरम्]]
| coordinates_type = region:IN-KL_type:adm1st
| coordinates_display = inline,title
| coordinates_footnotes =
| coordinates_region = IN-KL
| subdivision_type = Country
| subdivision_name =
| subdivision_type1 = [[Regions of India|Region]]
| subdivision_name1 = [[South India]]
| established_title = Established
| established_date = १ नेवम्बर् १९५६
| parts_type = [[List of Indian districts|Districts]]
| parts_style = para
| p1 = [[Districts of Kerala|14]]
| seat_type = Capital
| seat = [[तिरुवनन्तपुरम्]]
| seat1_type = Largest city
| seat1 = [[तिरुवनन्तपुरम्]]
| seat2_type = Other major cities
| seat2 = कोच्चि, [[कोल्लम्]], त्रीशूर् , कन्नूर्
| government_footnotes =
| governing_body = [[Government of Kerala]]
| leader_title = [[Governors of Kerala|Governor]]
| leader_name = [[निखिल कुमारः]]
| leader_title1 = [[Chief Ministers of Kerala|Chief&nbsp;Minister]]
| leader_name1 = [[Oommen Chandy]] ([[Indian National Congress|INC]])
| leader_title2 = [[Legislature of Kerala|Legislature]]
| leader_name2 = [[Unicameral]]
| leader_title3 = [[14th Lok Sabha|Parliamentary constituency]]
| leader_name3 = 20
| leader_title4 = [[High Courts of India|High Court]]
| leader_name4 = [[Kerala High Court]]
| unit_pref = Metric<!-- or US or UK -->
| area_footnotes =
| area_total_km2 = 38863
| area_note =
| area_rank = 21st
| elevation_footnotes =
| elevation_m =
| population_footnotes =
| population_total = 33387677
| population_as_of = 2011
| population_rank = 12th
| population_density_km2 = auto
| population_note =
| population_demonym = Keralite, [[मलयाळम्‌]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +05:30
| iso_code = [[ISO 3166-2:IN|IN-KL]]
| blank_name_sec1 = [[Human Development Index|HDI]]
| blank_info_sec1 = 0.790 (<span style="color:#090">high</span>)
| blank1_name_sec1 = HDI rank
| blank1_info_sec1 = 1st (2011)
| blank_name_sec2 = [[Literacy in India|Literacy]]
| blank_info_sec2 = 94.59% (ranked 1st in India)
| blank1_name_sec2 = Official languages
| blank1_info_sec2 = [[मलयाळम्‌]]]]]]]]]], [[आङ्ग्लभाषा]]
| website = [http://kerala.gov.in/ kerala.gov.in]
| footnotes = 140 elected, 1 nominated
}}
 
'''केरळम्''' (English: [[:en:Kerala|Kerala]]) अथवा केरलं [[भारतम्|भारतस्य]] अदक्षिणे प्रान्ते स्थितः राज्यमेकम् अस्ति। केरळदेशे '''कैरळी''' (कैरली) अथवा '''[[मलयाळम्]]''' (मलयालम्) इत्येषा भाषा उपयुज्यते‌। केरळदेशस्य सीमा पश्चिमे अरबीयसमुद्रः, पूर्वे दक्षिणे च [[तमिऴ्‌नाडु]], उत्तरे [[कर्णाटकम्|कर्णाटकं]] च।
 
== चरित्रम् ==
[[गोकर्णम्|गोकर्णेषु]] आरभ्य [[कन्याकुमारी|कन्याकुमारीक्षेत्रं]] यावदायतो भूभागः किल कदाचित् केरळभूमिरासीत् । परन्तु, उत्तरतः दक्षिणश्च केचन भागाः अन्यत्र योजिताः । अतः अवशिष्टो मध्यभागः एव सम्प्रति केरळराज्यं भवति
[[File:Kerala population density map.jpg|thumb|'''केरळराज्यस्य मानचित्रम्''']]
== भूमिशास्त्रम् ==
[[भारतम्|भारतस्य]] दक्षिणे भागे पश्चिमकोणे उत्तराक्षांशः 8°18'-12°48'–मध्ये, पूर्वरेखांशः 74°52'-77°22'-मध्ये<ref>[http://india.gov.in/knowindia/st_kerala.php Kerala – States and Union Territories – Know India] National Portal of India</ref> एव केरळराज्यम् वर्तते । केरळराज्ये वत्सरस्य अर्धाधिकं कालं मेघो वर्षति । प्रवहन्ति प्रभूतजलाः नद्यो भूयस्यः । भूप्रकृतिमनुसृत्य केरलं मलनाड् (गिरिप्रदेशः), इडनाड् (मध्यपदेशः), तीरसमतलम् इति त्रिधा विभक्तं वर्तते । पूर्वसीमि सह्याचलप्रदेशः एव मलनाट् (गिरिप्रदेशः) । पश्चिमे भागे समुद्रतीरसमीपस्थितस्य समतलस्य तथा मलनाड् इत्यस्य च मध्ये वर्तमानः निम्नोन्नतप्रदेशः एव इडनाड् । मलनाड् भागस्य विस्तृतिः २१८५० च.कि.मी इदं केरळविस्तृते ५६% भवति।भवति । औनत्ये प्रथमं स्थानं हिमालयस्थानां शृङ्गाणामेव । द्वितीयं स्थानं केरळस्य पश्चिमघट्टे स्थितस्य आनमुडि शॄङ्गस्यैव (२६९४ मीटर्)।
 
==प्राथमिकविवरणानि==
Line १२६ ⟶ २०५:
ह्रस्वे नद्यौ- पूरप्परम्पनदी, कलनाटनदी च ।<br />
आनमला (तमिळ्नाड) एव निळायाः उद्भवस्थानम् । गायत्री, कण्णगी, कल्पाली, नूता च निळायाः पोषकनद्यः । पेरियार (चूणी/पूर्णा) देविकुलसमीपस्थात् शिवगिरेः उद्भूय पीरुमेट देविकुलं तोटुपुळा, मूवाट्टुपुळा कुन्नलुनाट परवूरु उपमण्डलैः आलुवां प्राप्य द्विधा भवति । ततः नद्याः एका शाखा चालक्कुटीनद्या मिलति । अपरा तु वेम्पनाटकासरेण च मिलति ।<br />
चालियार् नदी एलम्परलिगिरेः उदभवति । बेप्पूरागत्य सागरेण मिलति । पम्पा शबरिगिरेः समीपस्थात् पीरुमेडुतः उद्भवति । कतलटयार् नदी कुललूजुषागिरेः उद् भूय अष्टमुडिकासारेण मिलति । पूर्वगामिनिषु नदीषु पाम्पार, भवानी च तामिळ्नाड् राज्यं प्रति, कबनी [[कर्णाटकम्।कर्णाटकं}कर्णाटकराज्यम्|कर्णाटकं]] प्रति च गच्छति ।<br />
 
==कासाराः==
२६० च.कि.मी दैर्घ्ययुतः वेम्पानाटकासारः एव कासारेषु प्रथमस्थानम् आप्नोति । अष्टमुडिकासारस्य दैर्घ्यं ५५ च कि.मी । अन्ये कासारास्तु वेली, कटिनंकुलं अञ्चुतेड्डु इटवा, नटयरा, परवूरु, कायङ्कुलं कोटिङ्गुल्लूरु इत्येत् ।<br />
प्रकृतिदत्तशुद्धजलकासारो भवति शास्ताङ्कोट्टा। विस्तृतिः ४-च.कि.मी अगधता ४७ पादमिता ।<br />
 
==नदीनां नामानि==
पाश्चिमवाहिन्यः[[File:Kadakali painting.jpg|150px|thumb|'''विशेषकला कथाकेळिः''']]
Line २२९ ⟶ ३१०:
बोळसैट- वटक्कुम्मरी, चिट्टवट्टं शूरनाट, आदिच्चनतनूरु ग्रामेषु ।
अयः कोषिकलोटे
 
==वातावरणम्==
प्रायेण समशीतोष्णवातावरणम् । दक्षिण-पश्चिम-कालवर्षवातेन आटम्भलम् (मे.ज्ञण) ऋषभार्धवृष्टिः उत्तर-पूर्वकालेवर्ष्वातेन आरभ्यमाना (ओक्टोबर्, नवम्बर) तुलावृष्टिञ्च भवति केरलस्य वृष्टिकालः डिसम्बरमध्यकालात् फेब्रवरीमध्यपर्यन्तं हिमकालः (शिशिरः) मार्जनः मेपर्यन्तं ग्रीब्मकालः राज्ये प्रतिवर्षं तायः ३००३-८ मि.मी वृष्टिर्लभ्यते ।
 
==जनपदाः==
आहत्य १४
विस्तृत्या बृहत् इड्डक्की, लधुः आलप्पुषा
 
=== तिरुवनन्तपुरम्===
:विस्तृतिः -२,१९२ च कि.मी
Line २५८ ⟶ ३४२:
::केरलभरणसिराकेन्द्रं –नियमसभामन्दिरम्
::केरलभरणसिराकेन्द्रं –नियमसभामन्दिरम्
::रोकट् विक्षेपणकेन्द्रम-तुम्पायाम् तुम्पा इळवट्टोरियल् रोकट भोञ्चिङ स्टेशन् [[१९६९]] आणस्त १५ राष्ट्राय अर्पितम् ।
::केरलस्र्वकलाशालायाः (विश्वविद्यालयस्य) आटलनम् कार्यवट्टं नाम ग्रामं ।
::विषिञ्चम् –आय राज्ञाम् आस्थानम् । अद्य इदं मस्यबन्धनकेन्द्रम् [[भारतम्|भारतस्य]] प्रथमा समुद्रदतलाय –विद्युन्निर्माणपद्धतिः अत्रैव ।
::दूरदर्शनसंप्रेषण्निलयः -[[१९८२]] नवम्बरमासे आरब्धः
::श्रीचित्रामेडिकल् सेन्टर्- राज्यस्य सर्वोत्तमम् आधुनिकाचिकित्साकेन्द्रम्
::विमानपलनम् –वलियतुरायाम् ।
Line २९० ⟶ ३७४:
:शबरिगिरिः (३७९० प्रादमितम् ), पूच्चिगिरिः (५८४७ पादमिता च आसीत् जनपद एव ।
:प्रधानाः नद्यः-पम्पा , मणिमला , अच्चनकोबिल्
 
====विनोदसञ्चारलेन्द्राणि====
पेरुन्तेनरुवी, चरलकुन्तु च
Line ३२४ ⟶ ४०९:
:विद्यालयाः -९११ (१९९७-९८)
:मुख्यकृषिः –नालिकेरः, व्रीहिः रब्बर, मरीचम्।
:समुद्रतीररहितोऽयं जनपदः १९४९तमे[[१९४९]]तमे वर्षे जुलैमासे निर्मितः ।१९८९। [[१९८९]] तमे वर्षे कोट्टयं नगरं भारतस्य प्रथमं सम्पूर्णसुशिक्षितनगरमभवत्।
:प्रधाना नदी मीनच्चिल
:प्रधानाकर्षककेन्द्रम्
"https://sa.wikipedia.org/wiki/केरळराज्यम्" इत्यस्माद् प्रतिप्राप्तम्