"जम्मूकाश्मीरराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox statesettlement
<!-- See Template:Infobox settlement for additional fields and descriptions -->
| name = जम्मूकाश्मीरम्जम्मूकाश्मीरराज्यम्
| native_name =
| type = राज्यम्[[States of India|State of India]]
| image_skyline =
| image_alt =
| image_caption =
| image_shieldimage_flag = = Jammu-Kashmir-flag.svg
| shield_captionimage_seal = Seal of Jammu and Kashmir color.png
| image_flagseal_alt = =
| image_map = India Jammu and Kashmir locator map.svg
| flag_caption = [[Flag of Sakhalin Oblast]]
| map_alt =
| map_caption = [[भारतम्|भारतस्य]] भूपटे जम्मूकाश्मीरराज्यम्
| map_caption = भारतमानचिस्य जम्मूकाश्मीरभागः ।
| image_map1 = Kashmir map.svg
| map_caption1 = जम्मूकाश्मीरराज्यस्य भूपटम्
| coor_pinpointlatd = श्रीनगरम्33.45
| coordinates_typelongd = = 76.24
| coor_pinpoint = [[श्रीनगरम्]]
| coordinates_display =
| coordinates_type = region:IN-JK_type:adm1st
| coordinates_display = inline,title
| coordinates_footnotes =
| coordinates_region = IN-JK
| subdivision_type = Country
| subdivision_name = {{flag|India}}
| established_title = Established
| established_date = १९४७ -१०-२६
| parts_type = [[List of Indian districts|Districts]]
| parts_style = para
| p1 = 22
| seat_type = राजधानीCapital
| seat = [[श्रीनगरम्]]<br>
* [[Jammu (city)|Jammu]] (winter)
| seat1_type =
* [[Srinagar]] (summer)
| seat1 =
| seat1_type = Largest city
| government_footnotes =
| leader_titleseat1 = [[श्रीनगरम्]]
| leader_name government_footnotes =
| leader_title1leader_title = [[Governors of Jammu and Kashmir|Governor]]
| leader_name1leader_name = [[नरिन्दरनाथः वोरा]]
| leader_title1 = [[List of Prime and Chief Ministers of Jammu and Kashmir|Chief Minister]]
| leader_title2 =
| leader_name1 = [[उमर् अब्दुल्]] ([[Jammu & Kashmir National Conference|NC]])
| leader_name2 =
| unit_prefleader_title2 = [[Jammu and Kashmir = Legislature|Legislature]]
| area_footnotesleader_name2 = [[Bicameralism|Bicameral]] (89 + 36 seats)
| area_total_km2unit_pref = = Metric
| seat1 area_footnotes =
| leader_title2 area_total_km2 = 222236
| area_note =
| area_rank = 6th
| elevation_footnotes =
| elevation_m = 327
| population_footnotes =
| population_total = 12548926
| population_as_of = 2011
| population_rank = 18th
| population_density_km2 = auto
| population_note =
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +05:30
| iso_code = [[ISO 3166-2:IN|IN-JK]]
| blank_name_sec1 = [[Human Development Index|HDI]]
| blank_info_sec1 = {{increase}} 0.601 (<span style="color:#fc0">medium</span>)
| blank1_name_sec1 = HDI rank
| blank1_info_sec1 = 17th (2005)
| blank_name_sec2 = [[Literacy in India|Literacy]]
| blank_info_sec2 = 66.7% (21st)
| blank1_name_sec2 = Official languages
| blank1_info_sec2 = [[उर्दु]], [[काश्मीरि]], [[डोगरि]]
| website = [http://jammukashmir.nic.in jammukashmir.nic.in]
| footnotes =
}}
 
'''[[जम्मू]]काश्मीरराज्यं''' (Jammu and Kashmir) [[भारतम्|भारतदेशे]] उत्तरभागे स्थितं [[जम्मू]]काश्मीरराज्यं पर्वतप्रदेशे स्थितं विशिष्टं राज्यमस्ति । पूर्वदेशस्य ‘वेनिस्’ इति एतत् राज्यं कथयन्ति । मोगलवंशीयानां ग्रीष्मकालीनं विश्रान्तिस्थानमासीत् एतत् । [[देहली]]नगरे प्रशासनं कुर्वाणाः एते ग्रीष्मसमये अत्र आगत्य वसन्ति स्म । [[जहाङ्गीरः]] बादशाहः काश्मीरराज्यं Happy Valley इति वदति स्म । सः जीवनस्य अन्तिमघट्टम् अत्रैव यापितवान् । मोगलचक्रवर्तिनः अत्र शालिमार, निशात्, नर्गीस, श्रृङ्गार इत्यादिवाटिकानां निर्माणं कृतवन्तः। एताः वाटिकाः इदानीमपि काश्मीरस्य सौन्दर्यवर्धकाः सन्ति
[[जहाङ्गीरः]] बादशाहः काश्मीरराज्यं Happy Valley इति वदति स्म । सः जीवनस्य अन्तिमघट्टम् अत्रैव यापितवान् । मोगलचक्रवर्तिनः अत्र शालिमार, निशात्, नर्गीस,श्रृङ्गार इत्यादिवाटिकानां निर्माणं कृतवन्तः । एताः वाटिकाः इदानीमपि काश्मीरस्य सौन्दर्यवर्धकाः सन्ति ।
 
काश्मीरः तु [[भारतम्|भारतदेशस्य]] प्रकृतिरमणीयं राज्यम् अस्ति । भारतमातुः शिरः इव उत्तरे विराजते।विराजते । [[भारतम्|भारतस्य]] वायव्यवलये काश्मीरप्रदेशः भासते।भासते । १९तमशतकस्य मध्यकाले, [[हिमालयः|हिमालयस्य]] तथा फीर् पञ्जल् पर्वतस्य मध्यभागे प्रसृता दरी एव काश्मीरप्रदेशः इति ख्यातः अस्ति।अस्ति । अद्यत्वे तु [[भारतम्|भारतस्य]] सर्वकारस्य शासने अन्तर्भूताय जम्मू-काश्मीरराज्याय काश्मीरराज्यम् इति नाम अस्ति । [[काश्मीरम्|काश्मीरं]], [[जम्मू]] तथा [[लडाख्]] उपत्यकाः अत्र अन्तर्भवन्ति । [[पाकिस्तानम्|पाकिस्तानस्य]] शासने विद्यमानाः उत्तरभागस्य प्रदेशाः, स्वतन्त्रकाश्मीरस्य प्रदेशाः, [[चीनः|चीनशासने]] विद्यमानः अक्साय् चीन तथा [[ट्रान्स-करकोरम्]], [[ट्राक्ट]] प्रदेशाः च अस्मिन् विशाले काश्मीरे राराजन्ते।राराजन्ते । अस्य प्रदेशस्य निर्देशनावसरे [[विश्वसंस्था|विश्वसंस्थादयः]]तान् जम्मू-काश्मीरम् इत्येव निर्देशं कुर्वन्ति।कुर्वन्ति । अस्य सहस्रमानस्य पूर्वार्धे भागे हैन्दवानां प्रमुखं केन्द्रम् आसीत्।आसीत् । गच्छताकालेन [[बौद्धधर्मः|बौद्धधर्मस्य]] केन्द्रं जातम्।जातम् ।
 
==इतिहासः==
नवमे शतके अस्मिन् प्रदेशे काश्मीरस्य [[शैवसम्प्रदायः|शैवधर्मस्य]] उत्पत्तिरभूत् इति श्रूयते । [[१३४९]] तमे संवत्सरे [[षाह् मीर्]] नामकः यवनराजः अस्य प्रदेशस्य शासनमकरोत्। अयमेव [[सलाटिन्-इ-काश्मीर्]] रेखाम् उद्घाटितवान्।उद्घाटितवान् । अस्य कालादारभ्य अग्रिम पञ्चशतमानपर्यन्तं यवनराजानः एव शासितवन्तः।शासितवन्तः । तेषु [[१७५१]] तमे संवत्सरे [[मुगलसाम्राग्यम्|मुगलाः]] शासितवन्तः। [[१८२०]] तमे संवत्सरे [[अफ्घानिस्तानम्|अफ्घानिस्तानस्य]] दुरानि राजानः शासितवन्तः। अस्मिन्नेव संवत्सरे [[रणजित् सिंहस्य]] नायकत्वे [[सिख्खमतम्|सिख्खमतीयाः]] अमुम् प्रदेशं जितवन्तः।जितवन्तः । दर्दरस्य मूलं जलात् आगतम् इति नीलमातापुराणे वर्णितम् अस्ति।अस्ति । पूराणोक्तरीत्यापुराणोक्तरीत्या का इत्यस्य जलम् अर्थः। श्मीरः इत्यस्य विजलीकरणं, निर्जलीकरणम् इत्यर्थः। जलात् निर्जलीकृता भूमिः इति, काश्मीरः पदस्य अर्थः इति अनेन [[पुराणानि|पुराणोक्तार्थेन]] ज्ञायते। काश्यप्-मीर्, काश्यप् मीर् उत काश्यप् मेरु इत्यादि पदानां सङ्कुचितार्थमेव काश्मीरः इत्यपरो सिद्धान्तः अस्ति।अस्ति । अयमेव अभिप्रायः जनानाम् आधुनिकानाम्।आधुनिकानाम् । आदिकाले काश्यपॠषिः सतीसर् सरोवरस्य सर्वमपि अम्बुं पीत्वा,तं प्रदेशं रिक्ताताञ्चकार।रिक्ताताञ्चकार । अतः काश्मीरः इति व्यवहारः पूर्वम् आसीदिति।आसीदिति । अयं दर्दरः [[उमा|उमायाः]] साकाररूपमिति परिगणय्य अस्य प्रदेशाय काश्मीरः इति नाम नीलमातापुराणं दत्तमस्ति।दत्तमस्ति । अयमेव काश्मीरःअद्यत्वे विश्वे जनजनितमस्ति।जनजनितमस्ति । काशीर् इति नाम्ना काश्मीरं व्यवहरन्ति इति [[औरेल् स्टीन्]] राजतरङ्गिण्यां तेन दत्तपरिचये निरूपितवान् अस्ति।१२तमेअस्ति ।१२तमे शतमाने कल्हणेन लिखिते काश्मीरस्य ऐतिहासिकनिरूपणात्मके राजतरङ्गिणी नामके ग्रन्थे काश्मीरः सरोवरः आसीत् इति, अस्य आशयः।
 
==[[हिन्दूधर्मः]] [[बौद्धमतम्|बौद्धमतं]] च==
[[श्रीनगरम्|श्रीनगरं]] नामकं नगरसंस्थापितकीर्तिः मौर्यवंशस्य [[आशोकः|अशोकस्य]] भवति। अस्मिन् काले सर्वाष्टिवादनशालायाः प्राबल्यमासीत्।प्राबल्यमासीत् । एषा पाठशाला एकस्मिन् काले [[बौद्धधर्मः|बौद्धधर्मस्य]] अध्ययनस्य केन्द्रमासीत्।केन्द्रमासीत् । पूर्वदक्षिणएष्याखण्डयोः बौद्धयतयः काश्मीरराज्याय आगताः इत्यस्मिन् अंशे प्रमाणानि सन्ति।सन्ति । ४ शतमानस्य अन्तिमे काले, [[भारतम्|भारतीय]] सत् कुटुम्बे सुप्रसिद्धस्य कुचासन्यासिः [[कुमारजीवः]] अजायत।अजायत । काश्मीरे बन्धुदत्तस्य मार्गदर्शने दीर्घागमं तथा मध्यागमं शास्त्रं अधीतवान्।अधीतवान् । अयमेव समर्थः भाषानुवादको भूत्वा [[बौद्धधर्मः|बौद्धधर्मं]] [[चीनः|चीनदेशम्प्रति]] नयने साहाय्यम् अकरोत्।अकरोत् । अस्य माता जीवा काश्मीरे एव आसीत् इति।इति । विमलाक्षः नामक कश्चित् बौद्धसन्यासिः काश्मीरात् कुचाप्रदेशाय प्रस्थितः। तत्र विनयपीठे कुमारजीवाय बोधितवान्। ८ शतमानस्य अन्ते उत ९ शतमानस्य आरम्भेवा [[शङ्कराचार्यः|आदिशङ्कराचार्याः]] शारदापीठाय आगताः आसन्।आसन् । अस्य देवालयाय चत्वारि द्वाराणि सन्ति। चतुर्भिः दिग्भिः द्वारैः पण्डितेभ्यः आगमनाय व्यवस्था कृता आसीत्। इमम् अंशं माधवीय शङ्करविजयम् इति कृतिः सूचयति। दक्षिणद्वारं पिहितम् आसीत्।आसीत् । अनेन ज्ञायते यत् दाक्षिणात्येषु न कश्चित् प्रविष्टःइति।प्रविष्टःइति । मीमांसा तथा वेदान्तादि शास्त्रेषु तत्रत्यैः विद्वद्भिः सह वादं कृत्वा, विजयं प्राप्तवान्।प्राप्तवान् । दक्षिणद्वारस्य उद्घाटनम् अकरोत्।अकरोत् । अस्य देवालयस्य इन्द्रियातीत ज्ञानसिंहासनम् आरोहणं कृतवन्तः। अभिनवगुप्तः भारतीय दार्शनिकेषु प्रसिद्धः। अयम् अनुभाविकेषु तथा सौन्दर्य मीमांसकेषु एकः। एनं कश्चित् प्रमुखः सङ्गीतज्ञः, कविः, नाटककारः, भाष्यकारः, देवताशास्त्रज्ञः तथा तर्कचतुरः इति परिगणितमस्ति।परिगणितमस्ति । ईदृशस्य [[भारतम्|भारतस्य]] संस्कृतेः उपरि प्रभावः आसीत्।आसीत् । काश्मीरस्य दर्दरस्य पण्डितानां तथा अनुभाविकानां कुटुम्बे जातोयम् पञ्चदशादिकगुरुभिः मार्गदर्शनम् स्वीकृतवान्।अस्यस्वीकृतवान् । अस्य कालीन तत्वशास्त्रं तथा कलाः तेन अधीताः। अनेन रचिताः ग्रन्थाः ३५ भवन्ति। एतेषु तन्त्रलोकः सुप्रसिद्धः तथा बृहद्ग्रन्थश्च भवति।भवति । [[भरतमुनिः|भरतमुनेः]] [[नाट्यशास्त्रम्|नाट्यशास्त्रस्य]] अभिनवभारति व्याक्य़ा सौन्दर्यमीमांसातत्वशास्त्रस्य सुप्रसिद्धा एषा व्याख्या।
 
==यवनशासनम्==
Line ११८ ⟶ ११९:
पहलगांव – सागरस्तरतः ५०० पाद परिमितोन्नते स्थितम् एतत् नगरम् अतीव सुन्दरम् अस्ति । अत्र [[लिडडार्]], तथा [[शेषनाग]] नद्यौ प्रवहतः । लिड्डारप्रपाते पर्वतारोहणं कर्तुं शक्यते । वृत्ताकारकः अत्रत्यः कश्चन वाहनमार्गः १० कि.मी दीर्घः अस्ति । पैनवृक्षैः आवृतः एषः प्रदेशः सदा स्वर्णवर्णमयः अस्ति । इतः काश्मीर-उपत्यकायाः दर्शनं कर्तुं शक्यते । जनाः [[अमरनाथः|अमरनाथयात्रार्थं]] एतेन मार्गेण गच्छन्ति । अमरनाथगुहा ४७ कि.मी दूरे अस्ति।
===वाहनमार्गः===
[[श्रीनगरम्|श्रीनगरतः]] लोकयानानि सन्ति । श्रीनगरतः ९५ कि.मी
 
 
===पहलगांव===
Line २१० ⟶ २१२:
</gallery>
 
[[en:Jammu and Kashmir]]
 
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
 
"https://sa.wikipedia.org/wiki/जम्मूकाश्मीरराज्यम्" इत्यस्माद् प्रतिप्राप्तम्