"कारैक्काल् अम्बा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
==कारैक्काल् अम्बा==
==जननम्==
तमिळ्नाडु प्रदेशेचोळ्साम्राज्ये शिवभक्त्या स्वस्य सुन्दरशरीरमपि त्यक्तवत्याः अम्बायाः नाम एव कारैक्काल् अम्बा । तमिळ्नाडु मध्ये प्रसिद्धा:प्रसिद्धाः शिवस्य दासाः ६३ आसन् । तान् 'नायन्मार्' इति नाम्ना आह्वयन्ति । तेषु अन्यतमा अस्ति कारैक्काल् अम्बा ।
चोळराज्ये समुद्रतीरस्थसमुद्रतीरस्थं वाणिज्यक्षेत्रम् अस्ति “ कारैक्काल्“कारैक्काल् “ । तत्र धनदत्तः नाम कश्चित् वणिक् आसीत् । तस्य अतिसौन्दर्यवती एका पुत्री आसीत् ।तपो फलेनतपोफलेन प्राप्तायाः तस्याःकृतेतस्याः कृते पुनितवती “'पुनीतवती' इति नामकरणं कृतवान् धनदत्तः । पुनितवतीपुनीतवती बाल्यकाले एव नितरां शिवस्य चिन्तनं कुर्वती आसीत् । सा शिवभक्तान् सर्वानपि शिवः एव इति मत्वा तेषां सेवां करोति स्म । सा विवाहवयस्का अभवत् ।
==गृहस्थाश्रमः==
नागपट्टिनं नाम एकस्मिन् नगरे “ निधिपतिः ““निधिपतिः“ नाम कश्चन वणिक् आसीत् । तस्य पुत्रः आसीत् “ परमदत्तः ““परमदत्तः“ । तेन साकं पुनितवत्याःपुनीतवत्याः विवाहः जातः । धनदत्तस्य पुनितवतीपुनीतवती अनन्या पुत्री । अतः सः तस्यै गृहस्ताश्रम प्रवर्तनार्थंगृहस्थाश्रमप्रवर्तनार्थं तत्रैव सर्वविध सौकर्यानिसर्वविधसौलभ्यानि कल्पितवान् । तयो:तयोः कृते कारैक्काल् प्रदेशे एव पृथक् गृहं , प्रभूतं धनञ्च व्यस्थापितवान् । परमदत्त:परमदत्तः तत् धनम् उपयुज्य वाणिज्यं कृत्वा सम्पादयन् आसीत् । तस्य पत्नी अपि सुगुणवती आसीत् । सा शिवम् स्मरन्ती शिवभ्क्तेभ्यःशिवभक्तेभ्यः भोजनं , धनं इत्यादीनि दत्वा गृहस्थाश्रमधर्मान् सुष्टुसुष्ठु परिपालयन्ती आसीत् । एवम् तयोः जीवनं सम्यक् प्रचलत् आसीत् ।
==आम्रफलप्राप्तिः==
तदा कदाचित् कश्चन परमदत्ताय आम्रफलद्वयं दत्तवान् । परमदत्तः ते गृहम्प्रति प्रेषितवान् । पुनीतवती अपि ते फले स्वीकृत्य स्थापितवती । तस्मिन् अवसरे शिवभक्तः एकः बुभुक्षया पीडितस्सन् तत्र आगतः । तस्य स्थितिम् अवगत्य पुनितवतीपुनीतवती भोजनम्भोजनं दातुं चिन्तितवती । किनतुकिन्तु तस्मिन् समये गृहे अन्नं केवलं सिद्धम् आसीत् । व्यञनादिकंव्यञ्जनादिकं तु न सिद्धम् । किन्तूकिन्तु सा बुभुक्षितस्य शिवभक्तस्य प्रतीक्षां कारयितुं न इष्टवती।इष्टवती । तत् केवलं न शिवभक्ताय भोजनदानं तस्याः सौभाग्यम् इति सा चिन्तितवती । अत:अतः सा परमदत्तेन प्रेषितयो:प्रेषितयोः आम्रफलयो:आम्रफलयोः एकं कर्तयित्वा भोजनेन्भोजनेन साकं परिवेषितवती । तस्य बुभुक्षामपि निवारितवती । शिवभक्त:शिवभक्तः अपि आतृप्तिःआतृप्ति भुक्त्वा सन्तोषेण तत:ततः निर्गत:निर्गतः
तदा कदाचित् कश्चन परमदत्ताय आम्रफलद्वयं दत्तवान् । परमदत्त: ते गृहम्प्रति प्रेषितवान् । पुनितवती अपि ते फले स्वीकृत्य स्थापितवती।
 
तस्मिन् अवसरे शिवभक्तः एकः बुभुक्षया पीडितस्सन् तत्र आगतः । तस्य स्थितिम् अवगत्य पुनितवती भोजनम् दातुं चिन्तितवती । किनतु तस्मिन् समये गृहे अन्नं केवलं सिद्धम् आसीत् । व्यञनादिकं तु न सिद्धम् । किन्तू सा बुभुक्षितस्य शिवभक्तस्य प्रतीक्षां कारयितुं न इष्टवती। तत् केवलं न शिवभक्ताय भोजनदानं तस्याः सौभाग्यम् इति सा चिन्तितवती । अत: सा परमदत्तेन प्रेषितयो: आम्रफलयो: एकं कर्तयित्वा भोजनेन् साकं परिवेषितवती । तस्य बुभुक्षामपि निवारितवती । शिवभक्त: अपि आतृप्तिः भुक्त्वा सन्तोषेण तत: निर्गत: ।
परमदत्त:परमदत्तः मध्याह्ने गृहम् आगत्य हस्तपादादिकं प्रक्षाल्य भोजनार्थम् उपविष्ठवान् । पुनितवती अन्नेन सह व्यञनादिकंव्यञ्जनादिकं परिवेष्य आम्रफलमपि परिवेषितवती । परमदत्त:परमदत्तः आम्रफलं खादित्वा तस्य स्वादेन आनन्दम् अनुभूतवान् । अत:अतः सः 'इतोपि एकं फलम् अस्ति खलु तदपि ददातु' इति उक्तवान् ।
 
अन्यफलं शिवभक्ताय दत्तम् इति वक्तुं शक्यं चेदपि पतिव्रता सा पत्यु:पत्युः रुच्यास्वदनभङ्गंरुच्यास्वादनभङ्गं कर्तुम् अनिच्छयाअनिच्छन्ती गृहस्यान्तः गत्वा हृदयपूर्वकं शिवं प्रार्थितवती । शिवस्य अनुग्रहेण एकं फलं प्राप्तवती । सा सन्तोषेण तत् फलं पत्यु:पत्युः कृते परिवेषितवती ।
परमदत्तः तत् फलं यदा खादितवान् तदा महदाश्चर्यम् अनुभूतवान् । “ किमिदं ! देवामृतस्यापेक्षया अपि रुचिपूर्णम् अस्ति । अहं पूर्वं यत् खादितवान् तस्य रुचि: न एतस्य इति चिन्तयन् पुनितवतीं पृष्ठवान् “ कुत: एतत् फलं प्राप्तम् ? सत्यं वद “ इति । सा पतिम्प्रति सत्यकथनमेव पतिव्रताया: धर्म: इति मत्वा प्रवृत्तं सर्वम् उक्तवती । किन्तु परमदत्त: तस्या: वाक्ये विश्वासं न प्रकटितवान् । अतः सः “ एतत् सर्वं सत्यं चेत् शिवं प्रार्थयित्वा इतोऽपि एकं फलं प्रप्नोतु “ इति उक्तवान् । सा पुनः गत्वा प्रार्थितवती । शिवानुग्रहेण अन्यत् फलमपि प्राप्तवती । परमदत्तस्य हस्ते सा तत् फलं दत्तवती । एतत् सर्वं दृष्ट्वा परमदत्तः चकितः । परमदत्तस्य मनसि भयम् उत्पन्नम् । स्वपत्न्याः उपरि भक्ति: अपि उत्पन्नम् । तदनन्तरं सः तया सह पत्नी सम्बन्धं त्यक्तवान् ।
 
परमदत्तः तत् फलं यदा खादितवान् तदा महदाश्चर्यम् अनुभूतवान् । 'किमिदं ! देवामृतस्यापेक्षया अपि रुचिपूर्णम् अस्ति । अहं पूर्वं यत् खादितवान् तस्य रुचि:रुचिः न एतस्य इति चिन्तयन् पुनितवतीं पृष्ठवान् “ कुत:'कुतः एतत् फलं प्राप्तम् ? सत्यं वद' इति । सा पतिम्प्रति सत्यकथनमेव पतिव्रताया: धर्म:पतिव्रतायाः धर्मः इति मत्वा प्रवृत्तं सर्वम् उक्तवती । किन्तु परमदत्त:परमदत्तः तस्या:तस्याः वाक्ये विश्वासं न प्रकटितवान् । अतः सः 'एतत् सर्वं सत्यं चेत् शिवं प्रार्थयित्वा इतोऽपि एकं फलं प्रप्नोतु' इति उक्तवान् । सा पुनः गत्वा प्रार्थितवती । शिवानुग्रहेण अन्यत् फलमपि प्राप्तवती । परमदत्तस्य हस्ते सा तत् फलं दत्तवती । एतत् सर्वं दृष्ट्वा परमदत्तः चकितः । परमदत्तस्य मनसि भयम् उत्पन्नम् । स्वपत्न्याः उपरि भक्ति:भक्तिः अपि उत्पन्नम् । तदनन्तरं सः तया सह पत्नी सम्बन्धंपत्नीसम्बन्धं त्यक्तवान् ।
==पत्युः वियोगः==
किञित्किञ्चित् कालानन्तरं नौकायां विदेशीयाः यानि वस्तूनि इच्छन्ति तानि सर्वाणि स्वीकृतवान् । समुद्रानन्तरम्समुद्रान्तरं गत्वा वाणिज्यं कृत्वा आगच्छामि इति उक्त्वा ततः प्रस्थितवान् । विदेशे वाणिज्येन प्रभूतं धनं सम्पादितवान् । ततः सः पाण्ड्यराज्यं प्रति गत्वा द्वितीयविवाहं कृत्वा पुत्रीमपि प्राप्तवान् । पुत्र्यै 'पुनितवती' इति नामकरणमपि कृतवान् ।
 
एतं विषयं ज्ञात्वा पत्न्याः पुनितवत्याः बान्धवाः तां तस्याः पत्युः सकाशं नीतवन्तः । तस्याः आगमनं ज्ञात्वा परमदत्तः सकुटुम्बं तां मिलित्वा तस्या:तस्याः पादौ पतित्वा नमस्कृतवान् । चकिता पुनितवाती बान्धवानां पृष्ठ तःपृष्ठतः गत्वा स्थितवती । “ किमर्थं“किमर्थं पत्न्याः पादौ नमस्करोति ? “ इति बान्धवाः अपृच्छन् ।
तच्छृत्वा परमदत्तः “ एषा सामान्या नास्ति , तस्याः दैवीकशक्तिम् अवगत्यैव दूरं गतवान् अस्मि । मम पुत्र्यै अपि एतस्याः नाम एव स्थापितवान् अस्मि । एतस्याः पूजामेव कर्तुम् अर्हः अहम् । भवन्तः अपि एतस्याः पूजाम् कुर्वन्तु , तेन भवतामपि सद्गतिः भवति “ इति उक्तवान् । तस्य वाक्येन बान्धवाः आश्चर्यचकिताः अभवन् ।
तच्छृत्वा परमदत्तः “ एषा“एषा सामान्या नास्ति , तस्याः दैवीकशक्तिम् अवगत्यैव दूरं गतवान् अस्मि । मम पुत्र्यै अपि एतस्याः नाम एव स्थापितवान् अस्मि । एतस्याः पूजामेव कर्तुम् अर्हः अहम् । भवन्तः अपि एतस्याः पूजाम्पूजां कुर्वन्तु , तेन भवतामपि सद्गतिः भवति “भवति“ इति उक्तवान् । तस्य वाक्येन बान्धवाः आश्चर्यचकिताः अभवन् ।
==सौन्दर्यत्यागः==
परमदत्तस्य वाक्यं शृत्वा पुनितवती शिवस्य चरणारविन्दंचरणारविन्दम् एकाग्रचित्ततया ध्यात्वा “ हे“हे भगवन् ! मम पत्युः सङ्कल्पः एवम् अस्ति , तस्मै एव एतत् सौन्दर्ययुक्तं शरीरं वहन्ती अस्मि ; इत:परंइतःपरं एतत् शरीरं मह्यं मास्तु , भवानेव मम शरीरात् त्वचं निष्कासयतु । भवतः भूतगणेषु अन्यतमं पैशाचरूपं ददातु इति सम्प्रार्थितवती ।
 
तदानीमेव तस्याः शरीरात् त्वक्भागः निर्गतः । अस्थि केवलं स्वीकृत्य पैशाचरूपं प्राप्तवती पुनितवती । तस्याः रूपं दृष्ट्वा भीताः बान्धवाः तां नमस्कृत्य ततः निर्गताः ।
तदानीमेव तस्याः शरीरात् त्वक्भागः निर्गतः । अस्थि केवलं स्वीकृत्य पैशाचरूपं प्राप्तवती पुनितवती । तस्याः रूपं दृष्ट्वा भीताः बान्धवाः तां नमस्कृत्य ततः निर्गताः । तदनन्तरं भगवतः स्मरणमेव कुर्वती कालं यपितवती सा ।
==प्रबन्धरचना==
प्रथमतया “ अद्भुततिरुवन्तादि “ नाम “अद्भुततिरुवन्तादि“नामक् प्रबन्धं रचितवती । पुनः “ तिरुविरट्टैमणिमालै ““तिरुविरट्टैमणिमालै“ प्रबन्धोपि विरचितः तया । तदनन्तरं शिवानुग्रहेण शिवस्यनिवासस्थानं कैलासपर्वतं प्रति प्रस्थिता सा । पुनितवत्या:पुनितवत्याः पैशाचरूपं दृष्ट्वा जना:जनाः भीत्या आस्चर्येणआश्चर्येण च धावितवन्तः । किन्तु सा तु मनोवेगमतिरिच्यापि वेगेण यात्रां कृतवति शिवं द्रष्टुम् । कैलासपर्वतस्य पादाभ्याम् आरोहणं पापाय इति मत्वा शिरसा एव आरूढवती
कैलासपर्वतस्य समीपं गत्वा तं पर्वतं पादाभ्याम् आरोहणं पापाय इति मत्वा शिरसा एव आरूढवती ।
==शिवानुग्रहः==
शिवस्य पूर्णा दृष्ठिःदृष्टिः तस्याः उपरि पतिता । तदा पार्वती शिवं पृष्ठवती “ का“का एषा पर्वतं शिरसा आरोहति ? “ इति । “ सा“सा वात्सल्येन आवां लालयति अम्बा एव “एव“ इति शिवः उत्तरम् अवदत् । समीपमागतां पुनितवतीं दृष्ट्वा “ हे“हे अम्ब ! “ इति शिवः आहूतवान् । पुनितवती अपि “ हे“हे पितः ! “इतिइति आहूतवती ।
 
ईश्वरः पुनितवतीं “ एतावत्“एतावत् पर्यन्तम् आगतं त्वया । किं वरं अपेक्षते “इति अपृच्छत् । सा “ हे“हे करुणासिन्धो ! सर्वदा तव पादारविन्दयो:पादारविन्दयोः एव मम मतिः भवतु । पुनः मम जननमेव न भवेत् । विधिवशेन भवति चेदपि तव स्मरणेन एव भवितव्यम् । तव आनन्दतान्डवसम्ये पादयोः अधः भूत्वा सर्वदा तव नाट्यं द्रष्टव्यं मया “मया“ इति सम्प्रार्थितवती ।
अम्बा यद्यत् प्रार्थितवती तत् सर्वम् दत्वा ताम् अनुग्रहितवान् शिवः । सः तां दक्षिणभारतस्थ “ तिरुवालङ्काडु “ प्रदेशं गत्वा उषित्वा मम आनन्दताण्डवं सर्वदा दृष्ट्वा , मम गानम् कुर्वती भवतु “ इति ताम् अनुग्रहपूर्णं प्रेषितवान् ।
 
कैलासपर्वतात् निर्गत्य शिरसा एव गत्वा तिरुवालङ्काडुं प्राप्तवती अम्बा । शिवेन “ अम्बा “ इति आहूता इति कारणेन , ” कारैक्काल् “ प्रदेशस्था इति कारणेन च तस्याः नाम “ कारैक्काल् अम्बा “ इति आगतम् । अद्यापि तिरुवालङ्काडु प्रदेशे शिवस्य समीपे एव कारैक्काल् अम्बाया: मूर्तिः अस्ति ।
अम्बा यद्यत् प्रार्थितवती तत् सर्वम् दत्वा ताम् अनुग्रहितवान्अनुगृहीतवान् शिवः । सः तां दक्षिणभारतस्थदक्षिणभारतस्थं “ तिरुवालङ्काडु “ प्रदेशं“तिरुवालङ्काडु“प्रदेशं गत्वा उषित्वा मम आनन्दताण्डवं सर्वदा दृष्ट्वा पश्यन्ती, मम गानम्गानं कुर्वती भवतु इति ताम् अनुग्रहपूर्णं प्रेषितवान् ।
 
कैलासपर्वतात् निर्गत्य शिरसा एव गत्वा तिरुवालङ्काडुं प्राप्तवती अम्बा । शिवेन “ अम्बा ““अम्बा“ इति आहूता इति कारणेन , ” कारैक्काल् “”कारैक्काल्“ प्रदेशस्था इति कारणेन च तस्याः नाम “कारैक्काल् कारैक्काल् अम्बा “अम्बा“ इति आगतम्जातम् । अद्यापि तिरुवालङ्काडु प्रदेशेतिरुवालङ्काडुप्रदेशे शिवस्य समीपे एव कारैक्काल् अम्बाया:अम्बायाः मूर्तिः अस्ति ।
"https://sa.wikipedia.org/wiki/कारैक्काल्_अम्बा" इत्यस्माद् प्रतिप्राप्तम्