"चाक्यार्कूत्त्" इत्यस्य संस्करणे भेदः

केरलीयकलारूपं भवति चाक्यार्कूत्त्। कैरल्या... नवीनं पृष्ठं निर्मितमस्ति
 
(लघु) added Category:कलाः using HotCat
पङ्क्तिः ४:
 
दीपालङ्कृतं रङ्गं प्राप्य नम्प्यार् 'मिषाव्' इति वाद्ये प्रथमं तालक्रममाचरति । ततः चाक्यारः प्रविश्य 'चारि' इति विश्रुतं नृत्तमाचरति। पुनश्च पीठिकायाः अवतारणानन्तरं चम्पूग्रन्थेभ्यः अथवा प्रबन्धेभ्यः स्वीकृतान् श्लोकान् सविशेषया रीत्या आलपति । द्वितीयपादस्य चतुर्थपादस्य च आलापनानन्तरं मिषाव् इत्यस्मिन् तालं वादयति नम्प्यारः तदनन्तरं श्लोकार्थम् अन्वयक्रमेण विवृण्वन् चाक्यारः स्वपाटवं प्रदर्शयति ।
 
[[वर्गः:कलाः]]
"https://sa.wikipedia.org/wiki/चाक्यार्कूत्त्" इत्यस्माद् प्रतिप्राप्तम्