"नात्सी पार्टी" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 72 interwiki links, now provided by Wikidata on d:q7320 (translate me)
पङ्क्तिः २०:
}}
राष्ट्रवादी समाजवादी जर्मन्यः श्रमिकाणां दलं जर्मन्यः राष्ट्रवादी दलम् आसीत्। तस्य स्थापना कार्ल हैररः १९१९ वर्षॆ प्रथम् विश्वयुद्धे जर्मन्यः पराजयस्य पशचात् अकरोत्। दलस्य प्रारंभिकनाम 'जर्मन्यः श्रमिकाणां दलम्' आसीत्। हिटलरस्य प्रभावात् १९२० वर्षे तस्य नाम 'राष्ट्रवादी समाजवादी जर्मन्यः श्रमिकाणां दलम्' अभवत्। हिटलरस्य विचारधारा राष्ट्रवादी समाजवाद आसीत्। सः मार्क्सस्य समाजवादस्य विरोधी आसीत्, सः मार्क्सवादः तथा अन्य कम्युनिस्ट समाजवादाणाम् 'रिक्त हस्तस्य' स्वपनम् औद्धोषयत्। १९२१ वर्षे हिटलरः तस्य औपचारिक फ़्युररः वा नेता अनिर्वाचत्।
 
[[वर्गः:जर्मनीदेशः]]
"https://sa.wikipedia.org/wiki/नात्सी_पार्टी" इत्यस्माद् प्रतिप्राप्तम्