"त्रिपुराराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 79 interwiki links, now provided by Wikidata on d:q1363 (translate me)
No edit summary
पङ्क्तिः ६८:
| footnotes =
}}
 
'''त्रिपुरात्रिपुराराज्यम्''' (Tripura) [[भारतम्|भारतस्य]] किञ्चन राज्यम्।राज्यम् । [[अगरतला]] त्रिपुराराज्यस्य राजधानी।राजधानी । अत्रत्या भाषा त्रिपुरीभाषा भवति।भवति ।
 
==इतिहासः==
*ययातिवंशस्य "त्रिपुर" इति राजा एनं प्रदेशं शासितवान्।शासितवान् । अतः त्रिपुराराज्यमिति व्यवहरन्ति।व्यवहरन्ति ।
*अन्ये केचन इतिहासकाराः त्रिपुरादेव्याः स्थानमेतत्, अतः त्रिपुराराज्यत्वेन व्यवहारः अस्ति इति कथयन्ति।कथयन्ति ।
*कैलाश चन्द्रसिंहस्य इतिहासकारस्य अभिप्रायः, कोकबोरोक स्थानीयभाषायां 'त्वि' पदस्य जलम् अर्थः। 'प्रा' इत्यस्य निकटत्वं सूच्यते।सूच्यते । पूर्वस्मिन् काले सागराय अयं प्रदेशः समीपे आसीत्।आसीत् । अतः त्रिपुराराज्यम् इति नाम अगतम् अस्ति।अस्ति ।
 
==उल्लेखः==
त्रिपुरा प्रदेशस्य उल्लेखः [[महाभारतम्|महाभारते]] विद्यते। एवम् [[अशोकः|अशोकस्य]] शिलाफलकेषु अपि त्रिपुरा प्रदेशस्य उल्लेखः अस्ति। स्वातन्त्र्यानन्तरं [[भारतम्|भारतीय]] गणराज्यस्य शासनात् पूर्वं राजप्रभुत्वस्य शासने आसीत्। [[उदयपुर]] अस्य राज्यस्य राजधानी आसीत्। १८ तमे शतमाने उदयपुर राजधानी आसीत्। अस्य राज्यस्य राजा "वीरचन्द्रः महादुरदेववर्मा" आसीत्। अयं ब्रिटिष् सार्वकारस्य शासनमीव अस्य शासनम् आसीत्। "गणमुक्तिपरिषदया" कृतान्दोलनेन सा.श. [[१९४९]] तमे संवत्सरे गणराज्यम् अभवत्। सा.श. [[१९७१]] तमे संवत्सरे [[बाङ्ग्लादेशः|बाङ्ग्लादेशस्य]] निर्माणम् अभूत्। समनन्तरं स्थानीय बङ्गालीय जनैः सह "त्रिपुरा नेशनल वॉलेंटियर्स", "नेशनल लिबरेशन फ्रंट ऑफ़ त्रिपुरा" गणयोः सङ्घर्षः जातः। त्रिपुराराज्यात् बङ्गालि जनान् बहिः प्रेषणार्थं सङ्घर्षः आसीत्।
 
==प्रेक्षणीयस्थानानि==
* वेस्‍ट - साउथ त्रिपुरा विभागः
Line ९२ ⟶ ९६:
*[[उत्तरत्रिपुरामण्डलम्]]
*[[दक्षिणत्रिपुरामण्डलम्]]
 
==त्रिपुरसुन्दर्याः मन्दिरम्==
त्रिपुरसुन्दर्याः मन्दिरं तलवाडा ग्रामात् ५ कि.मि. दूरे अस्ति। पुरातनं त्रिपुरसुन्दर्याः मन्दिरम् अस्ति। [[भारतम्|भारतीय]] शक्तिपीठेषु प्राचीनं, सुन्दरञ्च पीठम् अस्ति। मन्दिरे शिल्पकला अद्वितीया अस्ति। अष्टादशभुजयुक्तायाः देव्याः मूर्तिः अस्ति। प्रतिवर्षं नवरात्रिसमये उत्सवः भवति।
 
==वीथिका==
<gallery>
"https://sa.wikipedia.org/wiki/त्रिपुराराज्यम्" इत्यस्माद् प्रतिप्राप्तम्