"बन्नेरुघट्ट-राष्ट्रिय उद्यानम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q2588520 (translate me)
पङ्क्तिः २४:
==जैविकाभयारणयम्==
उद्यानस्यपरितः विद्यमान जैविकाभयारणयप्रदेशः अरण्यविभागीयः भवति । अयञ्च प्रदेशः एतेषां गजादीनां,व्याघ्राणां,हरिणाद्यन्यप्राणीनाञ्च वासस्थलं भवति । एतत् अभयारण्यं गजानां विहारस्थलं भवति। सत्यमङ्गलारण्यस्य बन्नेरुघट्टपर्वतगमनाय वेनाडुतः सम्पर्कः कल्पितमस्ति । विशेष सूचनाप्रकारं प्रयाणसमये जैविकाभयारण्यस्य परितः बन्नेरुघट्ट-आनेकल्ल् मार्गेषु गजाः अटन्तः भवन्ति इति । एकदा पाटषालायाः दिनत्रयात्मकः विरामः आसीत्, तदा एकः चित्रकः तस्य शिशुभिः सः सञ्चरन् असीत् इति वार्ता प्रकटिता आसीत् ।
 
[[वर्गः:बेङ्गळूरुनगरस्य उद्यानानि]]