"मध्यप्रदेशराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q1188 (translate me)
No edit summary
पङ्क्तिः १:
{{Infobox state
[[Image:Madhya Pradesh in India (disputed hatched).svg|thumb|]]
<!-- See Template:Infobox settlement for additional fields and descriptions -->
'''मध्यप्रदेश:''' [[भारतम्|भारतस्‍य]] मध्‍यखण्‍डे किञ्चन राज्यम् अस्‍ति। मध्यप्रदेशस्य विस्तीर्णता ३०८,२५२ च.कि परिमिता अस्ति। मध्यप्रदेशस्य राजधानी [[भोपाल]]नगरम् अस्ति। २०००तमवर्षस्य नवम्बरमासस्य १ दिनाङ्के मध्यप्रदेशात् [[छत्तीसगढ]]प्रदेशं पृथक् कृतवन्तः। ततः पूर्वं मध्यप्रदेशराज्यं [[भारतम्|भारते]] अतीव बृहदासीत् । इदानीं [[राजस्थानम्|राजस्थानराज्यं]] बृहत् अस्ति। मध्यप्रदेशस्य केषाञ्चन क्षेत्राणाम् उल्लेखाः पुराणेषु अपि लभ्यन्ते। एकलक्षवर्षतः पूर्वं मध्यप्रदेशस्य रायसेनजनपदे भीम् बेट्का गुहायां मानवाः वसन्तिस्म इति, अत्रत्यानां जनानां विश्वासः। अत्र विद्यमानानि गुहाचित्राणि ३० वर्षेभ्यः पूर्वं विद्यमानानि इति।
| name = '''मध्यप्रदेशराज्यम्'''
| native_name =
| type = [[States of India|State]]
| image_skyline =
| image_alt =
| image_caption = '''मुद्रा'''
| image_seal = Seal of Madhya Pradesh.png
| seal_alt =
| image_map = India Madhya Pradesh locator map.svg
| map_alt =
| map_caption = [[भारतम्|भारतस्य]] भूपटे मध्यप्रदेशराज्यम्
| latd = 22.42
| longd = 72.54
| coor_pinpoint =
| coordinates_type = region:IN-MP_type:adm1st
| coordinates_display = inline,title
| coordinates_region = IN-MP
| subdivision_type = Country
| subdivision_name =
| established_title = Established
| established_date = १ नवम्बर १९५६
| parts_type = [[List of Indian districts|Districts]]
| parts_style = para
| parts = [[List of districts of Madhya Pradesh|50]]
| seat_type = राजधानि
| seat = [[भोपाल ]]
| seat1_type = Largest city
| seat1 = [[Indore]]
 
| government_footnotes =
| governing_body = [[Government of Madhya Pradesh]]
| government_type = [[Unicameral]] [[Legislature]] (230 seats)
| leader_title = [[Governors of Madhya Pradesh|Governor]]
| leader_name = [[राम नरेश् यादव् ]]
| leader_title1 = [[Chief Ministers of Madhya Pradesh|Chief Minister]]
| leader_name1 = [[शिवराज सिंहः चौहाण् ]]
| leader_party1 = [[भारतीयजनतापक्षः]]
| leader_title2 = [[High Courts of India|High Court]]
| leader_name2 = [[Madhya Pradesh High Court Jabalpur]]
| unit_pref = Metric<!-- or US or UK -->
| area_total_km2 = 308,252
| area_note =
| area_rank = 2nd
| elevation_footnotes =
| elevation_m =
| population_footnotes =
| population_total = 72,597,565
| population_as_of = 2011
| population_rank = [[List of states and union territories of India by population|6th]]
| population_density_km2 = 236
| population_urban_footnotes =
| population_urban = 20,059,666
| population_density_urban_km2 =
| population_rural_footnotes =
| population_rural = 52,537,899
| population_density_rural_km2 =
| population_note =
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +05:30
| iso_code = [[ISO 3166-2:IN|IN-MP]]
| postal_code_type = [[Postal Index Number|PIN]]
| postal_code = 45xxxx-48xxxx
| area_code_type = [[ISD codes|ISD code]]
| area_code = 091-7xxx
| blank_name_sec1 = [[Human Development Index|HDI]]
| blank_info_sec1 = 0.488 (<span style="color:#fc0">medium</span>)
| blank1_name_sec1 = HDI rank
| blank1_info_sec1 = 26th (2005)
| blank2_name_sec1 = [[Literacy in India|Literacy]]
| blank2_info_sec1 = 70.60% (2011)
| blank1_name_sec2 = Sex Ratio
| blank1_info_sec2 = 930 (2011)
| blank2_name_sec2 = अधिकृता भाषा
| blank2_info_sec2 = [[हिन्दीभाषा]]
| website =
| footnotes =
}}
 
'''मध्यप्रदेश:मध्यप्रदेशराज्यम्''' (Madhya Pradesh) [[भारतम्|भारतस्‍य]] मध्‍यखण्‍डे विद्यमानम् किञ्चन राज्यम् अस्‍ति।अस्‍ति । मध्यप्रदेशस्य विस्तीर्णता ३०८,२५२ च.कि परिमिता अस्ति।अस्ति । मध्यप्रदेशस्य राजधानी [[भोपाल]]नगरम् अस्ति।अस्ति २०००तमवर्षस्य। [[२०००]] तमवर्षस्य नवम्बरमासस्य १ दिनाङ्के मध्यप्रदेशात् [[छत्तीसगढ]]प्रदेशं पृथक् कृतवन्तः। ततः पूर्वं मध्यप्रदेशराज्यं [[भारतम्|भारते]] अतीव बृहदासीत् । इदानीं [[राजस्थानम्|राजस्थानराज्यं]] बृहत् अस्ति।अस्ति । मध्यप्रदेशस्य केषाञ्चन क्षेत्राणाम् उल्लेखाः पुराणेषु अपि लभ्यन्ते।लभ्यन्ते । एकलक्षवर्षतः पूर्वं मध्यप्रदेशस्य रायसेनजनपदे भीम् बेट्का गुहायां मानवाः वसन्तिस्म इति, अत्रत्यानां जनानां विश्वासः। अत्र विद्यमानानि गुहाचित्राणि ३० वर्षेभ्यः पूर्वं विद्यमानानि इति।इति ।
 
==विभागाः==
मध्यप्रदेशराज्ये ४५ जनपदाः सन्ति।सन्ति । तेषु ८ विभागाः सन्ति।सन्ति । ते क्रमशः उच्यन्ते।उच्यन्ते ।
#[[भोपाल]] - [[भोपाल]] , र्यासेन्, राज् गर्, सेहोर् तथा विदिशा जनपदाःसन्ति ।
#[[ग्वालियर्]] - अशोकनगरम्, धातिया, गुणा, ग्वालियर् तथा शिवपुरि जनपदाः सन्ति।
Line ११ ⟶ ९१:
#[[उज्जयिनी]] - देवास्, मंद सौर्, नीमच्, रत्लाम्, शाजापुर् तथा [[उज्जयिनी]] जनपदाः सन्ति।
#[[शहडोल्]] - शाह् दोल्, अनुप्पुर्, डिण्डोरि तथा उमारिया जनपदाः सन्ति।
 
==भाषा==
’हिन्दिभाषा’’[[हिन्दीभाषा]]’ मध्यप्रदेशस्य प्रमुखा भाषा भवति।भवति । अस्याः भाषायाः जनपदरूपाणि अत्र प्रचलितानि सन्ति।सन्ति । माल्वाप्रदेशस्य माल्वि, निमार् प्रदेशस्य निमाडि, बुन्देल् खण्ड प्रदेशस्य बुन्देलि , बागेल् खण्ड प्रदेशस्य बागेलि तथा अवधि एतानि [[हिन्दीभाषा|हिन्दिभाषायाः]] रूपान्तराणि भवन्ति।भवन्ति । भिलोडि (बिल्), गोण्डि, कोर्कु, काल्टो (निहालि), एताः मध्यप्रदेशस्य आदिवासिनां भाषाः भवन्ति।भवन्ति । शतमानद्वयापेक्षया अधिककालं यावत् मराठाः अस्मिन् राज्ये राज्यभारं कृतवन्तः। अतः केषुचित् प्रदेशेषु अद्यापि मराठी भाषायामेव जनाः व्यवहारं कुर्वन्ति।कुर्वन्ति । भूपाल[[भोपाल]] प्रदेशे ’अफ्गानिस्तान्’तथा ’[[पाकिस्तानम्|वायव्यपाकिस्तान्]]’ देशाभ्यां प्रव्रज्यागताः जनाः ’सर्याकि’ तथा ’पाश्तो’ भाषयोः व्यवहारं कुर्वन्ति।
 
==[[उज्जयिनी]]नगरस्य वैशिष्ट्यम्==
मध्यप्रदेशस्य [[उज्जयिनि|उज्जयिन्यां]] आदिकविः ’[[कालिदासः]]’(क्रि.श.३७५ तः ४१५ ) वासंकरोतिस्म इति प्रतीतिरस्ति। [[पुराणम्|पुराणकाले]] अस्य नगरस्य आवन्तिकानगरमिति व्यवहारः आसीत्।आसीत् । अस्य नगरस्य आवन्ति, आवन्तिकापुरि, आवन्तिका, कुशस्तली, भागावती, कुमुद्वती, हिरण्यावती, विशाला इत्यादीनि नामानि भवन्ति।भवन्ति । अत्रैव [[कृष्णः|कृष्णबलरामौ]] अधीत सान्दीपनि महर्षेः आश्रमः अस्ति।अस्ति । ’शिप्रानद्याः’ तटे महाकालस्य ईशस्य मन्दिरमस्ति।मन्दिरमस्ति । प्रख्यातेषु [[भारतम्|भारतेषु]] विद्यमानेषु द्वादशज्योतिर्लिङ्गेषु अयं स्वयम्भूः ईशः इत्यतः अत्यन्तशक्तिमान् इति भक्तानां विश्वासः।विश्वासः । अस्मिन् विषये [[कालिदासः]] [[काव्यम्|स्वकाव्येषु]] वर्णिताः आंशाः दृश्यन्ते।दृश्यन्ते । दक्षिणाभिखः अयं ईशः इति महद्वैशिष्ट्यम् अस्य शिवलिङ्गस्य।शिवलिङ्गस्य । एवम् अस्य वाहनस्य वृषभस्य मखमपि दक्षिणदिशि वर्तते इति महद्वैशिष्ट्यम्।महद्वैशिष्ट्यम् । अतः अस्य शिवलिङ्गस्य ’दक्षिणामूर्तिः’ इत्यपि प्रसिद्धिरस्ति।प्रसिद्धिरस्ति । [[दीपावलिः|प्रतिदीपावल्यां]] ’दीपोत्सवः’ महता वैभवेन प्रचलति।प्रचलति । [[पुराणम्|गरुडपुराणेषु]] उक्तेषु सप्त ( [[अयोध्या]], [[मथुरा]],[[काशी]], [[काञ्ची]], [[अवन्तिका]], [[पुरी]],[[द्वारावती]] )पवित्रतम क्षेत्रेषु अन्यतमं क्षेत्रम्।क्षेत्रम् । एप्रिल् मासादारभ्य जून् मासपर्यन्तं ४५ डिग्रि औष्ण्यं भवति।भवति । अतः अस्मिन् काले प्रवासार्थं प्रतिकूलं भवति।भवति । अक्टोबर् मासादारभ्य जनेवरिमासपर्यन्तम् अत्तमः कालः भवति।भवति ।
 
==महाकुम्भमेलकम्==
प्रति द्वादशवर्षेषु एकवारं महाकुम्भमेलकं भवति।भवति । अस्मिन् शुभावसरे लक्षादिकाः जनाः देशविदेशतः च आगच्छन्ति।आगच्छन्ति । अस्मिन् पवित्रनद्यां स्नानं कृत्वा पुनीताः भावन्ति।भावन्ति । नागासाधवः एवम् अघोरी जनाः अत्र उपस्थिताः भवन्ति।भवन्ति । नद्याः तटे नेत्रं प्रसारयामश्चेत् देवालयसमूहाः दृश्यन्ते।दृश्यन्ते । अस्मिन् नगरे समयनिर्धारणकरण साधनानि सन्ति इत्यतः [[भारतम्|भारतस्य]] ’ग्रीन् विच्’ इति अस्य नगरस्य प्रसिद्धिरस्ति।प्रसिद्धिरस्ति । ’जन्तर् मन्तर्’ मध्ये स्पष्टं समयं मापयितुं शक्यते।शक्यते । ईदृश ’जन्तर् मन्तर्’ प्रदेशाः [[भारतम्|भारते]] [[देहली]], [[जयपुर्]], [[वाराणसी]] नगरेषु राराजन्ते।राराजन्ते । जयपुरदेशस्य राजा ईदृश वीक्षणालयान् निर्मितवान्।निर्मितवान् । खगोलशास्त्रस्य ज्ञानसंपादनाय एवम् अन्तरिक्षस्य, [[सूर्यः|सूर्यकिरणानाम्]], [[चन्द्रः|चन्द्रबिम्बस्य]], [[नक्षत्रम्|नक्षत्राणां]] चलनादि विषयेषु ज्ञानसम्पादनाय वीक्षणालयाः सर्वदा उपयोगं कुर्वन्ति।कुर्वन्ति ।
 
==साहित्यम्==
सुप्रसिद्ध्ः ज्योतिर्विदः "[[वराहमिहिरः]]" [[उज्जयिनि|उज्जयिन्यां]] वासमकरोत्।वासमकरोत् । धाराराज्यस्य [[भोजदेवः|भोजराजस्य]] आस्थाने कवेभ्यः आदरः भावः आश्रयञ्च आसीत्।आसीत् । राजा [[भोजदेवः|भोजः]] स्वयमेव श्रेष्ठः कविः आसीत्।आसीत् । तेन रचिताः कृतयः अद्यापि विराजन्ते।विराजन्ते । स्वेन धारानगरे स्थापितसंस्कृतपाठाशाला अद्यापि भासते।भासते । पाठशालायाः भित्तिषु संस्कृतभाषायाम् उत्कीर्णिताः श्लोकाः शोभन्ते।शोभन्ते । मध्यप्रदेशः नकेवलम् एते अन्येपि पण्डिताः [[धनपालः]], [[भर्तृहरिः]], [[आशाधारः]], [[मनतुङ्गः]], [[ब्रह्मगुप्तः]], [[भास्कराचार्यः]] इत्यादयः विराजन्ते।विराजन्ते । [[चन्द्रगुप्तः|चन्द्रगुप्तस्य]] काले ’[[धन्वन्तरिः]]’, ’[[क्षपणकः]]’(सिद्धसेनः), ’[[अमरसिंहः]]’, ’[[संकुः]]’, ’[[वेतालभट्टः]]’, ’[[घटकर्परः]]’, ’[[कालिदासः]]’, ’[[वराहमिहिरः]]’ तथा ’[[वररुचिः]]’ नवरत्नसदृशाः दिग्गजाः विरजन्तेस्म। अधुनिकाः प्रसिद्धाः कवयः ’[[माखन् लाल्]]’, ’[[चतुर्वेदि]]’, ’[[शरद् जोशि]]’, ’[[गजाननः]]’, ’[[माधवः मुक्ति]]’, ’[[भोधः]]’, ’[[विनोद् कुमारः]]’ तथा ’[[शुक्ला]]’ इत्यादयः सन्ति।
 
==नृत्यम्-सङ्गीतञ्च==
मध्यप्रदेशः आदिवासिनां राज्यम्। पाश्चात्यादि देशीय संस्कृतेः प्रभावरहिताः अस्मिन् देशीयाः। पारम्परिकतया आगतस्वदेशीयसंस्कृतिं जनाः अद्यापि रक्षिताः सन्ति। अस्य प्रदेशस्य उत्सवादिषु गीतनृत्येषु पुरातनकालस्य साम्प्रदायिक स्वरूपं द्रष्टुं शक्यते। ’[[कर्मा]]’ मध्यप्रदेशस्य वायव्यभागे विद्यमानानां ’गोण्ड’ जनस्मूहस्य एवम् ’ओरांव्’ समूहस्यच साम्प्रदायिक नृत्यं भवति। इदं नृत्यम् अत्यन्तप्राचीना नृत्यकला इति परिगणितमस्ति। इमं नृत्यम् अधिकतया शरत्कालस्यारम्भे उत वृष्टिकालस्यान्ते तत्र तत्र द्रष्टुं शक्यते।
 
==अरण्यम्==
अधिकतया प्राकृतिकतया सम्पद्भरितं राज्यमिदम्।राज्यमिदम् । अस्मिन्न राज्ये [[भारतम्|भारतस्य]] १२.४% प्रतिशतम् अरण्यम् अस्ति। अस्मिन्न राज्ये ३१% प्रतिशतम् (९५,२२१ च.कि.मि. ) अरण्यम् अस्ति।अस्ति । मध्यप्रदेशे मध्ये, पूर्वे, दक्षिणेच गहनारण्यानि विद्यन्ते।विद्यन्ते । उत्तरईशान्यभागयोः विटपवृक्षस्य प्रदेशाः दृश्यन्ते।दृश्यन्ते ।
 
==राष्ट्रियोद्यानानि==
अस्मिन्न राज्ये ९ राष्ट्रीय उद्यानानि सन्ति। [[बान्धवगढराष्ट्रियोद्यानम्]], [[कान्हा]], [[सत्पुरा]], [[सञ्जय्]], [[माधव्]], [[वन् विहार्]], [[माण्ड्ला]], [[पन्ना]] तथा [[पेञ्च]] इति ९ राष्ट्रीय उद्यानानि।उद्यानानि । एतानि विहाय अन्यानि प्राकृतिकसंरक्षणा केन्द्राणि सन्ति।सन्ति । माण्ड्ला राष्ट्रीय सस्यजीवाश्म रक्षणाय सुप्रसिद्धम् अस्ति।अस्ति ।
 
==खाद्यानि==
विशालेस्मिन् राज्ये भिन्न भिन्न प्रान्तेषु खाद्यानि भिद्यन्ते। गोधूमस्य तथा मांसस्य खाद्यानाम् उत्तरपश्चिमभागयोः अधिकतया उपयोगं कुर्वन्ति।कुर्वन्ति । पूर्वदक्षिणभागयोः तण्डुलस्य मत्स्यस्यच खाद्यानाम् उपयोगं कुर्वन्ति।कुर्वन्ति । [[ग्वालियरमण्डलम्|ग्वालियर्]]- [[इन्दौर]] नगरयोः अधिकतया क्षीरस्य तथा क्षीरनिर्मितखाद्यानां उपयोगं कुर्वन्ति।कुर्वन्ति । सस्याहारस्य माळ्वा प्रदेशे अधिकतया प्राशस्त्यमस्ति।प्राशस्त्यमस्ति । [[गुजरातराज्यम्|गुजरात्]] तथा [[राजस्थानम्|राजस्थान्]] राज्ययोः खाद्यानां शैली अत्र दृश्यते।दृश्यते । ’भुट्टेकि कीस्’, ’गोधूमस्य हुड्’ तथा दध्ना निर्मितं ’चक्की कि शाक्’ खाद्यानि अस्य प्रदेशस्य मुख्यानि खाद्यानि इति परिगणितमस्ति।परिगणितमस्ति ।
 
===खाद्यानाम् आवलिः===
माव भाटि<br>
Line ४७ ⟶ १३५:
चूर्मा<br>
 
* राजधानी -- [[भोपाल]]
 
 
 
Line ५६ ⟶ १४४:
[[वर्गः: भारतस्य राज्यानि]]
[[वर्गः: भारतम्]]
 
* राजधानी -- [[भोपाल]]
 
== External Links ==
"https://sa.wikipedia.org/wiki/मध्यप्रदेशराज्यम्" इत्यस्माद् प्रतिप्राप्तम्