"लक्ष्मीबाई" इत्यस्य संस्करणे भेदः

No edit summary
→‎चैतन्यमूर्तिः महिला: File:Rani Laxmibai Temple.jpg uploaded from wikicommons
पङ्क्तिः १३६:
राज्ञ्याः पार्थिवशरीरं तत्रैव अग्निज्वालाभ्यः आहुतीकृतम् ।
== चैतन्यमूर्तिः महिला ==
[[चित्रम्:Rani Laxmibai Temple.jpg|thumb|झान्सी स्थित: मन्दिरे रानीलक्ष्म्याः मूर्तिचित्रम्]]
 
झान्सीराज्ञी लक्ष्मीबायी केवलं भारतदेशे एव न, अपि च सर्वस्मिन् विश्वे महिलाजाते: गौरवं कल्पितवती । तस्याः जीवनं पवित्रम् । परिपूर्णनारीत्वस्य, साहसस्य, अमरदेशभक्तेः, आत्मस्मर्पणस्य च उत्तेजकरा गाथा एव तस्याः जीवितम् ।
सा महिला, तथापि सिंहसमानतेजस्विनी । राजकर्येषु चतुरा । अन्यसमयेषु साधारणमहिलाभिः समाना । आयुधं धृत्वा युद्धरङ्गे स्थिता सा अपरकालीदेवी एव । वयः अल्पं, तथापि तस्याः दीर्घदर्शितायां, दृढनिर्णये च पक्वता स्पष्टं दृश्यते स्म ।
पङ्क्तिः १४३:
राज्ञ्या सह अनेकवारं युध्दं कृत्वा पराजयं प्राप्य, अन्ते तां पराजितवान् सर् रोज इति आङ्ग्लसैन्याधिकारी । सः तस्याः विषये अवदत् -
"क्रान्तिकारिणां सर्वेषां मध्ये अत्यन्तं साहसवती, सर्वेभ्यः अत्युत्तमा सेनानेत्री च राज्ञी लक्ष्मीबायी" इति ।
[[चित्रम्:Rani Lakshmibai.jpg|thumb|जॉन स्टोन ऍण्ड हॉटमैन इति केनचित् ८५०तमे वर्षे स्वीकृतं झान्सीलक्ष्म्याः मूलभावचित्रम्]]
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/लक्ष्मीबाई" इत्यस्माद् प्रतिप्राप्तम्