"महाराष्ट्रराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) removed Category:भारतम् using HotCat
No edit summary
पङ्क्तिः १८:
| latd = 18.96
| longd = 72.82
| coor_pinpoint = Mumbai[[मुम्बई]]
| coordinates_type = region:IN-MH_type:adm1st
| coordinates_display = inline,title
पङ्क्तिः ३१:
| p1 = [[महाराष्ट्रस्य मण्डलानि|३५l]]
| seat_type = राजधानी
| seat = [[मुम्बयीमुम्बई]]
| seat1_type = बृहत् नगरम्
| seat1 = [[मुम्बयीमुम्बई]]
| government_footnotes =
| governing_body = [[Government of Maharashtra]]
| leader_title = [[Governors of Maharashtra|राज्यपालः]]
| leader_name = [[Kके. Sankaranarayananशङ्करनारायणन्]]
| leader_title1 = [[Chief Ministers of Maharashtra|Chief Minister]]
| leader_name1 = [[Prithvirajपृथ्विराज् Chavanचौहाण्]] ([[Indian National Congress|INC]])
| leader_title3 = [[Legislature of Maharashtra|Legislature]]
| leader_name3 = [[Bicameral]] (288 + 78 seats)
पङ्क्तिः ८१:
 
 
'''महाराष्ट्रराज्यम्''' (Maharashtra) [[भारतम्|भारतस्‍य]] पश्‍चिमे कश्चन प्रान्‍त: अस्‍ति।अस्‍ति । [[मुम्बयीमुम्बई]] इति महाराष्ट्रराज्यस्य राजधानी।राजधानी । अन्यानि नगराणि [[नागपुरम्|नागपुरं]], [[पुणे]], [[सोलापुरम्]] इत्यादयः। [[भारतम्|भारतस्य]] ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति।अस्ति । महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति।इत्यस्ति । महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति।अस्ति । अयं प्रान्तः [[भारतम्|भारतस्य]] सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति।करोति । क्षेत्रफलस्य दृष्टया महाराष्ट्रं [[भारतम्|भारतस्य]] तृतीयं तथा लोकसंख्या विषये च द्वितीयं राज्यं भवति । [[भारतम्|भारतस्य]] विकसित राज्यं अस्ति महाराष्ट्रं । राज्यस्य पश्चिमे अरबी समुद्रतट: वर्तते । मुम्बयी[[मुम्बई]] महाराष्ट्रस्य राजधानी, [[नागपुरम्|नागपुरं]] तु महाराष्ट्रस्य उपराजधानी ।
 
== नामस्य उगम: ==
 
अशोकस्य काले " राष्ट्रिक " अनन्तरं " महाराष्ट्र्" इति नामना प्रसिद्द: अभुत् ऐतद् रज्यं-- ह्युएन-त्सांगादि पथिकादिनां मतं । राष्ट्रस्य ' महाराष्ट्र ' इति नाम प्राकृत भाषायाम् ' महाराष्ट्री ' शब्दात् भवेत् इति मन्ये । केषांचित् मते ऐतत् राज्यस्य नाम "महाकांतार" (महान् वने- दंडकारण्य) इति शब्दस्य अपभ्रंश: वर्तते ।
 
== इतिहासः ==
भारतीयस्वतंत्र्यसंग्रामे महाराष्ट्रराज्यस्य [[मुम्बई|मुम्बयीनगर्याः]] च योगदानं अपूर्वमासीत्। भारतीय-काँग्रेस- इत्यस्य सङ्घटनस्य प्रथमं सम्मेलनं अत्रैव अभवत्। तथा हि पूजनीयेन [[महात्मा गान्धिः|महात्मागान्धीमहोदयेन]] एकसहस्र-नवशतद्विचत्वारिंशत्तमे ख्रिस्तब्दे ऑगस्ट-मासस्य नवम्यां तिथौ अत्रत्यगोवालियाटॅंकतः 'मुच्यतां भारतवर्षम्' इति घोषणा दत्ता आसीत्।आसीत् । तदा समग्र:अपि देशः रोमाञ्चितः अभवत्।अभवत् । स्वातंत्र्यपूर्वकालादारभ्य समाजसुधारणास्वपि सकलं महाराष्ट्रराज्यम् अग्रेसरमासीत्।अग्रेसरमासीत् । यतः महात्मा फुले, राजर्षिशाहूछत्रपतिः , भारतरत्नं डॉ. [[बि.आर्.अम्बेड्करः|अम्बेडकरमहोदयसदृशा:]] अग्रगण्या: समाजोद्धारका: महाराष्ट्रराज्यमिदं अलंकृतवंतः।अलंकृतवंतः । लोकमान्यतिलकसदृशा अभूतपूर्वा राष्ट्रियनेतारः अत्र जन्म प्राप्तवन्त: सन्ति।सन्ति । शून्यषण्णवैकमिते मे मासस्य प्रथमदिनाङ्के महाराष्ट्रराज्यं निर्मितम् । ततः प्रभृति:रज्येनानेन प्रगतिपथे एव पदं कृतम्.
 
भारतीयस्वतंत्र्यसंग्रामे महाराष्ट्रराज्यस्य मुम्बयीनगर्याः च योगदानं अपूर्वमासीत्। भारतीय-काँग्रेस- इत्यस्य सङ्घटनस्य प्रथमं सम्मेलनं अत्रैव अभवत्। तथा हि पूजनीयेन महात्मागान्धीमहोदयेन एकसहस्र-नवशतद्विचत्वारिंशत्तमे ख्रिस्तब्दे ऑगस्ट-मासस्य नवम्यां तिथौ अत्रत्यगोवालियाटॅंकतः 'मुच्यतां भारतवर्षम्' इति घोषणा दत्ता आसीत्। तदा समग्र:अपि देशः रोमाञ्चितः अभवत्। स्वातंत्र्यपूर्वकालादारभ्य समाजसुधारणास्वपि सकलं महाराष्ट्रराज्यम् अग्रेसरमासीत्। यतः महात्मा फुले, राजर्षिशाहूछत्रपतिः, भारतरत्नं डॉ. अम्बेडकरमहोदयसदृशा: अग्रगण्या: समाजोद्धारका: महाराष्ट्रराज्यमिदं अलंकृतवंतः। लोकमान्यतिलकसदृशा अभूतपूर्वा राष्ट्रियनेतारः अत्र जन्म प्राप्तवन्त: सन्ति।
 
शून्यषण्णवैकमिते मे मासस्य प्रथमदिनाङ्के महाराष्ट्रराज्यं निर्मितम्। ततः प्रभृति:रज्येनानेन प्रगतिपथे एव पदं कृतम्.
 
== भूगोलम् ==
महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, [[मध्यप्रदेशः]] च, तस्य पूर्वदिशायां [[छत्तीसगढ़]] दक्षिणपूर्वदिशायाम् [[आन्ध्रप्रदेशः]] तथा दक्षिणदिशायां [[कर्णाटकम्|कर्णाटकं]] [[गोवा]] च इति राज्यानि सन्ति।सन्ति । महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. [[भारतम्|भारतस्य]] ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति।अस्ति ।
 
महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, [[मध्यप्रदेशः]] च, तस्य पूर्वदिशायां [[छत्तीसगढ़]] दक्षिणपूर्वदिशायाम् [[आन्ध्रप्रदेशः]] तथा दक्षिणदिशायां [[कर्णाटकम्|कर्णाटकं]] [[गोवा]] च इति राज्यानि सन्ति। महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति।
 
[[चित्रम्:Maharashtra locator map.png|thumb|500px|महाराष्ट्रस्य षण्णां विभागानां मानचित्रम्]]
 
सह्याद्री पर्वतश्रेणिः (वा [[पश्चिमघट्टाः]]) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति।अस्ति । तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते।वर्तते । पर्वतमालायाः पूर्वदिशायां दक्खन् अधित्यका: सन्ति।सन्ति । एष: बह्वीनां नदीनां स्रोतःअस्ति।स्रोतःअस्ति । महाराष्ट्रे ३५ जनपदाः. अपि च षड्विभागाः सन्ति. [[औरङ्गाबादमण्डलम्|औरङ्गाबाद:]], [[अमरावतीमण्डलम् |अमरावती]], कोङ्कणं, नागपुरं, नाशिकं, पुणे च एते षड्विभागाः । भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पञ्चविभागाः. विदर्भ: (नागपुरम् [[अमरावती]]), मराठवाडा (औरङ्गाबाद), खान्देश: उत्तरमहाराष्ट्रं(नाशिक), पश्चिम महाराष्ट्रं (पुणे), कोंकण च ते पञ्चविभागाः.
महाराष्ट्रे ३५ जनपदाः. अपि च षड्विभागाः सन्ति. औरङ्गाबाद:, अमरावती, कोङ्कणं, नागपुरं, नाशिकं, पुणे च एते षड्विभागाः। भूगोलस्य, इतिहासस्य च अनुसारं महाराष्ट्रे पञ्चविभागाः. विदर्भ: (नागपुरम् [[अमरावती]]), मराठवाडा (औरङ्गाबाद), खान्देश: उत्तरमहाराष्ट्रं(नाशिक), पश्चिम महाराष्ट्रं (पुणे), कोंकण च ते पञ्चविभागाः.
 
{| class="wikitable"
"https://sa.wikipedia.org/wiki/महाराष्ट्रराज्यम्" इत्यस्माद् प्रतिप्राप्तम्