"महाराष्ट्रराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८१:
 
 
'''महाराष्ट्रराज्यम्''' (Maharashtra) [[भारतम्|भारतस्‍य]] पश्‍चिमे कश्चनविद्यमानं प्रान्‍त:किञ्चन राज्यम् अस्‍ति । [[मुम्बई]] इति महाराष्ट्रराज्यस्य राजधानी । अन्यानि नगराणि [[नागपुरम्|नागपुरं]], [[पुणे]], [[सोलापुरम्]] इत्यादयः। [[भारतम्|भारतस्य]] ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति । महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति । महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति । अयं प्रान्तः [[भारतम्|भारतस्य]] सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति । क्षेत्रफलस्य दृष्टया महाराष्ट्रं [[भारतम्|भारतस्य]] तृतीयं तथा लोकसंख्या विषये च द्वितीयं राज्यं भवति । [[भारतम्|भारतस्य]] विकसित राज्यं अस्ति महाराष्ट्रं । राज्यस्य पश्चिमे अरबी समुद्रतट: वर्तते । [[मुम्बई]] महाराष्ट्रस्य राजधानी, [[नागपुरम्|नागपुरं]] तु महाराष्ट्रस्य उपराजधानी ।
 
== नामस्य उगम: ==
"https://sa.wikipedia.org/wiki/महाराष्ट्रराज्यम्" इत्यस्माद् प्रतिप्राप्तम्