"राजस्थानराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) removed Category:भारतम् using HotCat
No edit summary
पङ्क्तिः ६८:
| footnotes =
}}
 
'''राजस्थानम्राजस्थानराज्यम्''' (Rajasthan) [[भारतम्|भारतस्‍य]] विशालतमविशालतमं प्रान्‍त:राज्यम् अस्ति । अस्ति। इदं [[भारतम्|भारतवर्षस्य]] पश्चिमभूभागे अस्ति । अत्र 'थार'नामकं मरुस्थलम्(सिकतयुक्तं स्थलम्) अस्ति । मध्ययुगे राजपूतानानाम्ना विख्यातम् । अपूर्वलोकगीतानि लोकनृयत्यानि पर्वाणि च अस्य प्रमुखद्योतकानि सन्ति । राजस्थानस्य क्षेत्रफ़लम् ३,४२,२३९ वर्ग किमी अस्ति।अस्ति । अस्य जनसन्ख्या ६८,६२१,०१२ वर्तते।वर्तते । पुरातनेषु पर्वतशिखरेषु अरावळीशिखराः राराजन्ते अस्मिन् राज्ये।राज्ये । एवमेव [[मौण्ट् अबू]] , तथा [[दिल्वारा]] पर्वतौ अपि प्रसिद्धौ भवतः।भवतः । पूर्वराजस्थाने व्याघ्राभयारण्ये भवतः।भवतः । [[रणथम्बोर]], [[सारिस्कामृगधाम]], [[भरतपुरम्|भरतपुरादि]]प्रदेशेषु पक्षिसंरक्षणाकेन्द्राणि प्रसिद्धानि सन्ति।सन्ति । संरक्षणाकेन्द्रेषु देशविदेशीयाः पक्षिणः विलसन्ति।विलसन्ति ।
 
==प्राचीनेतिहासः==
राजस्थानस्य प्रमुखभागेषु मीनावंशीयानां शासनम् आसीत्।आसीत् । [[१२]] शतकपर्यन्तं राजस्थानस्य केचन प्रदेशाः गुर्जरनृपाणां शासने आसन्। [[गुजरातराज्यम्|गुजरात]] तथा राजस्थानस्य अधिकभागः “गुर्जरात्र” नाम गुर्जरशासकैः रक्षितप्रदेशः आसीत्।आसीत् । ३०० वर्षाणि गुर्जरशासकाः "उत्तरभारतं" यवनशासकैः रक्षितवन्तः आसन्।आसन् । रजपूताः अस्य राज्यस्य विविधेषु भागेषु स्वप्राबल्येन शासनं आरब्धवन्तः।आरब्धवन्तः । वंशस्य उत प्रमुखस्य नाम्ना तेषां प्रान्तानां व्यवहारः आसीत्।आसीत् । भूगोलस्य दृष्ट्याऽपि प्रदेशाणां नामानि स्थापयन्ति स्म।स्म । [[उदयपुरम्|उदयपुर]], डूङ्गरपूर, बांसवाडा, प्रतापगढ, [[जोधपुरम्|जोधपुर]], [[बीकानेर]], किशनगढ, सिरोही, [[कोटा]], बून्दी, [[जयपुरम्]], अलवर, [[भरतपुरम्|भरतपुर]], करौली, झालावाड, टोंक च संस्थानानि भवन्ति।भवन्ति । ब्रिटिष् शासनकाले राजस्थानस्य “राजपूताना” नाम आसीत्।आसीत् । वंशभूषणः असाधारणः देशभक्तः “[[महाराणाप्रतापसिंहः]]” स्वपराक्रमेण विश्वेस्मिन् प्रसिद्धः आसीत्।आसीत् । राजस्थानराज्यं [[भारतम्|भारतस्य]] महत्वपूर्णं राज्यं भवति।भवति । अधीनराजानां शासने विद्यमानाः प्रान्ताः विलीनो भूत्वा ३० मार्च [[१९४९]] तमे संवत्सरे [[भारतम्|भारतस्य]] राज्यत्वेन अस्य राज्यस्य उद्घोषणं कृतम्।कृतम् । राजस्थानपदस्य “राज्ञां स्थानं” इत्यर्थः।इत्यर्थः । कुतश्चेत् अस्मिन् राज्ये गुर्जर, राजपूत, मौर्य तथा जाट वंशीयाः राजानः आसन्।आसन् ।
 
==भूगोलम्==
राजस्थानराज्यं चित्रपतङ्गस्य आकृतौ अस्ति।अस्ति । अस्य राज्यस्य उत्तरे [[पाकिस्तानदेशः]], [[पञ्जाबराज्यम्]], [[हरियाणाराज्यम्|हरियाणाराज्यञ्च]] भवन्ति।भवन्ति । दक्षिणे [[मध्यप्रदेशराज्यम्]], [[गुजरातराज्यम्|गुजरातराज्यञ्च]] भवतः।भवतः । पूर्वे [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशः]] [[मध्यप्रदेशराज्यम्|मध्यप्रदेशश्च]] भवतः। पश्चिमे [[पकिस्तानदेशः]] भवति। सिरोहीतः अलवर गमनमार्गे ४८० कि मि विस्तारे विद्यमानः अरावलीपर्वतशिखरः प्राकितिकदृष्ट्याप्राकृतिकदृष्ट्या एतत् राज्यं विभजति।विभजति । पूर्वस्मिन् भागे रसवद्भूमिः विद्यते।विद्यते । अस्मिन् भागे प्रायः ५० से.मी. तः ९० से.मी. वृष्टिः भवति।भवति । माहिनद्याः चम्बल् जलबन्धस्य निर्माणानन्तरं विद्युत्, जलसमृद्धिश्च अस्मिन् राज्ये दृश्यते।दृश्यते । कृषिनिमित्तं जलबन्धः सर्वदा उपकरोति। अस्मिन् भागे ताम्र, सतु, मैका, फेनकशिला, अन्येच खनिजाः लभ्यन्ते।लभ्यन्ते । राज्यस्य पश्चिमभागे [[भारतम्|भारते]] विद्यमाना बृहत् थार भूमिः अस्ति।अस्ति । अस्मिन् भागे १२ से.मी. तः ३० से. मी. वृष्टिः भवति। अस्मिन् भागे लूनी, बाण्ड्यादि नद्यः प्रवहन्ति। अस्य राज्यस्य ३.४२ लक्षवर्ग कि.मी. परिमिता भूमिः अस्ति।अस्ति । [[भारतम्|भारते]] अतीवबृहत् राज्यं भवति।
 
==प्रसिद्धानि नगराणि==
 
===[[जयपुर]]===
[[चित्रम्:Hawa Mahal 2011.jpg|thumb]]
*पाटलनगरम्(Pink city) इत्यव प्रसिद्धम्।प्रसिद्धम् ।
*अस्य राज्यस्य राजधानी।राजधानी ।
*सुन्दराः प्रासादाः, दुर्गाः, सरोवराश्च सन्ति।सन्ति ।
*नगरस्य प्रासादः मोघल तथा राजस्थानयोः वास्तुशैल्या निर्मितोऽस्ति।निर्मितोऽस्ति ।
*“हवामहल्” सा.श. [[१७९९]] तमे संवत्सरे सवायी प्रतापसिंहस्य नृपस्य शासनकाले निर्मतम् आसीत्। वास्तुशिल्पकारः “लाल् चन्द उस्व”।
*अमेर दुर्गे मन्दिराणि,सुन्दरौद्यानञ्च वर्तन्ते।वर्तन्ते ।
*सार्वकारस्य वस्तुसङ्ग्रहालयस्य सा.श. [[१८७६]] तमे संवत्सरे निर्माणं कृतवन्तः।कृतवन्तः ।
*अभरणानि, काश्टेन निर्मितानि वस्तूनि, शस्त्राणि,चित्राणि, वस्त्राणिच सङ्ग्रहालये सन्ति।सन्ति ।
*जलमहल् सरोवरस्य मध्ये विद्यमानः सुन्दरः प्रासादः।प्रासादः ।
*कनकवृन्दावनं जनप्रियम् विहारस्थानं भवति।भवति ।
 
===भरत्पूर===
*राजस्थानस्य पूर्वस्य प्रवेश मार्गः भरत्पूर भवति।भवति ।
*केवलादेवी अन्ताराष्ट्रिय उद्यानम् अस्ति।अस्ति । बहुप्रसिद्धः पक्षिधामः अपि अस्ति।अस्ति ।
*लोहदुर्गः(लोहगढ) भरत्पूरस्य सुप्रसिद्धः स्थानविशेषः भवति। “ऐरन् पोर्ट”इति प्रसिद्धिः अस्य।अस्य ।
*भरत्पूरस्य वस्तुसङ्ग्रहालयः स्वप्रदेशीय वीराणां शौर्यं स्फुटीकरोति।स्फुटीकरोति ।
*भरत्पूरस्य वस्तुसङ्ग्रहालयस्य समीपे सुन्दरं “नेहरू उद्यानम्” अस्ति।अस्ति ।
*डीगप्रासादः सुन्दरः बृहच्च भवति। शासकानां ग्रीष्मकालीन आवासस्थलम् आसीत।
===जोधपूर===
*राजस्थानस्य पश्चिमभागे विद्यमानः प्रदेशः राज्ये द्वितीयं नगरञ्च भवति।भवति । सुन्दरदुर्गः, मन्दिराणिच यात्रिकान् मोहयन्ति।मोहयन्ति ।
*अस्मिन् नगरे केचन धातूनां, वस्त्राणाञ्च उद्योगाश्रिताः जनाः भवन्ति।भवन्ति ।
*सुप्रसिद्धेषु भारतीय दुर्गेषु “मेहरानगढ” दुर्गः अपि एकः।एकः । अस्य दुर्गस्य अन्ते मोतिमहल्, फूलमहल्, शीशमहलच भवन्ति। अस्मिन्नेव कश्चन वस्तुसङ्ग्रहालयः अस्ति।अस्ति । अत्र सूक्ष्मचित्राणि, शस्त्राणि, सङ्गीतवाद्यानिच सन्ति।सन्ति ।
*उम्मेदभवन प्रासादः प्रसिद्धः सुन्दरश्च भवति।भवति ।
*“बालसमन्द सरोवरः” विहाराय योग्यं स्थलं भवति।भवति ।
*“मारवाड” प्रमुखः उत्सवः भवति। अक्टोबरमासे आचर्यते।आचर्यते ।
*अक्टोबरमासादारभ्य मार्चमासपर्यन्तं पर्यटनार्थं योग्यः कालः।कालः ।
==शिक्षणसंस्थाः==
 
==शिक्षणसंस्थाः==
*राजस्थानविश्वविद्यालयः
*राजस्थानतान्त्रिकविश्वविद्यालयः
Line ११९ ⟶ १२५:
*बीकानेर विश्वविद्यालयः,
*कोटा विश्वविद्यालयः
 
==मण्डलनि==
अस्मिन् राज्ये ३३ मण्डलानि सन्ति।
Line १७४ ⟶ १८१:
* [[जैसलमेर]]
* राजधानी -- [[जयपुर]]
 
==वीथिका==
<gallery>
Line १८७ ⟶ १९५:
चित्रम्:Thar Khuri.jpg
</gallery>
 
==बाह्यसम्पर्कतन्तुः==
*[http://www.marwadis.com/rajasthan Rajasthan on Marwadis.com]
"https://sa.wikipedia.org/wiki/राजस्थानराज्यम्" इत्यस्माद् प्रतिप्राप्तम्