"हरियाणाराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q1174 (translate me)
No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = हरियाणा'''हरियाणाराज्यम्'''
| native_name = हरि का आणा
| native_name_lang =
पङ्क्तिः १०३:
}}
 
 
[[File:Haryana in India (disputed hatched).svg|thumb|]]
'''[[हरियाणा]]राज्यं''' भारतस्य किञ्चन राज्यम् अस्ति । [[हरियाणा]]राज्यं प्रवासाय उत्तमम् अस्ति । सर्वत्र उत्तममार्गाः निर्मिताः सन्ति । प्रवासिजनानाम् उत्तमभोजनवसत्यादिव्यवस्था प्रमुखस्थलेषु कल्पिता अस्ति । चण्डीगढ हरियाणाराज्यस्य सजधानी अस्ति । काल्का, अम्बाला, सूरजकुण्ड, कुरुक्षेत्रं, रेवारी, मुख्यनिस्थानानि सन्ति । अम्बाला, भिवानी, [[कुरुक्षेत्रम्|कुरुक्षेत्रं]] सूरजकुण्ड प्रेक्षणीयस्थलानि सन्ति । वस्तुतः तु चण्डीगढनगरं[[चण्डीगढ]]नगरं पञ्जाबहरियाणाराज्ययोः[[पञ्जाबराज्यम्|पञ्जाब]]हरियाणाराज्ययोः राजधानी अस्ति । चण्डीगढनगरस्य[[चण्डीगढ]]नगरस्य स्वच्छनगरं तथा उत्तमतया योजितनगरम् इति प्रसिद्धिः अस्ति । पाणिपतनगरेण एतिहासिकमहत्वं प्राप्तम् अस्ति । [[हिस्सार]] राजगृहाणि दुर्गं च अतीवाकर्षकाणि सन्ति । पिञ्जोरप्रदेशे सुन्दरवाटिकाः सन्ति ।
[[कुरुक्षेत्रम्|कुरुक्षेत्रं]] महाभारतयुद्धस्थलमिति[[महाभारतम्|महाभारत]]युद्धस्थलमिति प्रख्यातम् अस्ति । पौराणिक पुण्यस्थलम् चास्ति । अत्र वाहनसञ्चारः सुगमः कल्पितः अस्ति । हरियाणाराज्ये सूरजकुण्ड, कर्नाल्, बडकल् लेक्, पिप्ली, पञ्चकुल इत्यादि प्रेक्षणीयानि स्थानानि सन्ति ।
 
* राजधानी - [[चण्डीगढ]]
पङ्क्तिः १११:
== सम्‍बद्धा: विषया: ==
* [[जीन्‍द]]
 
==बाह्यानुबन्धाः==
* [http://www.haryana-online.com सद्यस्कं हरियाणाराज्यम्]
"https://sa.wikipedia.org/wiki/हरियाणाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्