"मलयाळम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
प्राचीनतमं मलयाळपद्यं १२ शतके लिखितं रामचरितम् । इदं संस्कृतवर्णानां परिचयतः पूर्वं रचितमस्ति । किन्तु एतेन आधारेण किमपि निर्णेतुं न शक्यते । आरम्भमलयाळसाहित्ये 'पाट्ट्' नामकानि गीतानि लभ्यन्ते यानि कृषिः प्रेम नायकाः देवाः इत्यादिषु विषयेषु रचितानि सन्ति । एतानि १४ शतकीयानि चम्पुसदृशानि सन्ति यत्र पद्यं गद्यं च मिश्रितं संस्कृतप्रभावोपेतम् पुराणादिसम्बद्धञ्च विद्यन्ते ।
 
१६-१७ शतकयोः तुञ्चत्तु रामानुजन् एझुथचन्ऎऴुत्तच्छन् इत्येषः तमिलुतमिऴ-वट्टेलुट्टुवट्टॆऴुत्तु-लिपेः स्थाने ग्रन्थ-मलयाललिपिम्मलयाळलिपिम् आरचितवान् । एझुथचन् आधुनिकमलयालभाषायाःऎऴुत्तच्छन् आधुनिकमलयाळभाषायाः पिता इति निर्दिश्यते । अयं भारतीयप्राचीनकाव्ययोः रामायण-महाभारतयोः अनुवादं मलयालभाषयामलयाळभाषया अकरोत् । तदीयम् अध्यात्मरामायणं महाभारतञ्च अद्यत्वे अपि मलयालभाषिहिन्दुगृहेषुमलयाळभाषिहिन्दुगृहेषु धार्मिककार्यक्रमेषु श्रद्धया पठ्यते ।
१५ शतके पृथक् भाषारूपेण मलयालभाषामलयाळभाषा अङ्गीकृता ।
 
केरलेकेरळे प्रथमं मुद्रितं पुस्तकं हेन्रिहेरिक्सेन लिङ्गमुलबर्तमुलभाषया लिखितं 'डाक्ट्रिना क्रिस्टम्' । अस्य लिप्यनुवादः भाषानुवादश्च मलयालभाषयामलयाळभाषया कृतम् । अस्य मुद्रणं १५७८ तमे वर्षे पोर्चुगीस्जनैः कृतम् ।
 
आङ्ग्लिकन्-अर्चकः बेञ्चमिन् बैले मलयालभाषयामलयाळभाषया उट्टङ्कनं यदा आरब्धवान् तदा १८२१ तमे वर्षे कोट्टायम्प्रदेशेकोट्टयप्रदेशे स्थितेन चर्चमिषन्सोसैटिसंस्थया मलयालपुस्तकानांमलयाळपुस्तकानां मुद्रणम् आरब्धम् । गद्यानां स्तरारोपणे च तस्य योगदानं महत्त्वपूर्णं वर्तते । जर्मनिदेशस्य स्टग्गर्ट्नगरस्य हर्मन् गण्डर्टः १८४७ तमे वर्षे केरलस्यकेरळस्य तलचेरिप्रदेशेतलश्शेरिप्रदेशे 'राज्यसमाचारम्' इति नामिकां प्रथममलयालदिनपत्रिकाम्प्रथममलयाळदिनपत्रिकाम् आरब्धवान् ।
 
== प्रसिद्धाः लेखकाः केचन ==
 
=== उण्णायि वार्यर् ===
अयं १८ शतकस्य प्रसिद्धः उत्कृष्टः कविः । कथाकेळि-लेखकेषु अन्यतमः । एतेन लिखिता 'नळचरितम् आट्टक्कथा' अद्यत्वे अपि बहु प्रसिद्धा वर्तते । अयं केरळस्य कालिदासः इति निर्दिश्यते । कथाकेळिः नृत्यरूपकं विद्यते । मलयालभाषायाःमलयाळभाषायाः अट्टक्कथायाः संस्कृतनाटकस्य च सामान्यांशाः विरलाः । तन्नाम संस्कृतनाटकरचने ये नियमाः अनुस्रियन्ते ते अट्टक्कथायाः रचने न अनुस्रियन्ते । कश्चन रसः प्रमुखतया दृश्यते संस्कृतनाटके, किन्तु अत्र सन्दर्भानुसारम् आगताः सर्वे अपि रसाः पोष्यन्ते । अट्टक्कथा साहित्यकृतित्वेन परिगण्यते चेत् ज्ञायते यत् अट्टक्कथायाः समग्रता कलैक्यता च कुण्ठिता भवति इति ।
 
=== कुञ्चन् नम्ब्यार् ===
"https://sa.wikipedia.org/wiki/मलयाळम्" इत्यस्माद् प्रतिप्राप्तम्