"मलयाळम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३८:
साहित्यदृष्ट्या इरयिम्मन् तम्पिः विद्वान् कोयित्तम्पुरान् च अस्य आस्थानकवी आस्ताम् । तयोः कृतयः काव्यांशेन सङ्गीतेन च युक्ताः ।
 
== बाह्यानुबन्धाः ==
== बाह्यशृङ्खला ==
* [http://www.prd.kerala.gov.in/prd2/mala/mala.htm Information on मलयाळम्‌ language at Department of Public Relations, Government of Kerala]
* [http://www.unicode.org/charts/PDF/U0D00.pdf Unicode Code Chart for मलयाळम्‌ (PDF Format)]
"https://sa.wikipedia.org/wiki/मलयाळम्" इत्यस्माद् प्रतिप्राप्तम्