"चिक्कमगळूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६३:
 
 
'''चिक्कमगळूरु मण्डलंचिक्कमगळूरुमण्डलं''' (Chamarajanagar district) [[कर्णाटक]]राज्ये विद्यमानं किञ्चन मण्डलम्।मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति [[चिक्कमगळूरु]] नगरम् । अस्मिन् मण्डले [[शृङ्गेरी]] , [[होरनाडु]] इत्यादीनि पुण्यक्षेत्राणि सन्ति।सन्ति [[File:Karnataka-districts-Chikmagalur.png|thumb|left|'''कर्णाटके चिक्कमगळूरुमण्डलम्''']]
 
विस्तीर्णता- ७२०१ च.कि.मी)
 
==भौगोलिकता==
चिक्कमगलूरु कर्णाटकस्य[[कर्णाटक]]स्य पश्चिमघट्टप्रदेशस्य एकं मण्डलम् अस्ति । कर्णाटकराज्यस्य[[कर्णाटक]]राज्यस्य प्रकृतिरमणीयेषु मण्डलेषु एतत् प्रधानम् अस्ति । मण्डलकेन्द्रस्य नाम अपि समानम् अस्ति । एतत् राज्यराजधानीबेङ्गलुरुतःराज्यराजधानी [[बेङ्गळूरु]]तः २५१ कि.मी.दूरे अस्ति । काफीवाटिकाः अत्र सर्वत्र दृश्यन्ते । अत्र वातावरणं तु सर्वदा शीतलं भवति । अस्मिन् मण्डले गिरिवनानां मध्ये मध्ये लघु लघु पत्तनानि सन्ति । किन्तु एतत् अति लघु पत्तनम् । प्रतिवर्षं देवीरम्मपर्वते महोत्सवः प्रचलति विविधप्रदेशेभ्यः जानाः अत्र आयान्ति । कतिपयवर्षेभ्यः अत्र परिगणनीया अभिवृद्धिः दृश्यते ।
 
*विस्तीर्णता- ७२०१ च.कि.मी)
 
==दर्शानीयानि स्थानानि==
केम्मण्णुगुण्डीपर्वतशृङ्खलाः, [[कल्हत्तगिरिजलपातः]], [[माणिक्यधाराजलपातः]], [[मुळ्ळय्यनगिरिः]], [[चन्द्रदोणपर्वतः]], शृङेरी[[शृङ्गेरी]] , [[भद्राभयारण्यम्]], [[लक्कवळ्ळिभद्राजलबन्धः]], [[कुवेम्पुविश्वविद्यालयः]], बालेहोन्नूरुपरिसरः, देवरमने च| । मलेनाडु इति प्रसिद्धः प्राचीनकाले कदम्बशासितः प्रदेशः । अनेके पर्वताः अत्र प्रसिद्धाः सन्ति । [[मुळ्ळय्यनगिरिः]], [[कल्लतगिरिः]], [[बाबाबुडनगिरिः]], (चन्द्रदोणगिरिः) इत्यादयः । [[बाबाबुडनगिरिः]] (६२२४) पादपरिमितोन्नतः चिक्कमगळूरुतः ३५ कि.मी. दूरेऽस्ति । अत्र [[दत्तात्रेयपीठं]] प्रसिद्धम् अस्ति । कोदण्डरामदेवालयः होय्सलराजानां काले निर्मितः अस्ति ।
मलेनाडु इति प्रसिद्धः प्राचीनकाले कदम्बशासितः प्रदेशः । अनेके पर्वताः अत्र प्रसिद्धाः सन्ति। [[मुळ्ळय्यनगिरिः]], [[कल्लतगिरिः]], [[बाबाबुडनगिरिः]], (चन्द्रदोणगिरिः) इत्यादयः । बाबाबुडनगिरिः (६२२४) पादपरिमितोन्नतः चिक्कमगळूरुतः ३५ कि.मी. दूरेऽस्ति। अत्र [[दत्तात्रेयपीठं]] प्रसिद्धम् अस्ति । कोदण्डरामदेवालयः होय्सलराजानां काले निर्मितः अस्ति ।
 
==उत्खननस्थानानि==
अस्य मण्डलस्य [[लिङ्गदहळ्ळी]] इत्यत्र पूर्वशिलायुगस्य कालस्य वस्तूनि प्राप्तानि सन्ति।सन्ति ।
 
==उपमण्डलानि- ७==
Line ८६ ⟶ ८७:
 
===१. [[होरनाडु]]===
होरनाडुक्षेत्रदेवतायाः प्राचीनम् आवासस्थानम् अस्ति [[अन्नपूर्णेश्वरीदेवालयः]]। अस्ति । यदा प्राचीनदेवालयः शिथिलः सञ्जातः तदा अनेकेभ्यः राज्येभ्यः शिल्पिनः अत्र आगताः।आगताः । कमलदलाकारैः देवस्थानस्य निर्माणं कृतवन्तः । सर्वालङ्कारयुक्ता देवी अन्नपूर्णेश्वरी अत्र सुन्दरमूर्तिरुपेण अस्ति । अन्नपूर्णेश्वर्याः शिरसः उपरि सर्पफणायुक्तनागेन्द्रः सुरक्षां दधानः अस्ति इव शिल्पम् उत्कीर्णम् अस्ति । [[होरनाडु]]क्षेत्रम् अत्यन्तं सुन्दरं स्थानम् । प्रकृतिसौंदर्यानुभवः सुमधुरः भवति । सहस्रशः भक्ताः अत्र आगच्छन्ति । सर्वेषां भोजनवसतिपूजादिव्यवस्थाः सन्ति । देवी अन्नपूर्णेश्वरी सर्वानन्ददायिनी अस्ति ।
होरनाडुक्षेत्रम् अत्यन्तं सुन्दरं स्थानम् । प्रकृतिसौंदर्यानुभवः सुमधुरः भवति । सहस्रशः भक्ताः अत्र आगच्छन्ति । सर्वेषां भोजनवसतिपूजादिव्यवस्थाः सन्ति। देवी अन्नपूर्णेश्वरी सर्वानन्ददायिनी अस्ति ।
 
*मार्गः - कळसतः सप्त.कि.मी । बेङ्गलूरुतः २६६ कि.मी.
 
===२. [[शृङ्गेरी]]===
[[File:Karnataka-districts-Chikmagalur.png|thumb|'''कर्णाटके चिक्कमगळूरुमण्डलम्''']]
तुङ्गातीरे स्थितं श्रृङ्गेरीक्षेत्रं मलेनाडुप्रदेशस्थं सुन्दरं स्थानम् अस्ति । एतत् क्षेत्रं शृङ्गगिरिः इत्यपि जनाः कथयन्ति ।पौराणिकदृष्ट्या ऋष्यश्रृङ्गमुनेः विभाण्डकमुनेः च तपोभूमिः । आदिशङ्कराचार्यैः अष्टमे शतके एव अत्र वेदान्तज्ञानपीठं शारदापीठं च स्थापितम् आसीत् । [[पुरी]] [[बदरी]] [[द्वारका]] उज्जयिनीपीठानि इव अत्रापि तपस्विनां विदुषां च केन्द्रं निर्मितम् आसीत् ।
[[तुङ्गा]]तीरे स्थितं [[शृङ्गेरी]]क्षेत्रं मलेनाडुप्रदेशस्थं सुन्दरं स्थानम् अस्ति । एतत् क्षेत्रं शृङ्गगिरिः इत्यपि जनाः कथयन्ति । पौराणिकदृष्ट्या ऋष्यश्रृङ्गमुनेः विभाण्डकमुनेः च
शङ्कराचार्यैः स्थापितं श्रीचक्रं काश्मीरतः आनीता शारदाम्बामूर्तिः च अत्यंतमहत्वपूर्णविषयौ। चन्दनदारुशिल्पमयी मूर्तिः श्रृङ्गेरीपीठे स्थापितास्ति । अत्र श्रीमातरं [[ब्राहमी]] [[माहेश्वरी]] [[वैष्णवी]] [[इन्द्राणी]] [[चामुण्डा]] [[राजराजेश्वरी]] इति च पूजयन्।ति देशस्य शक्तिदेवतासु शारदाम्बाऽपि अन्यतमा अस्ति ।
तुङ्गातीरे स्थितं श्रृङ्गेरीक्षेत्रं मलेनाडुप्रदेशस्थं सुन्दरं स्थानम् अस्ति । एतत् क्षेत्रं शृङ्गगिरिः इत्यपि जनाः कथयन्ति ।पौराणिकदृष्ट्या ऋष्यश्रृङ्गमुनेः विभाण्डकमुनेः च तपोभूमिः । [[आदिशङ्कराचार्यः|आदिशङ्कराचार्यैः]] अष्टमे शतके एव अत्र वेदान्तज्ञानपीठं शारदापीठं च स्थापितम् आसीत् । [[पुरी]] [[बदरी]] [[द्वारका]] उज्जयिनीपीठानि इव अत्रापि तपस्विनां विदुषां च केन्द्रं निर्मितम् आसीत् ।
 
[[आदिशङ्कराचार्यः|शङ्कराचार्यैः]] स्थापितं श्रीचक्रं काश्मीरतः आनीता शारदाम्बामूर्तिः च अत्यंतमहत्वपूर्णविषयौ।अत्यंतमहत्वपूर्णविषयौ । चन्दनदारुशिल्पमयी मूर्तिः श्रृङ्गेरीपीठे[[शृङ्गेरी]]पीठे स्थापितास्ति । अत्र श्रीमातरं [[ब्राहमी]] [[माहेश्वरी]] [[वैष्णवी]] [[इन्द्राणी]] [[चामुण्डा]] [[राजराजेश्वरी]] इति च पूजयन्।तिपूजयन्ति । देशस्य शक्तिदेवतासु शारदाम्बाऽपि अन्यतमा अस्ति ।
१४ शतके निर्मितः विद्याशङ्करदेवालयः पूर्णतया शिलानिर्मितः कलारत्नः विभिन्नशैलीमिक्षणरुपश्च । विजयनगरशिल्पमपि अत्र पश्यामः । देवालयस्य द्वादश- स्तम्भाः द्वादशराशिनः सूचयन्ति।सूचयन्ति । प्रतिमासं सूर्यस्य प्रथमकिरणं निर्दिष्टे स्तम्भे पतति । विश्वे एव श्रृङ्गेरीपीठस्य[[शृङ्गेरी]]पीठस्य महत्वम् अधिकम् अस्ति । नवरात्रिपर्व अत्र विशेषेण प्रचलति । प्रतिदिनम् विद्यादानम् अन्नदानं ज्ञानदानं च सर्वदा प्रचलन्ति।प्रचलन्ति । तुङ्गादीतीरेतुङ्गानदीतीरे अधुनातनकाले श्रृङ्गेरीपीठस्य[[शृङ्गेरी]]पीठस्य पूर्वतनयतीनां मूर्तयः सभामण्पाः उद्यानं च निर्मितानि सन्ति । वेदाध्ययनं [[वेदः|वेदघोषः]] शास्त्राध्ययनं च अविरतं प्रचलति ।
 
*मार्गः –बेङ्गलुरुतः–[[बेङ्गळूरु]]तः ३२६ कि.मी, मङ्गलूरुतः[[मङ्गळूरु]]तः २०६ कि.मी, चिक्कमगळूरुतः ९० कि.मी ।
 
कर्नाटकस्य[[कर्णाटक]]स्य सर्वप्रदेशतः लोकयानव्यवस्था अस्ति । रेलयानार्थं [[बीरुरु]] , [[कडूरु]] निस्थानपर्यन्तं सौकर्यम् अस्ति । श्रीमठे वासस्थलं भोजनं च काल्पितं भवति दूरभाषा- ०८२६५-५०१२३
 
===३.[[कळस]]===
अगस्त्यमहामुनेः जन्मस्थलम् एतत् क्षेत्रमस्ति । कुम्भसम्भवः कुम्भोद्भवः इति च मुनेः नामनि स्तः । [[अगस्त्यमुनिः|अगस्त्यमुनेः]] कारणात् ग्रामस्य कळस इति नाम आसीत् । भद्रानद्या एतत स्थलं द्वीपः इव कृतः अस्ति । अत्र पञ्चतीर्थानि सन्ति । प्रमुखः विशेषः नाम भद्रानदीतीरे स्थितं कळसेश्वरं वरयितुं काशीतः[[काशी]]तः आगता गिरिजाम्बा अपि अत्र पूजिता भवति । फेब्रुवरी- मार्च मासेऽत्र त्रिदिनात्मकः रथोत्सवः प्रचलति ।
 
*मार्ग -मूडिगेरेतः ५५ कि.मी । चिक्कमगळूरुतः ९७ कि.मी बेंगळूरुतः[[बेङ्गळूरु]]तः २५९ कि.मी ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/चिक्कमगळूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्